________________
१८३८ शब्दरत्नमहोदधिः।
[वर्तित-वर्मन् वर्तिरिव चक्षुषोरानन्दमुत्पादयन्ती-मा० १।- वर्धकि, वर्धकिन् पुं. (वर्ध+अच्+कप्+डि/वर्द्धकः इयममृतवतिर्नयनयोः- उत्तर० १।३८। वैद्यानु, मे. वोऽस्त्यस्य इनि) सुथा२- कान्तिकान् शिल्पकरान्
औषध, हवा, तं, पोषानो छt, 4020- वर्धकीन् खनकानपि-रामा० १।१३।७। -अर्थक्षयोऽ"कर्पूरवर्तिरिव लोचनतापहन्त्री"-भामिनी० ३।१६। क्षभङ्गे तथाणिभङ्गे च वर्धकिनः- बृहत्-संहितायाम् આંકેલી લીટી.
४३।२२। वर्तित त्रि. (वृत्+क्त) वर्ते.
वर्धन न. (वृध वर्ध वा-भावे ल्युट) वध, ४, ५२, वर्तिन, वर्तिष्णु त्रि. (वृत्+णिनि/वृत्+इष्णुच्) वतन॥२, म२. (.) अल्युध्य, मावाही, शिव, शिक्ष९ माप ટકી રહેનાર, મદદ લેનાર, જનાર, ગતિશીલ, અભિનય पोषए। २. (त्रि. वृध+णिच्+ल्यु) वृद्धिा२७. કરનાર, અભ્યાસી, અનુષ્ઠાતા, વર્તવાના સ્વભાવવાળું,
___ (त्रि. वृध्-वर्ध+ ल्यु) वचना२, छेना२, वृद्धिवाणु. २२ मारन॥२, वतु ॥२- निराकरिष्णू वर्तिष्णू
| वर्धनी स्री. (वर्धन+स्रियां जाति. ङीष्) साव२९, वर्धिष्णू परितो रणम् । उत्पतिष्णू सहिष्णू च चेरतुः
___45, नयावाणु पात्र- आलुः स्री कर्करी पारी खर-दूषणौ-भट्टि० ५।१।
वधुनी च ललन्तिका-जटाधरः । वर्तिष्यमाण पुं. (वृत्+शानच् लुटः सवेति स्यट)
वर्धमान त्रि. (वृध्+शानच्) वधतुं, वृद्धि मतुं, वृद्धिवाणु भविष्य (त्रि. वृत्+भविष्यति स्यमानपत्ययः)
(पुं.) अ.२र्नु जीउ, माटीने उयु- स्वस्तिकान् भविष्यागन, भविष्य संधी- वृत्तवर्तिष्यमाणानां
वर्धमानांश्च नन्द्यावर्ताश्च काञ्चनान्-महा० ७।८०।१९। कथांशानां निदर्शकः । संक्षिप्तार्थस्तु विष्कम्भ
જૈનતીર્થંકર મહાવીર, વિષ્ણુ, એક જાતનું પશુ,
ધનવાનોનું એક જાતનું ઘર, એક દેશ (આધુનિક आदावङ्कस्य दर्शितः-सा०द० ६।३०८।
पहवान.) वर्तुल त्रि. (वृत्+उलच्) Plust२ ५६ार्थ (न.) ४२
वर्धमानक पुं. (वर्धमान+संज्ञायां कन्) isj, मे. (पु.) 429, गोपा
तनी २७बी- भृङ्गाराणि कटाहानि कलसान् वर्तुला स्त्री. (वृत्+उलच्+टाप) ५२४ानी. 88.
वर्धमानकान्-महा० १४।६५।१४। वर्तुली स्त्री. (वर्तुल+स्त्रियां ङीष्) २५५२. वर्धापन न. (वर्द्धं छेदं करोति, वर्ध+णिच्+आप+ल्युट) वर्त्मन् न. (वर्ततेऽनेनास्मिन् वा वृत्+मनिन्) २स्ती, | નાડીછેદન ક્રિયાના અંગરૂપ એક સંસ્કાર, વધામણું,
भा[ -“अनुगन्तुं सतां वर्त्म कृत्स्नं यदि न शक्यते । વર્ષગાંઠનો ઉત્સવ. स्वल्पमप्यनुगन्तव्यं मार्गस्थो नावसीदति" -सुभा० । | वर्धित त्रि. (वृध् व: वा+क्त) 4धेस, छेदृ८, पू२८, 31- वर्त्म भानोस्त्यजाशु-मेघ० ३९। -पारसीकांस्ततो भरेस, प्रस्तुत. जेतुं प्रतस्थे स्थलवर्त्मना । -मम वानुगच्छन्ति वर्धिन्, वर्धिष्णु त्रि. (वृध्+इनि/वृध+इष्णुच्) धतुं, मनुष्याः पार्थ ! सर्वशः-भग० ३।२३। -रेखामात्रमपि | આબાદ થતું, વૃદ્ધિ પામવાના સ્વભાવનું. क्षुण्णादामनोर्वर्त्मनः परम् । न व्यतीयुः प्रजास्तस्य | वर्ध न. (वृध+ष्ट्रन्) यामई. नियन्तुर्नेमिवृत्तयः-रघु० १।१७। -पुरस्कृता वर्त्मनि | वी स्त्री. (वृध+ष्ट्रन्+डीप्) यामानी होरी, वाधरी. पार्थिवेन प्रत्युद्गता पार्थिवधर्मपत्न्या-रघु० २।२०।
वर्पस न. (वृ+असुत् पुक्) ३५. 31, मायार, Hin, ५ist.
वर्फ (भ्वा. प. स. सेट-वर्फति) ४, १२ भा२j. वर्त्मनि स्त्री. (वृत्+अनि मुट् च) भा०, २२तो.
वर्मकण्टक पुं. (वर्म इव कण्टकोऽस्य) पीत५५... वर्ध (चु. उभ. स. सेट-वर्धयति-ते) छ, पूर,
वर्मकषा स्त्री. (वर्म कषति, अच्+टाप्) तनी
वनस्पति. ___, भू, पूरे ४२. वर्ध पुं. (वृध्+अच्) छे, पूर, म२j, वृद्धि. (न.)
वर्मन् न. (वृ+मनिम्) क्य, अन्तर- "विधौ विध्यति
सक्रोधे वर्म धर्मः शरीरिणाम् । स एव केवलं तस्मादस्माकं सी.मुं. सिंदूर.
जायतां गतिः' ।। - स्वहृदयमर्माणि वर्म करोति वर्धक पुं. (वृध्+ण्वुल्) ब्राह्मणयष्टि वनस्पति. (त्रि.)
सजलनलिनीदलजालम्-गीत० ४ । (पृ.) क्षत्रियने गतुं छेना२, ५२ना२, भरना२, वृद्धि ४२८२.
मे. विशेष -यथा चण्डवर्मन्, प्रहारवर्मन् वगैरे. For Private & Personal Use Only
www.jainelibrary.org
Jain Education International