________________
१८२४ शब्दरत्नमहोदधिः।
[वजुलद्रुम-वण्टक तान्यमूनि नीरन्ध्रनीलनिचुलानि सरित्तरानि- | वठ् (भ्वा. प. अ. सेट्-वठति) समय थ, daimu उत्तर० २।२३ । १२वृक्ष, वेत.स.वृक्ष, स्थल५५वृक्ष, । थj, Suj. में तनु ५६. (त्रि. वञ्च्+उलच् पृषो. चस्य जः) | वठर त्रि. (वच्+अर ठश्चान्तादेशः) भू, 16, नाय, दू२. 4t, uj.
वड् (सौ. प. स. सेट-वडति) ३५, यaj. वजुलद्रुम पुं. (वञ्जुलाख्यो द्रुमः) मशीवृक्ष- | वडभि, वडभी स्त्री. (वडयते आरुह्यतेऽत्र वड्+अभि/ આસોપાલવ.
__ वा ङीष्) ५२न ५२रानी. aai -"धूपैर्जालविनिःसृतैः वजुलप्रिय पुं. (वजुलं वक्रं प्रीणाति, प्री+क) नेत२. वडभयः संदिग्धगरावताः" विक्रमो० । वास. वगैरे वञ्जुला स्त्री. (वञ्च+उलच्+पृषो. चस्य जः) मई 5ष्ठ, मस. 6५२नी बंदी -चन्द्रशाला च वडभी दूधवाणी य. नही -गोदावरी भीमरथी कृष्णवेली
स्यातां प्रासादमूर्घनि- श्रीधरः । च वञ्जुला-मात्स्ये ११३ ॥३९ ।
वडवा (सी.) घोड. वट, वण्ट (भ्वा. प. स. सेट-वटति) घे२, वी2g.
| वडवानल, वउवामुख पुं. (वडवायाः मुखस्थोऽनल:/ (भ्वा. प. स. द्विक. सेट घटा-वटति) 3. (चुरा.
वडवायाः मुखं स्थानत्वेनास्त्यस्य) समुद्रनो मानि. उभ सेट-वटयति-ते/वण्टति) भाग-विमा ४२वा.
वडवासुत, वडवासूनु पुं. द्वि. व. (वडवायाः सुतो/ वट पुं. (वटति वेष्टयति मूलेन वृक्षान्तरं, वट+पचा.
वडवायाः सूनूः) स्वविध-वे. मश्विनिमारो. अच्) 4उनु, झाउ -अयं च चित्रकूटयायिनि वर्त्मनि
वडा स्त्री. (वड्+अच्+टाप) ई-कदलेनाथवा तालैर्युक्तं वटः श्यामो नाम-उत्तर० १। (पुं. वट्+अच्) हुँ,
यत्ताण्डुलं पिण्डम् पिण्डं चूर्णं वटो वडा-शब्दचन्द्रिका । कोडीगोतो. समानता भ४ोश
वडिश न. (वडिं श्यति, शोक+क) मा ५.७वानी वटक पुं वटिका स्त्री. (वट+संज्ञायां कन्/वटिरेव
લોખંડી આંકડો. स्वार्थे कन्) बडु, गोजी, 4.31.
वड त्रि. (वडते, वड्+रक्) मोटु.. वटपत्र पुं. (वटस्येव पत्रमस्य) धोणी तुलसानी
वण (भ्वा. प. स. सेट-वणति) ४ ४२वो. td. वटपत्रो स्री. (वटस्येव पत्रमस्याः गौरा. ङीष्) में
वणिगजन पुं. (वणिगेव जनः) 43पारी, सोहा॥२. तनी वेद. -वटपत्री कषायोष्णा योनिमूत्रगदापहा
वणिक्पथ, वणिग्मार्ग पुं. (वणिजां पन्थाः यत्र/ भावप्र० । यदी.
वणिजां मार्गः) 4%२, वारीमानी हुन, वटर पुं. (वट+अरच्) ५.. (त्रि.) 26, यंयम, यो२. तुशि. वटरी स्री. (वटर+स्त्रियां जाति. ङीष्) ५७७t.
वणिग्वृत्ति स्त्री. (वणिजां वृत्तिः) व्यापार, सोयरी. वटवासिन् पुं. (वटे वटवृक्षे वसति, वस्+णिनि)
वणिगसार्थ पुं. (वणिजां सार्थः) वारीमानो समुहाय. यक्ष.
वणिज् पुं. (पणायते व्यवहरति, पण+इति इजो वा वटाकर, वटारक (पुं.) २९, होरी, २२सी..
___पस्य वः) व्यापार ७२नार, वाहियो, तुसाशि. वटारका स्त्री. (वटारक+स्त्रियां टाप्) हो..
वणिज्य न., वणिज्या स्त्री. (वणिजो भावः कर्म वा वटारकामय त्रि. (वटारका+मयट) होशवाणं. य/ वणिज्यि+स्त्रियां टाप्) वेपार. वटावीक (पुं.) नामiत. यो२.
वण्ट (चुं. उभ. स. सेट-वण्टयति-ते) विमा ४२वा, वटी स्री. (वट् + अच्+गौरा. ङीष्) 1, 4.1, 2ी , ९ ४२.. એક જાતનું વૃક્ષ.
वण्ट पुं. (वण्ट+अच्) dial. (पुं. वण्टयते इति, वट, वदक पं. (वटति, वट+उणा. उ/वट+उक) | वण्ट+घन) मास श, हात वगैरेनो
-निवार्यतामालि किमप्ययं बटुः पुनर्विवक्षुः डाथो. स्फुरितोत्तराधरः-कुमा० ५।८३ । ब्रह्मयारी, भाराव., वण्टक पुं. (वण्ट +घञ्+स्वार्थे क) मा. भै२५.
(त्रि. वट+कर्बर्थे ण्वुल्) मा ४२८२, विभा%85, वटूकरण न. (वटु+च्चि+कृ+ल्युट्) grils Ban- Bया व या ॥५-४२. Jain Education International
www.jainelibrary.org
For Private & Personal Use Only