________________
१८२२
शब्दरत्नमहोदधिः।
[वचक्नु-वज्रपाणि
वचक्नु त्रि. (वक्तीति, वच्+उणा० अक्नुच्) वालियो, | वचसांपति पुं. (वचसां पतिः अलु. स.) हस्पति - मउमउियो, वाया.
जीवोऽङ्गिराः सुरगुरुर्वचसांपतीज्यौ-दीपिका । वचन न. (उच्यतेऽनेन, वच+ल्युट) वाय, व्या. २९५ | वचा स्त्री. (वच्+अच्+टाप्) 4%४, भेन पनि, मे. પ્રસિદ્ધ એકવચન - દ્વિવચન - બહુવચન - પૈકી
सुगंधी भूणियु. प्रत्ये. (न. वच्+भावे ल्युट) डेव, मोमवंत वचोग्रह पुं (वचसां ग्रहः) आन. भाषा, 6॥२, वाध्य -ननु वक्तृविशेषनिःस्पृहा ।
वचोप्रवृत्ति (वचसां प्रवृत्तिः) भाषा ४२वानी प्रवृत्ति. गुणगृह्या वचने विपश्चितः-कुमा० २।५।-प्रीतः
वज (भ्वा. प. स. सेट्-वजति) ४. (चु. उभ. सेटप्रीतिप्रमुखवचनं स्वागतं व्याजहार-मेघ० ४. ।।
__ वाजयति-ते) मानो सं२७२ ४२वी. वचनकर, वचनकारिन्, वचनग्राहिन् वचनेस्थित
वज्र पुं. न. (वजति, वज्+गतो+रन्) २२, छन्द्रनु, वचस्कर त्रि. (वचनं करोति, कृ+ट/वचन+
4%४ -मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिःकृ+णिनि, वचनं गृह्णाति, ग्रह+णिनि/वचने वाक्ये
रघु० १।४। -वज्रादपि कठोराणि मृदूनि कुसुमा
दपि । लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हत". तदुपदिष्टाचारे तिष्ठति-स्था+क्त अलुक् समा./
उत्तर० । -वज्रस्य अशनिरिव (न.) छौ, 443, वचः करोति, कृ+अच् कस्कादि.) वयन भाबनार,
આંબલી, આંબળા, તલનું ફૂલ કાંજિક, એક જાતનું સેવક, આજ્ઞાધારી, વચન પાળનાર, વચનમાં રહેલ.
લોઢું, અભ્રકવિશેષ, જ્યોતિષ પ્રસિદ્ધ એક યોગ. वचनक्रम पुं. (वचनस्य क्रमः) नोववान म..
(पुं. वजति, व+गतो+रन्) धोको हम, यदुवंशम वचनपटु त्रि. (वचने पटुः) बोलवामा यतु२-शिया२. પેદા થયેલો એક રાજા, કોકિલાક્ષ, વૃક્ષ, સામવેદ वचनविरोध पुं. (वचनस्य विरोधः) विधिोनी संगति,
પ્રસિદ્ધ એક યજ્ઞ, તે નામે એક જૈન આચાર્ય. વિરોધ, અનુરૂપ પાઠ ન હોય તે.
वज्रक न. (वज्र+संज्ञायां कन्) शरी३ वि.२५न ४२वान वचनशत न. (वचनानां शतम्) सौ. वतन भाषा, त. वारंवारनी घोष, पुनरस्ति-63d.
वज्रकटक पुं. (वज्रः कङ्कटः देहावरणमस्य) हनुमान. वचनीय त्रि. (वच्+कर्मणि अनीयर) ४३al anus, | वज्रकण्टक, वज्रगु, वज्रद्रुम पुं. (वज्रमिव कठिनं
पएन. ४२वा योग्य. (न. वच्+अनीयर) मिन्ह -न कण्टकमस्य/वज्राकारो द्रुः वज्राकारो द्रुमः) थोरनु कामवृत्तिवचनीयमीक्षते-कुमा० ५।८२।- भवति सार, साक्ष वृक्ष. योजवितुर्वचनीयता-पञ्च० १७५। ०४५ . वज्रकील (पु.) 4%, वीजी, 4% जीबी -जीवितं वचनीयमिदं व्यवस्थितम्-कुमा० ४।२१। मे..
वज्रकीलम्-मा० ९।३७। वचनीयता स्त्री., वचनीयत्व न. (वचनीयस्य भावः
वज्रचर्मन् पुं. (वज्रमिव कठिनं चर्म यस्य) में. ४२. तल+टाप्-त्व) निहोने वाह -जनप्रवादः कौलीनं
वज्रतुण्ड पुं. (वज्राकारं तुण्डं यस्य) २१, २७, विगानं वचनीयता- हेमचन्द्रः ।
भ२७२, सीध. वचनोपक्रम पुं. (वचनस्य उपक्रमः) cleवानी ॥३॥त,
वज्रदन्त, वज्रदशन पुं. (वज्रमिव कठिनो दन्तोऽस्य/
वज्रमिव कठिनाः दशनाः यस्य) ६२, २. वास्यारंभ, सामुम, प्रस्तावना.
वज्रधर पुं. (वज्रं धरति, धर+अच्) छन्द्र- वज्रधरप्रभावःवचर पुं. (अवाऽन्तरे चरति, अव+चर्+अच् अल्लोपः)
रघु० १८।२१।-नलस्य वा दमयन्ती यथाऽभूद् यथा 2. (त्रि.) नीय, श६, सुथ्यो .
शची वज्रधरस्य चैव-महा ३१।११३ ॥२३ । धुवर, ते. वचरी स्त्री. (वचर+स्त्रियां जाति. ङीष्) ५७७t.
નામે એક જૈન મુનિ. वचलु पुं. (वच्+ अलुच्) is, भूख, अ५२१६. वज्रनिर्घोष, वज्रनिष्पेष पुं. (वज्रस्य निर्घोषः/वज्रस्य वचस् न. (उच्यते इति, वच्+उणा० असुन्) वाय, | निष्पेषः) 4% अवा, वीजीनी 53180.
arel -"मृगाधिराजस्य वचो निशम्य"-रघौ० २।४१। | वज्रपर्यायनामन् (न.) २.. - उवाच धात्र्या प्रथमोदितं वचः-रघु० ३।२५। - वज्रपाणि पु. (वजं पाणौ यस्य) इन्द्र -वज्रं मुमुक्षनिव वचस्तत्र प्रयोक्तव्यं यत्रोक्तं लभते फलम्-सुभा० ।। वज्रपाणिः-रघु० २।४२। धुवर.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org