________________
शब्दरत्नमहोदधिः ।
१८३२
वयुन न. पुं. ( वीयते गम्यते प्राप्यते विषयोऽनेन अजगत + उनण् स च कित् वीभावः) बुद्धिभत्ता, ज्ञान- “छिद्रं ह्यन्तरनिहितवयुनः शिक्यभाण्डेषु" भागवते १०१८ ।
वयोरङ्ग, वयोवङ्ग न. ( वयसा रङ्गमिव / वयसा वङ्गमिव) सीसुं.
वर् (चु. उभ. स. सेट्-वरयति - ते) २छ्वु, वर भांगवी, खूंटी अढवो, जोजवो.
वर नं. (व्रियते इति, वृ+कर्मणि अप्) प्रेशर, थोडु, ईच्छा, यायना, वटवु. (त्रि. वृ+अच् अप् वा) अपेक्षाओ जीभ रतां सारं, ईष्ट- ग्रन्थिभ्यो धारिणो वराः - मनु० १२ ।१०३ । छे, श्रेष्ठ- "वरं गर्भस्रावो वरमृतुषु नैवाभिगमनम्, वरं जातप्रेतो वरमपि च कन्यैव जनिता । वरं वन्ध्या भार्या वरमपि च गर्भेषु वसतिः, न चाविद्वान् रूपद्रविणगुणयुक्तोऽपि तनयः पञ्चतन्त्रे । - वेदविदां वरेण - रघु० ५।२३ । - वदतां वरः- रघु० १।५९ । (पुं.) भर व्यत्मियारी पुरुष, पति, वर, भाई- प्रमुदितवरपक्षमेकतस्तत् क्षितिपतिमण्डलमन्यतो वितानम्- रघु० ६१८६ | गूगण, ईष्ट पहार्थ (अव्य. वृ + अच् अप् वा ) सारं, डीड" मनागिष्टे वरं क्लीबं केचिदाहुस्तदव्ययम्" मेदिनी । अधिक सुंदर - समुन्नयन् भूतिमनार्यसंगाद् वरं विरोधोऽपि समं महात्मभिः - किरा० ४।८ । -याञ्चा मोघा वरमधिगुणे नाधमे लब्धकामा मेघ० ६ । - वरं प्राणत्यागो न पुनरधमानामुपगमः - हितो० । वरक पुं. (वृ+वुन्) प्रार्थना, ६२, ६२ - स वव्रे तुरगं तत्र प्रथमं यज्ञकारणात् । द्वितीयं वरकं वव्रे पितॄणां पावनेच्छया महा० ३ । १०७ । ५३ । गली भञ પીતપાપડો, એક જાતનું ધાન્ય. (7.) વહાણને ઢાંકવાનું वस्त्र, दुवास, हाथ३मा.
वरक्रतु पुं. ( वराः क्रतवो यस्य) न्द्र, धुव3. वरचन्दन न. (वरं च तत् चन्दनं च) देवहार, अणागुरु. वरट न. ( वृ+अटन्) भोगरानुं डूस. (पुं.) हंस, भेड જાતનો કીડો.
[वयुन-वरदा
वरण न. ( वृ+भावे ल्युट् वर, पसंह वु, वीं, ઘેરવું, બ્રાહ્મણ વગેરેનો યજ્ઞાદિ ક્રિયામાં સ્વીકાર, aisg, ulug (g. fasta quidifa ar q+ya) डिल्लो, पुल, वरुण वृक्ष- "इह सिन्धवश्च वरणावरणाः करिणां मुदे सनलदानलदाः " - किराते ५। २५ । 2. वरणसी, वराणसी, वाणारसी स्त्री. (वाराणसी + पृषो०
ह्रस्व:) अशी अनारस, वधु उपयोगमां भावतो शब्द . वरणा स्त्री. (वरण + स्त्रियां टाप्) अशीमां आवेली खेड नही..
वरटा, वरटी, वरला, वरली स्त्री. (वरट + स्त्रियां टाप् / वरट + स्त्रियां जाति ङीष/वरल स्त्रियां टाप् / वरल स्त्रियां जाति. ङीष्) (ससी- मदेकपुत्रा जननी जरातुरा नवप्रसूतिर्वरटा तपस्विनी -नैष० १।१३५ । કસુંબાનું બી.
Jain Education International
वरणी स्त्री. ( वरण + स्त्रियां जाति ङीष् ) 2डी. वरण्ड पुं., वरण्डक न. ( वृ+अण्डच्) रोड भतनो भुजनो रोग, मध्य वेही, समूह, जर्ग टीयुं. (पुं. न. वृ+ अण्डच् संज्ञायां कन् ) वरण्ड न अर्थ उपरांत - वर्तुल, लीं.
वरण्डालु पुं. ( वरण्ड इवालुः) खेरंडानुं झाड. वरतनु स्त्री. (वरा तनुः यस्याः ) सुंदर अंगवाणी स्त्री. - मधुकर ! मदिराक्ष्याः शंस तस्याः प्रवृत्तिम् । विक्रम० वरतनुरथवाऽसौ नैव द्दष्टा त्वया मे"
-
४।२२।
वरता स्त्री. वरत्व न. ( वरस्य भावः तल्+टाप्-त्व) वरपशु.
वरतिक्त, वरतिक्तक पुं. ( वरः तिक्तः रसो यस्य /
वरतिक्त + स्वार्थे क) 2४ वृक्ष, अरियातानुं झाड. वरतिक्ता स्त्री. ( वरः श्रेष्ठः तिक्तो रसो यस्याः ) 41.8. वनस्पति.
वरत्करी (स्त्री.) सुगन्धी पहार्थ, रेशुअ.
वरत्रा स्त्री. (वृ+अत्रच्+टाप्) हाथीना पेट उपर बांधवानुं होर.
वरत्वच पुं. (वरा त्वचा यस्य) बींजानुं आउ. (त्रि.) શ્રેષ્ઠ છાલ-ચામડીવાળું.
वरद त्रि. ( वरं ददाति दा+क) इच्छित खापनारवरदं तं वरं वव्रे साहाय्यं क्रियतां मम । शल्यस्तस्य प्रतिश्रुत्यजगामोद्दिश्य पाण्डवान् महा० १।२।२१७ । उपकारी, वर आपनार, प्रसन्न. (न.) ते नाभे खेड मुद्रा.
वरदा स्त्री. ( वरद + स्त्रियां टाप्) ४न्या, संघ, हुगहिवीसत्त्वेन नो वरदया तनुवान्निरस्य भाग० ३ | १६ । २२ । साहित्यलस्ता, नहीनुं नाम - मालवि० ५।१।
For Private & Personal Use Only
www.jainelibrary.org