________________
वज्रपात - वञ्जुल ]
वज्रपात पुं. (वज्रस्य पातः) वनुं पडवु, वनो घा. -" यावन्निष्ठुरवज्रपातसदृशं देहीति नो भाषते " - उद्भटे । वज्राघात श७६ ठुखो.
वज्रपुट न. ( वज्रमिव कठिनं पुटमस्य) औषध पडाववानुं એક જાતનું પાત્ર.
वज्रपुष्प न. ( वज्रमिव पुष्पम्) तनुं डूस. वज्रपुष्पा स्त्री. (वज्र पुष्पं यस्याः) शतपुष्पा वनस्पति, सुवा.
शब्दरत्नमहोदधिः ।
वज्रमय त्रि. (वज्रात्मकं मयट् ) अत्यंत ठिए, मजूत. वज्रमूली स्त्री. (वज्रमिव कठिनं मूलं यस्याः ङीप् ) माषपर्णी वनस्पति.
वज्ररथ पुं. (वज्रमिव रथोऽस्य) क्षत्रिय - क्षत्रं वज्ररथं स्मृतम्- महा० १।१७११५१ ।
वज्ररद पुं. (वज्रमिव रदो यस्य) २, लूंड वज्रलेप पुं. (वज्रमिव लेपः) १४ भेवी उठिन सेय "वज्रलेपघटितेव" मालतीमाधवे ५ | १० | वज्रलोहक पुं. (वज्रस्येव लोहक : ) सोडयुंज5. वज्रवल्ली स्त्री. (वज्रमिव कठिना वल्ली) वना ठेवी 58न वेस अस्थिसिंहा बता.
वज्रवाराही स्त्री. (वज्रा सती वाराही च) मायाहेवी. वज्रबीजक पुं. (वज्रमिव कठिनं बीजमस्य कप) बता, २४ वृक्ष.
वज्रवृक्ष पुं. (वज्रमिव कठिनो वृक्षः) सेहुंउवृक्ष. वज्रशल्य पुं. (वज्रमिव शल्यमस्य ) खेड भतनुं भन्तु. वज्रशृङ्खला स्त्री. (वज्रवत् शृङ्खलमस्याः) खेड विद्या छेनी.
वज्रसार त्रि. ( वज्रस्य सार इव) पथ्थर ठेवुं उठिन, वी४णी ठेवु शक्तिशाणी क्व च निशितनिपाता वज्रसाराः शरास्ते - शकुं० १ । १० । - त्वर्माप कुसुमबाणान् वज्रसरी- करोषि - शकुं० ३।३। वज्रसूर्य पुं. (वज्रः सन् सूर्य इव) ते नामनो खेड जुद्ध वज्रस्वामिन् पुं. (वज्रः स्वामीव) ते नाभे खेड ना यार्य.
वज्रा, वज्री स्त्री. ( वज् + रक्+टाप्/ वज्+रक् + गौरा+ङीष्) गणो, थोरनुं झाड, हुर्गा[ -वज्राङ्कुशकरी देवी वज्रा तेनोपमीयते देवीपु० ४।५ अ० । वज्राकृति पुं. (वज्रस्येवाऽकृतिरस्य) भिड्वाभूतीय खेड वर्षा (त्रि. वज्रस्येवाकृतिः यस्य) वना ठेवा खाडारनु.
Jain Education International
१८२३
वज्राघात पुं. (वज्रस्याघातः) व४नो घा. वज्राङ्ग पुं. (वज्रमिवाङ्गं यस्य) सूर्य. वज्राङ्गी स्त्री. ( वज्रमिवाङ्गं यस्याः ङीप् ) खेड भतनुं अनाथ, रोड भतनो वेलो. वज्रास्थिशृङ्गला स्त्री. (वज्रमिवास्थिन शृङ्खला बन्धनं यस्याः ) ओडिसाक्ष वृक्ष.
वज्रिजित् पुं. ( वज्रिणं जयति, जि+क्विप् तुक्) गरुड. वज्रिन् पुं. (वज्रमस्त्यस्य इनि) न्द्र " न तु वज्रिण एवं वीर्यमेतद् विजयन्ते द्विषतो यदस्य पक्ष्याः "विक्रमोर्वशीये १।५ । - यमकुबेरजनेश्वरवज्रिणां समधुरं मधुरञ्चितविक्रमः- रघु० ९।२४। धुवड, खेड બુદ્ધવિશેષ.
वञ्च् (भ्वा. पर. - वञ्चति) पहोंयवु, ४धुं ववञ्चुराहवक्षितिम् भट्टि० १४।७४ । ई२, छानी रीते धुं, सरडी ४ अवञ्चयत मायाश्च स्वमायाभिः नरद्विषम् - भट्टि० ८।४३ । - कथमथ वञ्चयसे जनमनुगतमसमशरज्वर-दूनम-गीत० ८।
वञ्चक पुं., वञ्चुक त्रि. ( वञ्चयते प्रतारयति, वञ्च् + णिच् + ण्वुल्) शियाज, नोजियो. (त्रि. वञ्चयते, वञ्च् + णिच् + ण्वुल् / वञ्चति प्रतारयति, वञ्च् + उकञ) 81, जज, छेतरनार वञ्चकी स्त्री. ( वञ्चक + स्त्रियां जाति ङीष् ) शियाणवी. वञ्चति (पुं.) अग्नि
वञ्चथ पुं. (वञ्चति प्रतारयति, वञ्च् + उणा. अथ) ठग, जण, झेयस.
वञ्चन न. वञ्चना स्त्री. ( वञ्च् + भावे ल्युट् /
वञ्च् + णिच्+युच्+टाप्) गार्ड, हगवु, छेतर - वञ्चनं चापमानं च मतिमान्न प्रकाशयेत्' चाणक्यशतके !-‘“स्वर्गाभिसन्धिसुकृतं वञ्चनामिव मेनिरे" - कुमारे ५।४७ । - वञ्चना परिहर्तव्या बहुदोषा हि शर्वरी - मृच्छ० १।५८। वञ्चनीय त्रि. ( वञ्च् + कर्मणि अनीयर् ) गवा साय, छेतरवा साय - "न वञ्चनीयाः प्रभवोऽनुजीविभिः "किरा० ।
वञ्चित त्रि. ( वञ्च्यते स्म वञ्च् + णिच् + क्त) ठगेस,
छेतरल विधिना जन एष वञ्चितस्त्वदधीनं खलु देहिनां सुखम् - कुमा० ४।१०।
वञ्जुल पुं. (वजति, वज्- गतौ बाहु. उलच् नुम् च) विनिशवृक्ष-नेतर -मञ्जुलवञ्जलकुञ्जगतं विचकर्ष करेण दुकूले- गीत० १। - आमञ्जुवञ्जुललतानि च
www.jainelibrary.org
For Private & Personal Use Only