________________
९८१६
लोला स्त्री. (लोड् + अच् डस्य ल: +टाप्) कल, लक्ष्मीसर्वाङ्गमर्पयन्ती लोला सुप्तं श्रमेण शय्यायाम् । अलसमपि भाग्यवन्तं भजते पुरुषायितेव श्री:आर्यास० ६०८ ।
शब्दरत्नमहोदधिः ।
लोलार्क (पुं.) अशीभांनी सूर्यनी खेड मूर्ति. लोलिका स्त्री. (लोडयति सेवने दन्तात्, लोड् + ण्वुल्+टाप्
अत इत्वं डस्य लः) खेड भतनुं ४नावर- क्षुद्रा दन्तशठा अम्बष्ठा चाङ्गेरी लोलिका च सा जटाधरः । लोलित त्रि. (लुल्-विमर्दे+णिच् + क्त) यसावेस, हसावेस ચંચળ કરેલ.
लोलुप, लोलुभ त्रि. (लुभ् + यङ् - अच् पृषो. भस्य वा पः / लुभ्+यङ्-अच्) अतिशय बोली, सासयु- तथापि वाचालतया युनक्ति मां मिथस्तदाभाषणलोलुपं मनःशिशु० १।४० । - स्त्रियोऽपीच्छन्ति पुंभावं यं दृष्ट्वा रूपलोलुभाः । तस्यास्ते को भवेन्नार्थी तुल्यरूपः स किं पुनः - कथासरित्० ११७ । ४६ । लोलुव त्रि. (लू+यङ् + अच्) वारंवार छेनार, अत्यंत
डापनार.
लोलूया (स्त्री.) सहावा - अपवानी ईच्छा. लोष्ट् (भ्वा. आ. स. सेट्-लोष्टते) मावु, खेडहु ४२वुं, ढगलो ४२वो.
लोष्ट, लोष्टु पुं. न. (लोष्ट्+अच्) भाटीनुं ढेहुँ- मणौ वा लोष्टे वा कुसुमशयने वा द्दषदि वा । तृणे वा स् वा मम समद्दशो यान्तु दिवसाः- वेतालपञ्च० १ । લોઢાનો મેલ.
[लोला - लोहसंकर
लोहकार, लोहकारक पुं. (लोहं तन्मयं शस्त्रादि करोति, कृ+अण्/लोहमयं शस्त्रादि करोति, कृ + ण्वुल् ) सवार, लोखंडनी वस्तु जनावनार डारीगर -गोपालात् तन्तुवाय्यां वै कर्मकारोऽप्यभूत् सुतः पराशरपद्धतिः । लोहकिट्ट, लौहमल, लौहकिट्ट न. ( लोहस्य किट्टम् / लोहं मलम्, लोहस्य मलं वा) सोढानी डाट, सोढानी भेल- मूत्रस्थितं सैन्धवसंयुक्तं मांसं पिबेद् वापि हि लौह कट्टम् - सुश्रुते ६ |४४ ।
लोहचूर्ण न. (लोहस्य चूर्णम्) सोढानी लूडी - माक्षीकधातुमधुपारदलोहचूर्ण०- बृहत्संहिता ७६।३। लोहज न. ( लोहात् लोहाभ्यां वा जायते जन्+ड) 312, डांसु.
लोहजित् पुं. (लोहं जितवान्, जि+क्विप- तुक् च ) हीरो..
लोहद्राविन् पुं., लोहश्लेष्मण न., लौहश्लेष्मण (लोहानि
धातुद्रव्याणि द्रावयति, द्रु+णिच् + णिनि / लोहानि सर्वतैजसानि श्लेषयति योजयति, श्लेषि + ल्यु) टंडणार. (त्रि. लोहानि धातुद्रव्याणि द्रावयति, द्रु+ णिच् + णिनि) सोढाने यीगणावनार, धातुने પીગળાવનાર.
लोष्टघ्न, लोष्टभेदन, लोष्टमर्दिन् पुं. (लोष्टं हन्तिमर्दयति, हन् + क / लोष्टं भिनत्ति विमर्दयति, भिद् + ल्यु/लोष्टं मृद्नाति, मृद् + इनि) भाटीनां ढे ભાંગવાનું સાધન મુદ્ગર, સાધન-મોગરી વગેરે. लोष्ट्र पुं. (लोष्ट्+रन्) भाटीनुं ढेडु, लोढानो भेल. लोह पुं. न. (लूयतेऽनेन, लू+बाहु. ह) गणवेल, सोढुं,
हरी धातु, सोही - भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम्- महाभा० १ । १३६ । २३ । हथियार, पार्वतीय भति (पुं.) जङरो, जोडडी. (न. लू+विच् लौस्तं जहाति, हा+क) खगरयन्छन. लोहकण्टक पुं. ( लौहमिव कठिनः कण्टको यस्य ) भीढानु आउ, सोढानो डांटो- "सखि लोहकण्टकनिभस्तथा तथा मदनशिखोऽपि" आर्यास० । लोहकान्त पुं. ( लोहः कान्तोऽस्य) सोडयुंज
Jain Education International
लोहनाल पुं. (लोहस्य नालं यत्र ) नाराय अस्त्र. लोहपृष्ठ पुं. (लोहमिव कठिनं पृष्ठं यस्य ) is पक्षी. लोहपृष्ठी स्त्री. (लोहपृष्ठ + स्त्रियां जाति ङीष् ) 55 पक्षिशी.
लोहप्रतिमा स्त्री. (लोहमयी प्रतिमा) सोढानी भूर्ति. लोहमय त्रि. (लोह + तद्रूपार्थे मयट् ) सोढानुं जनावेसुं.
- यथा सौम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्याद् वाचारम्भणं विकारो नामधेयं लोहमित्यव सत्यम्छान्दोग्योपनिषदि ६।१।५।
लोहमारक पुं. (लोहं मारयति जारयति, मृ+ णिच् + ण्वुल्) खेड वनस्पति- “शालिञ्चशाक
लोहल पुं. (लोहमिव लाति, ला+क) अस्पष्ट भाषा
२२. (त्रि. लोहमिव लाति, ला+क) बोढुं तेनार. लोहवर न. ( लोहेषु सर्वधातुषु मध्ये वरम्) सोनुं. लोहवर्मन् न. ( लोहमयं वर्म ) सोढानुं अस्तर, बोड
अवथ..
लोहशङ्कु पुं. ( लोहमयः शङ्कुः) सोढानो जीलो. लोहसंकर न. ( लोहानां धातुद्रवाणां सङ्करो यत्र) मिश्र धातु, खेड भतनुं सोढुं.
For Private & Personal Use Only
www.jainelibrary.org