________________
१८१२
शब्दरत्नमहोदधिः ।
[लुलाप-लेपक
लुलाप पुं. (लुल्यते इति, लुल्-विमर्द्दने + अङ् - लुलां | लेखन न. ( लिख् + ल्युट् ) सवु. ( लिख-आधारे ल्युट् ) आप्नोति, आप्+अण्) पाडी - पीनस्कन्धः कृष्णकायो लोभपत्र, खेड भतनुं यूर्श. (पुं. लिख् + ल्यु) खेड लुलापो यमवाहनः- भावप्र० 1 लुलापं खड्गेन જાતનું ઘાસ. छिन्धि छिन्धि दुर्गाभक्तितरङ्गिण्याम् । लुलापी स्त्री. ( लुलाप + स्त्रियां जाति ङीष्) (लेंस. लुलित त्रि. ( लुल्+कर्मणि क्त) हसावेस, डींयोजेस, पावेस -“अनतिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनात् " - शाकुं० 1 - प्रेङ्खोलितस्तरलितो लुलितान्दोलितावपिभूरिप्रयोगः ।
लेखनिक पुं. (लेखनं शिल्पमस्य उन्) लेज, सहियो.. लेखनी स्त्री. ( लिख्यतेऽनया, लिख + ल्युट् + ङीप् ) रोग हूर डरवानुं खेड शस्त्र, सजवानी असम, जडीखटिका कठिनी चापि लेखनी च निगद्यते - भावप्र० । કાસડો ઘાસ, અંજનના અંગરૂપ એક વ્યાપાર. लेखनीय त्रि. ( लिख + कर्मणि अनीयर् ) सजवा योग्य, सजवा साय- स्नेहनो लेखनीयश्च रोपणीयश्च स त्रिधा - सुश्रुते ६ । १८ ।
लुष् (भ्वा. प. स. सेट्-लोषति) योरवु, खूंटवु (सौत्र प. स. सेट-लोषति) हिंसा अरवी, भारी नांजवु
लुषभ पुं. (रोषति, रुष्-हिंसायाम्+उणा. अभच् लुषादेशश्च धातोः) महोन्मत्त हाथी.
लेखर्षभ पुं. (लेख + ऋषभ इव श्रेष्ठत्वात्) न्द्र. लेखहार, लेखहारक, लेखहारिन् पुं. (लेखं हरति, ह + अण् / लेखं हरति ह + ण्वुल् / लेख हरति, ह + णिनि) सखेसो अगण सर्व ४नार जेषियो वगेरे -निगूढं स नृपस्तत्र लेखहारं व्यसर्जयत् - कथासरित्० ५।६५ । - भ्रातुर्धूमशिखस्येह प्रहितो लेखहारकः - कथासरित् ० ३९ । १९० । पोष्टमेन.
लुह (भ्वा. प. स. अनिट् - लोहति) सोल ४२वो, ४२छ. लू (क्रया. उभ. स. सेट् लूनाति-लूनीते) छे, आयवु, सावं.
लूतक पुं. ( लूत + संज्ञायां कन् ) पशु. लूता स्त्री. ( लू+तक्+टाप्) रोजियो, खेड भतनी डीडी- लूतातन्तुनिरुद्धद्वारः शून्यालयः पतत्पतगःआर्यास० ५०४ | खेड भतनो रोग, डीडी. लूतिका स्त्री. ( लूतैव, लूता + स्वार्थे कन् + टापि ह्रस्वः अत इत्वम्) रोजियो.
लून त्रि. (लूयते स्म लू+क्त तस्य नः) छेहेस, अपेस
- दैवेन वैरिणा सख्ये लूनबाहुवनः कृतः - कथासरित्० २७।१४३ ।
लूम, लूमन् न (लूयते, लू+मक्/लू+मन्) पूंछ. विष पुं. (लूमे लाङ्गले विषमस्य) पूंछामां रवानुं એક પ્રાણી.
लूष् (चु. उभ. स. सेट-लूषयति - ते) व ४२वो, भारी नाज, योरवु.
लेख पुं. (लिख्यते पूजार्थं चित्रादिपटेऽसो, लिख् +कर्मणि घञ्) हेव.
लेख पुं. (लिख+भावे घञ्) सजवु, बजाए व्रजन्ति विद्याधरसुन्दरीणामनङ्गलेखक्रिययोपयोगम्-कुमा० १।७। (पुं. लिख् + आधारे घञ्) हस्तावे, सजवानी अगण. (त्रि. लिख + कर्मणि घञ) सजवा योग्य. लेखक पुं. (लिख् + ण्वुल्) सेजड, सजनार, सहियो.
Jain Education International
लेखा स्त्री. ( लिख् + अ +टाप्) रेखा, पंडित, विपि लेखित त्रि. ( लिख + क्त) सजेस.
लेख्य त्रि., लेख्यक न. ( लिख् + ण्यत्/न. लेख्य + संज्ञायां વ) લખવા યોગ્ય. (1.) ઈન્સાફમાં રજૂ કરવા साय हस्तावे - लेख्यं तु द्विविधं ज्ञेयं स्वहस्तान्यकृतं तथा । असाक्षिमत् साक्षिमच्च सिद्धिदेशस्थितेस्तयो:नारदः । - राज्ञः स्वहस्तसंयुक्तं स्वमुद्राचिह्नितं तथा । राजकीयं स्मृतं लेख्यं सर्वेष्वर्थेषु साक्षिमत्मनु० । सेज.
लेखाई, लेख्यपत्र, लेख्यपत्रक पुं. (लेखे अर्हः लिख्यतेऽत्र ण्यत् / लख्यं पत्रं यस्य / लेख्यपत्र + संज्ञायां कन्) ताउनु आउ (न. लेख्यं च तत् पत्रं च / न. लेख्यपत्र + स्वार्थे क) सजवानो अगण, विजित हस्तावे४.
लेख्यप्रसंग पुं. (लेख्यस्य प्रसंगो यत्र) सजेसो हस्तावे४. लेण्ड (न.) बडु, विष्टा
लेप् (भ्वा. आ. स. सेट-लेपते) ४. लेप पुं. (लिप-लेप् वा घञ्) लो४न, लेप ४२वो, लेप,
बींप, जीयूनो, पितृसोने आपेसा पिंडनो शेष. पक त्रि. (लिम्पति लिप् + ण्वुल्) सीपनार, सेप ४२नार. (पुं.) एडीओ, ससार.
For Private & Personal Use Only
www.jainelibrary.org