________________
१८१८
शब्दरत्नमहोदधिः ।
व
વ્ ઓગણત્રીસમો ઘોષાક્ષર, અંતસ્થ વ્યંજન. व (वा गमनहिंसनयोः +क) वरुहेव, वरुण जीभ (पुं वा मिति, वा + भावे घ) शान्त पाउवु. (पुं. वाति गच्छति वा+ड) वायु, वरुश, मंत्रशामसलत, उट्याश, राहु, रहेहार, समूह, वाघ, शालूक शब्द दुखी, बंधन, पाशी. + (अव्य. इवार्थे निपा.) समानप - " शात्रवं व यशः पपुः " -रधौ । - मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम-सिद्धा० । सादृश्य (त्रि. वा+ड) जजवान. वंश पुं. ( वमति उद्गिरति पुरुषान्, वन्यते इति वा वम्- यद्वा वन्-शब्दे बाहु. श तस्य नेत्वम्) वंश, सुवास - धनुर्वंशविशुद्धोऽपि निर्गुणः किं करिष्यतिहितो० प्र० २३. । वसजी - कूजद्भिरापादितवंशकृत्यम् - रघु० २।१२ । समूह सान्द्रीकृतः स्यन्दनवंशचक्र:- रघु० ७ १९ । सानुं डाउडु, शेलडी- वंशभवो गुणवानपि संगविशेषेण पूज्यते पुरुषः- भामि० ११८० 1 - स जातो येन जातेन याति वंशसमुन्नतिम्- हितो० २ । - क्व सूर्यप्रभवो वंशः - रघु० ११२ । सागरनुं आउ. वंशक पुं. (वंश इव कायति, कै+क) खेड भतनुं
भाछसुं, खेड भतनी शेखडी. (न.) अगरुयन्छन. वंशकफ न. ( वंशः कफ इव) वांसना आडारमां
हवामां उता ३नां तन्तु. वंशकर्पूर न. ( वंशस्य कर्पूरम्) वासपूर.. वंशकर्पूररोचना, वंशरोचना वंशलोचना, वंशशर्करा, वंशजा, वंशक्षीरी स्त्री. (कर्पूर इव शोभते, रुच् + ल्यु+टाप् / वंशस्य रोचना, रूच्+नन्द्या. ल्यु + टापू / वंशस्य रोचना, वंशेषु रोचते वा, रुच् + ल्यु+टाप्, रस्य लः / वंशस्य शर्करेव / वंशाज्जायते जन्+ जनू + ड+टाप् / वंशस्य क्षीरमिवात्यस्याः अच् + गौरा. ङीष् / वासपूर- "वंशजा बृंहिणी वृष्या बल्या स्वाद्वी च शीतला" भावप्र० । वंशक्षय पुं. (वंशस्य क्षयः) वांसनो नाश, वंशनो
नाश.
वंशचरित न. ( वंशस्य चरितम् ) डुमनी परियय. वंशछेतृ त्रि. (वंशस्य छेत्ता) अर्ध डुमनो छेल्सो पुरुष. वंशज पुं. (वंशाज्जायते जन्+ड) वांसमां थतो भव. (त्रि. वंशात् सद्वंशाज्जायते, जन्+ड) सारा गुणभां ઉત્પન્ન થયેલ, કુલીન.
Jain Education International
[a-वंशानुचरित
वंशतण्डुल पुं. (वंशस्य तण्डुलः) वांसमां थतो व वंशधर त्रि. (वंशं धरति धृ + अच्) वंशने - वासने
ધારણ કરનાર.
वंशनर्तिन् (पुं.) भ25रो, विदूषक. वंशनालिका स्त्री, वंशवेणु पुं. (वंशनालोऽस्त्यस्याः ठन्+टाप् / वंशस्य वेणुः) वांसणी. वंशनेत्र, वंशपूरक न. ( वंशस्येव नेत्रमस्य / वंशस्येव पूरकमस्य) शेखडीनुं भूज.
वंशपत्र पुं. (वंशस्य पत्रमिव पत्रमस्य ) खेड भतनुं
तृा. भानवडुण (न. वंशस्य पत्रम्) वांसनुं पांह. वंशपत्रपतित (न.) सत्तर अक्षरना यरशवाजी भेड
भतनो छंε- “दिङ्मुनिवंशपत्रपतितं भरनभननगैःछन्दोमञ्जर्याम् ।
वंशपीत स्त्री. (वंशपत्र + स्त्रियां ङीप् ) खेड भतनी हींग
- वंशपत्री वेणुपत्री पिण्डा हिङ्गुशिवाटिका - भावप्र० । वंशपीत पुं. (वंशो वंशपत्रमिव पीतः) खेड भतनो गूगज.
वंशपुष्पा स्त्री. (वंशस्य पुष्पाणीव पुष्पाणि यस्याः ) सहदेवी बता.
वंशभोज्य (न.) (आनुवंशिक भूसंपत्ति) जायहाहानी संपत्ति.
वंशभृत पुं. (वंश + भृ+क्त) डुटुंजनी वडी, गुणमां भोटो.
वंशवृद्धि स्त्री. (वंशस्य वृद्धिः) वंशनी-वांसनी वृद्धि. वंशशलाका स्त्री. ( वंशस्य शलाकेव दाढर्यात्)
સુગંધીવાળો-ખસ, વીણામાં લગાવેલી વાંસની ખૂંટી. वंशसमाचार पुं. (वंशस्य समाचारः ) वंशना सभायार.. वंशस्तनित, वंशस्थ (न.), वंशस्थविल (पुं.) जार
अक्षरनुं ते नामनुं वृत्त-६-५६ - वदन्ति वंशस्थबिलं जतौ जरौ - छन्दो० ।
वंशस्थिति स्त्री. ( वंशस्य स्थितिः) डुबनी अखंडता वंशहीन त्रि. ( वंशेन हीनः ) वंश विनानुं, निर्वशियुं. वंशाङ्ग, वंशाग्र न वंशाङ्कुर (वंशस्य अङ्गम्/
वंशस्य अग्रम् प्रथमजातत्वात् / वंशस्य अङ्कुरः) વાંસડાનો અગ્રભાગ-અંકુર. वंशानुचरित न. ( वंशस्य अनुचरितम्) भेङ परिवारनो परियय, सूर्यवंश वगेरे वंशनुं यरित्र - इतिहास- सर्गश्च
www.jainelibrary.org
For Private & Personal Use Only