________________
वधत्र-वनज
शब्दरत्नमहोदधिः।
१८२७
वधत्र न. (वध्यतेऽनेन, वध+उणा. अत्रन) 4.२वान | वन न. (वन् + अच्) वृक्ष, समुहायात्म स२९यइथियार-शस्त्र.
चित्रद्विपाः पद्मवनावतीर्णाः- रघु० १६।१६ । वन- एको वधदण्ड पुं. (वधस्य दण्डः) शरी२ि४६७, प्रा५६७. । __ वासः पत्तने वा वने वा-भर्तृ० ३।१२०। -वनेऽपि दोषाः वधभूमि, वधस्थली स्त्री. (वधस्य वधाय वा भूमिः/ । प्रभवन्ति रागिणाम् । ॐ, ul, मेघ- "नमयति स्म
वधस्य स्थली) या प्राणीने मारी नगवामां आवे । स केवलमुन्नतं, वनमुचे नमुचेररये शिरः" -रघौ० । છે તે સ્થાન.
वनकदली, वनमोचा स्त्री. (वनोद्भवा कदली/वनोद्भवा वधस्तम्भ पुं. (वधस्य वधाय वा स्तम्भः) siस., शूजी.
वधाय वा स्तम्भः) भी शजी मोचा) उंगली . વગેરે માટે ઊભા કરેલ સ્તંભ.
वनकन्द पुं. (वनजातः कन्दः) अ२५यम 6त्पन येतो वधित्र न. (वध+ इत्र) महेव, मातुरता, मोन्माई. 56-30. सू.२९. वधु, वधुका स्त्री. (वधूः, नि० हूस्वः) पुत्रवधू, युवती
वनकरिन्, वनकुञ्जर, वनगज पुं. (वनस्थः करी/ स्त्री..
वनोद्भवः कुञ्जरः/गजः) गाथा. क्धू स्त्री., वधूजन पुं. (उह्यते पितृगेहात् पतिगृहं,
वनकरिणी स्त्री. (वनस्था करिणी) nal .. वह+ ऊधुक्/वधूश्चासौ जनश्च) बहु, माया, पत्नी -
वनकासी स्त्री. (वनोद्भवा कार्पासी) दी. पास.. इयं नमति वः सर्वास्त्रिलोचनवधूरिति -कुमा० ६८९।
वनकोलि पुं. (वनोद्भवः कोली) 40. मी२... न.वी. ५२वी स्त्री -वरः स वध्वा सह राजमार्ग प्राप
वनगव पुं. (वनोद्भवः गवः) मह, रो, भृगा. ध्वजच्छायनिवारितोष्णम्-रघु० ७।४।- समान
वनगहन, वनगुल्म न. (गहनं वनम् गुल्म/वनम्) यस्तुल्यगुणं वधूवरं चिरस्य वाच्यं न गतः प्रजापतिः
___uढुंस, सी. (त्रि.) वारंवार गम ना२. शकुं० ५.१५ । पुत्रनी. स्त्री. एषा च रघुकुलमहत्तराणां |
वनगो स्त्री. (वनस्य गौः) रोज, यमरी ॥य. वधूः-उत्तर० ४।१६। तेषां वधूस्त्वमसि नन्दिनि
वनगोचर (त्रि.) , भेजन- इमान् व्यनुयुञ्जीत
पुरुषान् वनगोचरान् -मनु० ८।२५। पार्थिवानाम् -उत्तर० १।९। यूरो. वनस्पति नारीसमूड. वधूटी स्री. (अल्पा वधूः टी) हुवान स्त्री -"गोपवधूटी
वनचन्दन न. (वनजातं चन्दनम्) अगरयन्न,
वहारवृक्ष. दुकूलचौराय"-भाषापरिच्छेदे । -रथं वधूटीमारोप्य
वनचन्द्रिका स्त्री. (वने चन्द्रिका ज्योत्स्नेव) भो॥२.. पाप: क्वाप्यैष गच्छति-महावीर० ५।१७।
वनचम्पक पुं., वनदीप न. (वनजातश्चम्पकः मध्य. वधूशयन ग. (वधू+शी+ल्युट) मियु, पारी, गोत्र,
पद. समा. वनस्य दीप इव) ॐगी यंपो. ॐ३मो.
वनचर, वनचारिन् त्रि. (वने चरति चर्+ अच्/वने वधोदर्क पुं. (वधस्य उदर्क:) वधन ५२५ म.
चरति, चर+णिनि) गरमा ३२॥२, ठंगलीवध्य वधार्ह त्रि. (वधमर्हति, वध्+यत् /वध+अर्हः)
उपतस्थुरास्थितविषादधिपः शतयज्वनो वनचरा વધ કરવા લાયક, મારવા યોગ્ય, ફાંસીના દંડને
वसतिम्-किरा० । योग्य.
वनच्छाग, वनशूकर, वनाहिर पुं. (वने जातः छागः। वधी (स्त्री.) यामी . हो, धरी.
वने जातः शूकरः/वनस्य आहिरः) 16437, वन् (भ्वा. प. सेट-वनति) सेवावं, या७२१. ४२वी, सन्मान |
3, २. ७२, सहायता ४२वी -स. । सवा ४२वो, श६
स. । सवा १२, श६ | वनच्छागी, वनशूकरी स्त्री. (वनच्छाग+स्त्रियां जाति. ४२वी. अक. । (भ्वा. प. स. सेट-वनति) व्यापार ङीष्/वनस्य शूकरी इव रोमशत्वात्) गली 4.5री, १२वी.
मूंड, हुरी, वय वनस्पति. वन् (तना. आ. द्विक. सेट-वनुते) याय, भाग | वनछिद त्रि. (वनं छिनत्ति, छिद्+क्विप) वन पनार.
तोय-दादितरं नैव चातको वनुते जलम् । वनज न. (वनेऽरण्ये जले वा जायते, जन्+ड) भ (चु. उभ सेट- वानयति-ते/भ्वा. प. सेट-वनति)
| : तनी भोय. (पु.) दी. सू२५, थी, ઉપકાર કરવો, તપાવવું, ક્ષતિ પહોંચાડવી, દુઃખ દેવું नासमोथ. (त्रि. वनेऽरण्ये जायते, जन्+ड) वनम -सक. । श६४२वो -अक० ।
પેદા થનાર.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org