________________
लोपाक-लोल]
शब्दरत्नमहोदधिः ।
१८१५
लोपाक, लोपापक, लोपाशक पुं. (लोपं शीघ्रमदर्शनं | लोमघ्न न. ( लोमानि हन्ति, हन्+टक्) ठेमां वाज अकति प्राप्नोति, अक्+अण् / लोपमदर्शनमाप्नोति द्रुतं, आप् + ण्वुल् / लोप+अश् + ण्वुल् शियाण. लोपाकी, लोपापिका, लोपाशिका स्त्री. (लोपाक+स्त्रियां जाति ङीष् / लोपापक + स्त्रियां टाप्, अत इत्वम्/ लोपाशक +टाप्, अत इत्वम्) शियाणनी भाहाशियाजवी.
ખરી જાય છે એવો એક રોગ-ટાલનો રોગ. लोमन् पुं. (लू+मनिन्) रवां- यथा सतः पुरुषात् केशलोमानि तथाक्षरात् सम्भवतीह विश्वम्मुण्डकोपनिषदि १।१।७।
लोमपाद पुं. (लोमयुक्तौ पादौ अस्य शा. स.) अंग દેશનો એક રાજા.
लोमपादपुर्, लोमपादपुरी स्त्री. (लोमपादस्य पूः / लोमपादस्य पूरी) यंपा नगरी (आधुनिक भागलपुर ). लोमविष पुं. (लोम्नि विषं यस्य) वाघ. लोमश पुं. (लोमानि बाहुल्येन सन्त्यस्य शः) खेड मुनि, जङरो. (त्रि.) रुवाzवाणु- धान्यं हृत्वा तु पुरुषो लोमशः संप्रजायते - महा० १३ | १११ । ११९ । लोमशकाण्डा स्त्री. (लोमश इव काण्डोऽस्याः) झंडी लोमशपर्णिका स्त्री. (लोमशानीव पर्णानि यस्याः कप् अत इत्वम्) गली भग. लोमशपर्णिनी स्त्री. (लोमशं पर्णमस्त्यस्याः इत्+ङीप्)
એક જાતની વનસ્પતિ. लोमशपुष्पक पुं. (लोमशमिव पुष्पमस्य कप्) शिरीष वृक्ष, सरसानुं जाउ.
लोमशा स्त्री. (लोमानि सन्त्यस्याः, लोमन् + श+टाप्) वनस्पति, ४टामांसी वनस्पति, १४, शूशिंजी वनस्पति, महामेा वनस्पति, डीराडसी, શણપુષ્પા વનસ્પતિ, અતિબલા વનસ્પતિ, ગન્ધમાંસી वनस्पति, खेड शाहिनी.
लोपामुद्रापति पुं. (लोपामुद्रायाः पतिः) अगस्त्य मुनि लोपत्र न., लोप्त्री स्त्री. (लुप्+ष्ट्रन्/लुप्+ष्ट्रन्+ङीष्) थोरेसुं धन- ते तस्यावसथे लोप्त्रं दस्यवः कुरुसत्तम ! । निधाय च भयाल्लीनास्तत्रैवानागते बले - महा० १।१०७।५।
लोभ पुं. (लुभ्-आकाङ्क्षायां + भावे घञ्) सोलुपता, पारžा द्रव्यमां अतिशय अभिलाष- "परवित्तादिकं द्दष्ट्वा नेतुं यो हृदि जायते । अभिलाषो द्विजश्रेष्ठ ! स लोभः परिकीर्तितः" - पद्मपु० । अप्राप्त वस्तुने प्राप्त डरवानी ४२छ। -लोभ प्रमादविश्वासैः पुरुषो निश्यते त्रिभिः । तस्माल्लोभो न कर्तव्यो प्रमादो न न विश्वसेत्-गारुडे नीतिसारे ११५ अ० । लोभनीय त्रि. (लुभ्+कर्मणि अनीयर्) बोल रखा
साथ.
लोभमोहित त्रि. (लोभेन मोहितः) सोल वडे भोह पामेल
लोभरहित त्रि. (लोभेन रहितः) सोल विनानो. लोभविरह पुं., लोभविरहित त्रि. (लोभस्य विरहः /
लोभेन विरहितः) सोलनो त्याग (त्रि. लोभस्य विरहो यस्य) बोल विनानुं.
लोभाकृष्ट त्रि. (लोभेन आकृष्टः) सोलथी मेंयायेस. लोभिन् त्रि. (लोभोऽस्यास्ति, लोभ + इनि) सोलवाणी, सोली.
लोभ्य पुं. (लुभ्यते, लुभ् + ण्यत्) भग. (त्रि. लुभ् + कर्मणि
यत् ) सोल ४२वा सायड, थाहवा साय. लोम न. (लू+मन्) पूंछ्डुं (न. लूयते छिद्यते, लू+उणा. मन्) वायुं.
लोमकर्ण पुं. (लोमबहुलः कर्णो यस्य, शक.) ससलो
लम्बकर्ण शशः शूलो लोमकर्णो बिलेशयः- भावप्र० । लोमकर्णी स्त्री. (लोमकर्ण + स्त्रियां जाति ङीष् ) ससबी. लोमकूप पुं. (लोम्नां कूप इव) रुवानुं छिद्रसन्तियावन्ति लोमानि तावन्तो लोमकूपकाः भावप्र० ।
Jain Education International
लोमशातन न. (लोमानि शातयति, शद् + णिच् तान्तादेशः
ल्यु) वाज जेवी पाडे तेवुं खेड औषध. लोमहर्षण न. लोमाञ्च पुं. (लोम्नां हर्षणं हर्षजनकव्यापार इव उद्भेद इति / रोमाञ्च पृषो. लत्वम्) रोमांय, रुवांटां जहां थवां ते तस्मिन् महाभये घोरे तुमुले लोमहर्षणे- महा० ६ । ६७ । १३ । (पुं. लोमानि हर्षयति उत्तमश्लोककथया, हृष् + णिच् + ल्यु) व्यासनो शिष्य- पुराणसंहितां चक्रे पुराणार्थविशारदः । प्रख्यातो व्यासशिष्योऽभूत् सूतो वै लोमहर्षणः - विष्णुपु० ३. अंश ७. अ० 1 ते नामनो रोड पौरा5ि. लोमहत् पुं. (लोमानि हरति, ह + क्विप् तुक् च ) हरतास. लोल त्रि. (लोड् + अच् डस्य लः) तृष्णावार्जु
11
" तृष्णालोलविलोचने कलयति प्राचीं चकोरीगणे - भामिनी० । पर्यकूजि संरुजेव तरुण्यास्तारलोलवलयेन - सा० द० ३. परि० १४१ । अंय.
For Private & Personal Use Only
www.jainelibrary.org