________________
१८१४
शब्दरत्नमहोदधिः।
[लोकपाल-लोपा
लोकपाल पुं. (लोकान् पालयति, पाल+णिच्+अण्) | माभूषा, वस्त्र, आननो हानी, 3 भोरवेल, दोन पाणना२. २५%80- "गुरुभिरभिनिविष्टं लोक- धनुषा होरी, भूटि 6५२न. ७२यदीवाजी याम.डी. पालानुभावैः" -रघु० । (त्रि.) alk २६५॥ ४२४२, | (त्रि.) २, हेमनार, बुद्धि कानु.
सोम. साहस, विनाय वगैरे पाय. लोचन न. (लोच्यतेऽनेन, लोच+करणे ल्युट) , लोकप्रसिद्ध त्रि. (लोके प्रसिद्धः) ४di प्रसिद्ध. नेत्र (लोच+भावे ल्युट) हेम, हो.. लोकबाह्य त्रि. (बहिश्चरति, बहिस्+ष्यञ्, लोकात् बाह्यः) | लोचनहिता स्त्री. (लोचनाभ्यां हिता) मे. तk જગતની બહારનું.
मोरथूथान सं०४न- मण्डलाक्षाश्च पापाः स्युर्निःस्वाः लोकबिन्दुसार (न.) छैनमते यौह पूर्व.
स्युर्दीर्घ-लोचनाः-गारुडे ६५ अ० । लोकमातृ स्त्री. (लोकानां मातेव रक्षित्री) १क्ष्मी हेवी, | लोचना स्त्री. (लोचते पर्सालोचयति, लोच्+ल्यु+टाप्)
गतना भाता. (त्रि.) सोने ना२. लोकम्पृण त्रि. (लोकं पृणाति, पृण्+अच्) तमi. लोचनामय पुं. (लोचनयोरामयः) isk ६६, नेत्ररो. व्यापी ४॥२, ४ातने मान-६१२४- "लोकम्पृणैः
लोचनी स्री. (लोचन+स्त्रियां ङीप्) मे तन . परिमलैः परिपूरितस्य" -भामिनी० ।
लोचमर्कट (पुं.) . तनु स.. लोकवाद पुं. (लोके वादः) सोम यादी. वात,
लोचमस्तक पुं. (लोचं द्दश्यं मस्तकं यस्य) भोरनी उक्त.
Sel, भो२. लोकान्तर न. (अन्यः लोकः इति) 40 दुनिया,
लोट, लोड् (भ्वा. प. अ. सेट-लोटति/भ्वा. प. अ. कीd als-५२वो वगेरे.
सेट-लोडति) disc , उन्मत्त. थj. लोकान्तरगत, लोकान्तरप्राप्त त्रि. (लोकान्तरं गतः।
लोटन न. (लुट्+भावे ल्युट) मोटj, elaj. लोकान्तरं प्राप्तः) भ२४॥ पामेला, ५२८भ गये..
लोणक (न.) भी. लोकायत न. (लोकेषु आयतम् विस्तीर्णम्) यावा
लोणा, लोणाम्ला, लोणी स्री. (लवणमस्त्यस्याः, મતનો સિદ્ધ ધર્મ. लोकायतिक पुं. (लोकायतं विस्तीर्णं तन्मतं अस्त्यस्य
भक्षणसमये अपेक्ष्यत्वेन अच् +टाप् पृषो। ठन्) या मतने. माननारी- ऐक्येनामात्मसंयोग
लोणा+अम्ला/लवण+अच्+ङीप् पृषो.) मे. समवायविशारदैः । लोकायतिकमुख्यैश्च शृश्रुवुः
વનસ્પતિ-લૂણી, ક્ષુદ્રાસ્લિકાલૂણી વનસ્પતિ. स्वनमीरितम्-हरिवंशे २४९।३०। ।
लोणार न. (लवणं ऋच्छति, लवण+ऋ+अण् पृषो.) लोकालोक पुं. (लोकश्चासावलोकश्च) l भने भदो
मे तनो पार. અંધકાર અને જગતની વચ્ચે આવેલા તે નામનો
लोत न. पुं., लोत्र न. (लुनाति, लू+उणा. तन्/ से उल्पित पर्वत- "प्रकाशश्चाप्रकाशश्च लोकालोक
लू+उणा ष्ट्रन् यद्वा+ला+उत्र) यो३j, धन, इंटेलु इवाचल:" - रघु० १६८।।
घन, यि, मांसु, स. लोकित मि. (लोक्+कर्मणि क्त) लीयेj, हे..
लोध, लोध्र पुं. (रुध+अच् रस्य लः/रुध+रन् रस्य लोकेश, लोकेश्वर पुं. (लोकानां लोकस्य वा ईशः। ल:) सौ. वृक्ष, वोधरनु 3- अधरेष्वलक्तकरसः
ईश्वरः) ब्रह, २५%80- तवैव संदेशहराद् विशांपतिः । सद्दशां विशदं कपोलभुवि लोध्ररजः-शिशु० ९।४६। शृणोति लोकेश ! तथा विधीयताम-रघु० ३६६। | लोप पुं. (लुप्-भावे घञ्) विन, महशन, छy, ५२, मुद्धविशेष.
4j, व्याज थj - सोऽहमिज्याविशुद्धात्मा लोच् (चु. उभ. अ. सेट-लोचयति-ते) ही५j, utu. प्रजालोपनिमोलितः-रघु० १६८।। __(भ्वा. आत्म. स. सेट-लोचते) .j, हे . लोपा, लोपामुद्रा स्त्री. (लोपयति स्त्रीणां रूपगर्वम्, लोच पुं. (लोच्यते, लोच्+घञ्) ३श यूंटते. अच्+टाप्/मुदं राति रा+क, लोपा चासो मुद्रा च) लोचक न. (लोच्+ण्वुल) भजन...1, मांसपिंड, सस्त्य मुनिना पत्नी- लोपामुद्रा-लोपामुद्रा तु वैदर्भी
सपना sitी, ४५-२, स्त्रीमान गर्नु मेट | लोपा स्त्री कुम्भजन्मनः-कण्ठभूषणः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org