________________
१८२५
वण्टन-वत्सर
शब्दरत्नमहोदधिः। वण्टन न. (वण्ट+भावे ल्युट) मा ४२वा, वयए.. | लोकममुं पुषाण-भर्तृ० २।५६।-यं सर्वशैलाः परिकल्प्य वण्ठ (भ्वा. आ. स. सेट-वण्ठते) असहाय जनj. वत्सम्-कुमा० १।२। यन्द्रवंशी में 20%- 'उतिष्ठ मे. ४.
वत्सेत्य मृतायमानं वचो निशम्योत्थितमुत्थितः सन्". वण्ठर पुं. (वठि+अच्) Miधवानी हो, दूतानी. रघु । मे. ट्रेशन नाम, हेनी. २०४धानी til પૂંછડી, કરીરકોષ-કેરના ઝાડની કળી, તાડનું પાંદડું, હતી અને ત્યાં વત્સરાજ ઉદયન નામે રાજા રાજ્ય
मेघ, स्तन, diसनी ५७४, वसनु भोटु ५i. ४२तोडतो. -लोके हारि च वत्सराजचरितं नाट्ये च वण्ड् (भ्वा. आ. स. सेट-वण्डते/चुरा. उभ. वण्डयति- दक्षा वयम्-नाग० १।।
ते) वीरg, विमा ४२वा, धे२j, यारे साथी. वत्सक न. (वत्स इव, इवार्थे कन्) मे. तनी व्यापी .
डी.२४. धातु. (पुं. वत्स+संज्ञायां कन्) u4 वण्ड पुं. (वडि+अच्) नलि ५२४, वाई &थ विनानु, वोनो वा७२32, हु2४, ईन्द्र४५. हूहू, ना, नपुंस, दाया२.
वत्सकबीज न. (वत्सकस्य कुटजस्य बीजम्) २ वण्डर पुं. (वडि+अरच्) स्त्री.ना. नानपानमi २३तो
४. ___ना४२, नपुंस, ५९t.
वत्सकाम त्रि., वत्सकामा स्त्री. (वत्सं कामयते, वण्डा स्त्री. (वण्ड+स्त्रियां टाप) छीनाम स्त्री, वेश्या. कम्+णिच+अच्+टाप्) छो७२ भाटे २७. रामनार वण्डाल पुं. (वडि+आलच्) शूरनु युद्ध, 4 नो . (સ્ત્રી વગેરે.), ગાય પોતાના વાછરડાને મળવાની वो, डा, अरपा, नाव.
પ્રબળ ઇચ્છા રાખે છે. वत् अव्य. (वा+डति) स२ . -"दुरालोकः स समरे । वत्सगुरु पुं. (वत्सानां गुरुः) छो४२मोनो गुरु-शिक्षs.
निदाघाम्बररत्नवत्'-काव्यप्रकाशे । २५२. (त्रि.) | वत्सतर पुं. (क्षुद्रो वत्सः अल्पार्थे तरप्) वर्ष, नान 'भnिs डोवान भावने. बनावा माटे संक्षा होनी वा७२९ -महोक्षतां वत्सतरः स्पृशनिव-रघु० ३।३२। साथे वत् प्रत्यय वाम मा.छ. ठेभ3 धावत्, वत्सतरी स्त्री. (वत्सतर+स्त्रियां डीए) नाव. स.वस्थायी रूपवत्, भगवत्, भास्वत् वगैरे उभभूत हतना કંઈક મોટી અવસ્થામાં આવેલી ગાય - આધારે વત્ લગાડી કર્તવાચી રૂપ બનવાય છે. જેમ । श्रोत्रियायाभ्यागताय वत्सतरी वा महीक्षं वा निर्वपन्ति - इत्युक्तवन्तं जनकात्मजायाम्-रघु० १४ ।४३।- गृहमेधिनः-उत्तर० ४।
आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः ।। | वत्सतन्त्री स्त्री. (वत्सस्तन्त्रो यस्याम्) वा७२डं बांधवान, वत (बत) अव्य. (वन्+क्त) मेह, आमन्त्र, ध्या
क्क बत हरिणकानां जीवितं चातिलोलम्- शकुं० १। | वत्सनगर, वत्सपत्तन, वत्सपुर न. (वत्सस्य देशस्य હર્ષ અને વિસ્મયમાં વપરાતો અવ્યય.
नगरम्/वत्सस्य वत्सराजस्य पत्तनम्/वत्सस्य पुरम्) वतंस पुं. (अव+तन्स्+घञ् अवाल्लोपः) आननो |ौशांबी नगरी. हन, भुट -कपोलविलोलवतंसम्-गीत० २।२। वत्सनाभ पुं. (वत्सान् पशुशिशून् नभ्यति हिनस्तिમસ્તકનો દાગીનો, કલગી, હરકોઈ દાગીનો.
नभ्+ अण, वत्सस्य नाभिराकोरेऽस्त्यस्य अच् वा') वतण्ड पुं. (अव+तडि-अच् अवाल्लोपः) . नामना વછનાગ નામે વિષ. में मुनि.
वत्सपाल पुं. (वत्सान् पालयति, पाल+अण्) श्रीकृष्ण, वतोका स्त्री. (अवगतं तोकं यस्याः प्रा. व. अवाल्लोपः) बजाव. -कलवाक्यैः स्वकालेन वत्स! बभूवतुः
છોકરાં વિનાની સ્ત્રી અગર ગાય, કોઈક કમનસીબીથી भाग -१०।११।३६। જેનો ગર્ભપાત થયો હોય તેવી સ્ત્રી.
वत्सर पुं. (वसन्त्यस्मिन् अयनर्तुमासपक्षवारादय इति वत्स न. (वदतीति, वद्+उणा० स) छाती.. (पुं. वदतीति, वस् -निवासे+उणा. सर) वर्ष सार -अणहिल
वद्+उणा. स) uय वर्ग३नु वा७२९. वर्ष, अटो - पाटकनगरे श्रीमज्जयसिंहदेवनृपराज्ये । बाणवसुरुद्र अयि वत्स ! कृतं कृतमतिविनयेन किमपराद्धं (११८५) संख्ये विक्रमतो वत्सरे व्रजतिवत्सेन -उत्तर० ६। छौ, पय्युं - तेनाद्यवत्समिव | पत्तनस्थप्राच्यजैनभाण्डागारीयग्रन्थसूची पृ० ९७ । For Private & Personal Use Only
www.jainelibrary.org
होर.
Jain Education International