________________
१८२६
शब्दरत्नमहोदधिः।
[वत्सराज-वधकाङ्क्षिन्
वत्सराज पुं. (वत्सः राजा इति) यन्द्रवंशम प शास्त्राणाम्-हितो० १। (चुरा. उभ. स. सेट-वादयतिથયેલો તે નામનો એક રાજા.
ते) (अभि+वद्-अभिवादयति-ते) Huम ४२वा, नमन वत्सरादि पुं. (वत्सरस्य आदिर्यस्मात्) भाग०२ भास. ७२, - भगवन्नभिवादये । वत्सरान्तक पुं. (वत्सरस्यान्तं करोति, अन्त+ | वद त्रि. (वदति, वद्+अच्) पोरना२, ४३२. णिच्+ण्वुल्) ३९ आश्विन मास, वर्ष नो छल्सl वदत् त्रि. (वदति, वद्+शतृ) पोरतुं, उतुं -वदतां भास.
वरः -रघु० १५९।
. वत्सल त्रि. (वत्सं लाति, ला+क) वायु, स्नेहाण.. क्दन न. (उद्यतेऽनेन, वद्+करणे ल्युट) मु५ - -शरणागतवत्सलः, मातृवत्सलः वगैरे - करूणामय- ___ आसीद् विवृत्तवदना च विमोचयन्ती-शकुं० २।१०।तद्वत्सल: क्क स तपस्विजनस्य हन्ता मा ०८८। वदने विनिवेशिता भुजङ्गी पिशुनानां रसनामिण
(पुं. वत्सं लाति, ला+क) विष्य, वात्सत्यरस.. धात्रा-भामि० १।१११।) क्यनेन्द्रिय (न. वद्+ भावे वत्सलता स्त्री., वत्सलत्व न. (वत्सलस्य भावः तल+ | ल्युट) पोसj, डे, भाष..
टाप्-त्व) भायात्रु५, स्नेही, वडास, प्रेम. | वदनासव पुं. (वदनस्य आसवः) दाण. वत्सलयति (ना. धा. पर.) 6.सु. ४२j, 6661
| वदन्ति, वदन्ती स्त्री. (वद्+झिच्/ वद्+झिच् ततः उत्पन ४२वी.
स्त्रियां ङीप्) वा., भाषा -यं वदन्ति तमोभूता वत्सला स्त्री. (वत्सल+स्त्रियां टाप्) 41७२.७८ माटे आतुर
मूर्खा धर्ममतद्विदः-मनु० १२।११५ । ____ ouय स्त्री..
वदन्य, वदान्य पुं. (वद्+अन्यः/वद्+अन्यः पृषो. वा वत्सशाला स्त्री. (वत्सस्य शाला) गौशा .
दीर्घः) Edi, 6.२, पोतनी. दातयातथी. जी..ने. वत्सा, वत्सिका स्त्री. (वत्स+टाप्/ वत्सा+कन्
मुश ६२नार -"गतो वदान्यन्तरमित्त्ययं मे । मा ___ +टाप्+इत्वम्) 41050...
भूत् परीवादनवावतारः''-रघौ ५।२४। -शिरसा वत्साक्षी स्त्री. (वत्सस्याक्षीवाक्षी अस्य षच् समा.)
वदान्यगुरवः सादमेनं वहन्ति सुरतरवः-भामि० १।१९।__ गोडुम्बा श६ मी. मे तनी 31532.
तस्मै वदान्यगुरवे तरवे नमोऽस्तु-१।३४ । वत्सादन पुं. (अत्तीति अद्+ल्यु, वत्सस्य अदनः)
वदरिक (पुं.) मोरीनु, . २, नहा२. .
वदाम न. (वद्+आमन्) महम. वस्तादनी स्त्री. (वत्सैरद्यते प्रियत्वेन, अद्+ल्युट+ङीप्)
वदाल, वदालक पुं. (वद् + आल/वदाल+स्वार्थे क) जो वनस्पति. (स्त्री. वत्सादन+स्त्रियां जाति. ङीष्)
એક જાતનું જર્મન માછલું.
वदाली, वदालकी स्त्री. (वदाल+स्त्रियां जाति ङीष्/ १२-माहा.
वदालक+स्त्रियां जाति ङीष्) मे तन मन वत्सिमन् पुं. (वत्स्+इमनिच्) जय५५, २५,
माछी. गती हुवानी.
वदावद पुं. (अत्यन्तं वदति, वद्+अच् निपा.) मई वत्सीय पुं. (वत्स+छ) म२413, २०॥, गोवा.
कोसना२, वायाण, वा६५८. वद् (भ्वा. उभ. स. सेट-वदति-ते/भ्वा. प. स. सेट
वध पुं. (हननम्, हन+अप् वधादेशः) &AL, भानवहत्या, वद) लोस, 3j -कृतज्ञतामस्य वदन्ति संपदः
भारी नing ते -आत्मनो वधमाहर्ता कासौ किरा० १।१४। - वद प्रदोषे स्फटचन्दतारका विभावरी ।
विहगतस्करः-विक्रम० ५।१। यद्यरुणाय कल्पते - कुमा० ५।४४ । संहशा उदो..
वधक, वधजीविन् पुं. (हन्तीति, हन्+क्वुन् उणा. -शास्त्रे वदते (आ०), पाणिनिर्वदते-वोप० । विवाह
वधादेशः/वधेन जीवति, जीव+णिनि) घाती, AL ७२वी. (अप्+वद्-अपवदति) नि.६८ ४२वी.
કરનાર, જલ્લાદ-ફાંસી ઉપર લટકાવનાર, કસાઈ, (परि+वद्-परिवदति) निन्हा, मिथ्या होष भावो.
___4128.. (प्रति+वद-प्रतिवदति) विरुद्ध पोल, उत्तर मापवावधकर्म न. (वधः एव कर्म) प्रवियो। ३५ व्यापार. (वि+वद्-विवदति) विवाह ४२वा, विरुद्ध जोस -
वधकाङ्क्षिन् त्रि. (वध+काङ्क्ष+णिनि) भारी वा परस्परं विवदमानानौ भ्रातरौ, परस्परं विवदमानानां |
ચાહનાર.
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only