________________
लोहाभिसार-ल्वी शब्दरत्नमहोदधिः।
१८१७ लोहाभिसार, लोहाभिहार पुं. (लोहं तन्मयशस्त्रम् | लोहितानन पुं. (लोहितमाननं यस्य) नाणियो.
अभिस्रियतेऽत्र, अभि+ सृ+आधारे घञ्/लोहं (त्रि. लोहितं आननं यस्य) दास भुजवाणु. अभिहीयतेऽत्र, अभि+ह+आधारे घञ्) युद्धन लोहिताननी स्त्री. (लोहितानन+स्त्रियां ङीष्) नाणिय. प्राममा य ४२ती मते. % का थयारर्नु । लोहितायस, लोहितायस न. (लोहितं वर्णमेति, इण+ પૂજન તથા આરતિ ઉતારે છે તે.
____ असुन्/लोहितमयः अच् समा.) dig. लोहार्गल पुं. (लोहस्यार्गलमिव) सोढानो सांगणामी,
लोहितिमन् पुं. (लोहित+इमनिच्) सोढानो जीसी, ते नाम में तीथ- ततः सिद्धवटे
all, २ताश. गत्वा त्रिंशद्योजनदूरतः । म्लेच्छमध्ये वरारोहे हिमवन्तं
लोहिनी स्त्री. (रुह् + इतच्+ ङीप् रस्य ल:) सायनी समाश्रितम् ।। तत्र लोहार्गलं नाम निवासो मे
स्त्री. विधीयते-वराहपु० ।
लोहोत्तम न. (लोहेषु सर्वधातुषु मध्ये उत्तमम्) धातुओमi लोहित न. (रुह+इतच् रस्य ल:) उस२, २dixvी, | श्रेष्ठ सोनु. Ae गोरीयन, ५तं, हरियंहन, तृए, दुम, all, | लोकायतिक पुं. (लोकायतं चार्वाकशास्रं वेत्त्यधीते वा युद्ध. (पुं.) रातो al, सर्प, महन, ते. नामनी में ठक्) यावमितनी अभ्यास. १२२, यामतने नह, में तनो मृग, मे. तनुं मा७j, मसूर, ना२. રક્તાલુ, તે નામનું એક વન, રાતા ચોખા. | लौकिक त्रि. (लोके विदितः प्रसिद्धो हितो वा ठण्) (त्रि. लोहित+ अस्त्यर्थे अच्) पार गर्नु.
લોકમાં જાણેલું, લોક પ્રસિદ્ધ, મશહૂર, લોકના હિતનું (त्रि. रुह् + इतच् रस्य लः) भारोड ७२ ना२.
"वनौकसोऽपि सन्तो लौकिकज्ञा वयम्" -शाकुं० । लोहितक न. (लोहितमिव कायति, कै+क/लोहित+
(न. लोके विदितः प्रसिद्धो हितो वा ठण) als संज्ञायां कन्) पित्तम. (पुं.) भंगसय, ५:५२।
व्यवहा२-३दि. म.मि... -लयनेषु लोहितकनिर्मिता भुवः शितिरत्नरश्मि-हरितीकृतान्तराः-शिशु० १३५२।।
लौकिकता स्त्री., लौकिकत्व न. (लौकिकस्य भावः लोहितचन्दन न. (लोहितं च तत् चन्दनं च) स२
तल्+टाप्-त्व) बौjि , प्रसिद्धgi.. परिभ्रमन् लोहितचन्दनोचितः-किरा०११३४।२digell.
लौकिकाग्नि पुं. (लौकिकश्चासौ अग्निश्च) बौ3 लोहितपुष्पक पुं. (लोहितानि रक्तानि पुष्पाण्यस्य कप्) અગ્નિવિધિપૂર્વક સંસ્કારરહિત અગ્નિ. हाउभर्नु, 3. (त्रि.) 4. सवाj.
लौड् (भ्वा. प. अ. सेट-लौडति) 6न्मत्त थj, dist लोहितमृत्तिका स्री. (लोहिता चासौ मृत्तिका च) राती थ. ___ भाटी, २.
लौह पुं. (लोहमेव स्वार्थे अण्) 3, सी.ईं, २६ लोहिता स्त्री. (रुह+इतच्+टाप् रस्य लः) वनस्पति
धातु. (त्रि. लोहस्येदं विकारो वा अण) सोढार्नु, વરાહ ક્રાન્તા, વનસ્પતિ સાટોડી, રાતા વર્ણવાળી
લોઢા સંબંધી, લોઢાનું બનાવેલું. स्त्री.
लौहज न. (लौहात् लौहाभ्यां वा जायते, जन्+ड) लोहिताक्ष पुं. (लोहिते अक्षिणी यस्य षच् समा.)
भंड२, सु-पित्त वगैरे. विष्ण, अयदा. (त्रि.) राता नेत्र ऋषि विशेषयथा सूतो लोहिताक्षो महात्मा पौराणिको वेदितमान्
लौहबन्ध पुं. (लौहो बन्धः) सोढानो बन्ध. पुरस्तात्-महा० ११५६।६।।
लौहभाण्ड पुं. (लोहस्य विकारः अण, लौहं च तत् लोहिताक्षी स्त्री. (लोहिताक्ष+स्त्रियां जाति. ङीष्) ओयल | भाण्डं च) दोढार्नु बनाव.झुं वास..
लौहित्य न. (लोहितस्य भावः ष्यञ्) udi al, Adunj, लोहिताङ पं. (लोहितमङ्गं यस्य) मंगs.तनमन । तपश- "चम्पके तीर्णलौहित्ये तस्मिन् प्राग्ज्योतिषेश्वर:वृक्ष- वामे च दक्षिणे चैव स्थितौ शुक्रबृहस्यती ।। रघु० । (पुं.) ब्रह्मपुत्र न६. शनैश्चरो लोहिताङ्गो लोहितार्क समद्युतिः- ल्यी (क्रया. प. स. अनिट-ल्यिनाति) हे, मे . हरिवंशे २२८।१२।
ल्वी (क्रया प. स. अनिट-ल्विनाति) ४. For Private & Personal Use Only
माह
Jain Education International
www.jainelibrary.org