________________
लेपन-लोकनीय] शब्दरत्नमहोदधिः।
१८१३ लेपन न. (लिप्+भावे ल्युट) दीप, यो५७j, २५, | लेहिन पुं. (लिह्+इनन्) २४६२२.
मे. सुगन्धी द्रव्य- तत्र मां लोपयेद् गन्धलेपनैरति- लेह्य त्रि. (लिह+ण्यत्) या241 dj. यावा योग्य, शोभितम्-तिथ्यादितत्त्वम् ।
__ स्वाद व योग्य. (न.) अमृत, या21.. लेपभागिन्, लेपभुज् पुं. (लेपं भजते, भज्+णिनि/ लैङ्ग न., लैङ्गिक त्रि. (लिङ्गमधिकृत्य कृतो ग्रन्थः लेपं भुङ्क्ते, भुज+क्विप्) योथी-पांयमी-७४ी. पेढाना
अण्/त्रि. लिङ्गेनानुमापकचिह्नादिना आपादितस्ततः पितृमो.
आगतो वा टण) मढा२ महापुराण पै... लिंगपु२।११. लेपिन् पुं., लेप्यकृत् त्रि. (लिम्पति, लिप्+णिनि/लेप्यं
(त्रि. लिङ्गस्येदं, लिङ्ग+अण्) सिंगानु, विं संधा. करोति, कृ+क्विप् तुक् च) 5312. (त्रि.) दीपनार,
(त्रि.) वि३थी स्पेस, अनुमान ४३८... ચોપડનાર.
लैङ्गी स्त्री. (लिंङ्ग तदाकारोऽस्त्यस्याः फलेषु, अण्+ ङीप्) लेप्य त्रि. (लिप्+ण्यत्) सेपनीय, सेपन १२॥ योग्य
सैनी वृक्ष, लिंग संबंधी.. शैली दारुमयी लौही लेप्या लेख्या च सैकती ।
लोक् (चु. उभ. अ. सेट-लोकयति-ते) ६५g, taj, मनोमयी मणिमयी प्रतिमाऽष्टविधा स्मृताभाग० ११।२७।१२।
अव-आ-वि=अव-आ-विलोकयति , तपास, लेप्यमयी स्त्री. (लेप्य+मयट + ङीप्) पूतजी.
(भ्वा. आ. स. सेट-लोकते) हेमj, - "नोलूकोऽलेप्यस्त्री स्त्री. (लेप्या चासौ स्त्री च) पूतणी, सुगंधी
प्यवलोकते यदि दिवा सूर्यस्य किं दूषणम्" . દ્રવ્યોથી ચોપડાયેલી સ્ત્રી.
भर्तृहरिः । लेय (पुं.) सिंड शि.
लोक पुं. (लोक्यतेऽसौ लोक् +घञ्) ४d, संसार, लेलिहा (स्री.) ते. नामे मुद्रा. .
दुनिया- भूलोको भुवः स्वर्लोकस्रलोक्यमिदमुच्यते । लेलिहान पुं. (लिह+यङ् लुक्+ताच्छील्ये-शानच) स॥५.. महर्जनस्तपः सत्यः सप्त लोकाः प्रकीर्तिताः-सप्तजिह्वाननः क्रूरो लेलिहानो विसर्पति- __ वह्निपुराणे । मास.. (पुं. लुच्+भावे घञ्) , luj.
महा० ११२३३।५। शिव. (त्रि.) वारंवार यानि२. | लोककान्त पुं. (लोकस्य कान्तः) मो.नी. स्वामी, (त्रि.) लेलिहाना स्त्री. (लेलिहान+स्त्रियां टाप्) वारंवार या2२, | (लोकः कान्तः यस्य) होने वहाj, कोप्रिय. भुद्रा विशेष- अनामायां क्षिपेद् वृद्धां ऋज्वी कृत्वा | लोककान्ता स्त्री. (लोकानां कान्ता प्रिया) ऋषम औषय. कनिष्ठिकाम् । लेलिहानाख्यमुद्रेयं जीवन्यासे प्रकीर्तिता- लोककृत् पुं. (लोकं करोति, कृ+क्विप्+तुक् च) तन्त्रसारः ।
हा. लेलिहानी स्त्री. (लेलिहान+स्त्रियां ङीष्) सा५५. लोकचक्षस, लोकबान्धव, पु. लोकनेत्र, लोकलोचन लेश पुं. (लिश्+घञ्) ४९!, 44- एष ते राजधर्माणां
न. (लोकस्य चक्षुरिव/लोकानां बान्धवः/लोकस्य लेशः समनुवर्णितः-महा० १२।५८।२४ । थोडं, ४२६,
नेत्रमिव सर्वकर्मप्रवर्तकत्वात्/लोकस्य लोचनमिव) અલ્પપણું.
સૂર્ય, આકડાનું ઝાડ. लेष्टु पुं. (लिष्+तुन्) भाटीनु ई.
लोकजित्, लोकनाथ, लोकपति पुं. (लोकं लोकाचारं लेष्टुघ्न, लेष्टुभेदन पुं. (लेष्टुं हन्तीति, हन्+टक्/ लेष्टुं भिनत्तीति, भिद्+ल्यु) भाटी.नुटेई भाना२
__ जितवान्, जि+क्विप् तुक् च/लोकस्य नाथः/लोकस्य એક જાતનો મગદળ.
पतिः) सुद्धदेव. (त्रि. लोकं जितवान्, जि+क्विप् लेसिक (पुं.) भावत, 33 6५२ सन२.
तुक् च) ४गतने तिना२. लेह पुं., लेहक त्रि., लेहन न., लेहिन् त्रि. (लेहनम्,
| लोकत्रय न., लोकत्रयी स्त्री. (लोकानां त्रयम्/लोकस्य लिह+घञ्/लिह+ण्वुल/लिह+भावे ल्युट /त्रि.
त्रयी) स्वभूत्यु भने. ५ताब-. Lasलेहोऽस्त्यस्य इनि) 2g, या2 VIj, २स., स्वाह
"लोकत्रयपतिर्यस्य भ्राता मे स्वपिति क्षितौ ।" . (त्रि. लिह+अच), यानार- दोऽहं मधतो | लोकनीय त्रि. (लोक+कर्मणि अनीयर) dalenis, लेहैदविरुङ्ग र्यथा गिरिः- भट्टि०६।८२। स्वाहा सना२. | dai .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org