________________
१८०४
लयपुत्र, लयालम्ब पुं. (लयस्य पुत्रः / लय: आलम्बो यस्य) नटवो, नट, नायनार.
शब्दरत्नमहोदधिः ।
लयपुत्री स्त्री. (लयस्य पुत्रीव) नटी, नायनारी लब् (भ्वा. प. स. सेट् - लर्बति) ४. लल् (चु. उभ. स. सेट्-लालयति - ते ) ६२७, यहावु, बडावकुं, डिस्सोस ४२खो- पनसफलानीव वानरा ललन्ति मृच्छ० ८1८ । गजकलभा इव बन्धुला ललाम:मृच्छ० ४ ।
ललजिह्व पुं. (लडन्ती आस्वाद्यास्वादाय चलन्ती जिह्वा यस्य डस्य लः) डूतरी 2 (त्रि लडन्ती जिह्वा यस्य) हिंसड प्राशी, यासती कलवाणुं. ललजिह्वी स्त्री. (ललजिह्व + स्त्रियां टाप्) यासतीराजवनती कलवानी स्त्री. (ललजिह्व + स्त्रियां जाति. ङीष् ) ईतरी, अंटडी.
ललत् त्रि. (लल्+शतृ) हायतुं यावतुं यजवजतुं ललन न. (लड्+ल्युट् डस्य लः) यासवु, हासवु, डीडा, रमत- अतिविस्तारवदना जिह्वाललनभीषणा –देवीमाहात्म्ये (पुं. लल्यते ईप्स्यते इति, लल्+कर्मणि ल्युट) जाजड, सागनुं आउ, यारोजीनुं आउ. ललना स्त्री. ( लल् + ल्यु+टाप्) भूल, स्त्रीरतिलुलितललितललनाक्लमजललववाहिनः मुहुर्यत्रकलाविलासे ११५ ।
ललनाप्रिय पुं. ( ललनायाः प्रियः) हंजनुं आउ, पति. (न. ललनायाः प्रियम्) सुगन्धीवाणी- जस. ( त्रि. ललना प्रिया यस्य) स्त्री ने प्रिय होय ते. ललन्तिका स्त्री. (लड् + झच् स्वार्थे क अत इत्वं स्य
लः) नाभि सुधी सरडती भासा हार, घो. ललाक पुं. (लड् + आकन् डस्य लः) पुरुषनुं सिंग ललाट, ललाटक, ललाटक, ललाटपट्ट, ललाटफलक
न. (लड्+अच् डस्य लः ललमटति अट् + अण्) ललाटमेव स्वार्थे कन् / ललाटस्य तटम् / ललाटं पट्टमिव विस्तीर्णत्वात्) पाण- "धगद्धगद्धगज्ज्वलल्ललाटपट्टपावके किशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम"रावणः ।
[लयपुत्र - ललितासप्तमीव्रत
| ललाटरेखा स्त्री. ( ललाटे लिखिता ललाटस्य वा रेखा) કપાળમાં લખેલી રેખા, કપાળની લીટી. ललाटिका स्त्री. ( ललाटे आबध्यते ठन्+टाप्) उपाजनुं भूषा, उपाजनां यिह्न - तिस वगेरे- तदा प्रभुत्युन्मदना पितुर्गृहे ललाटिकाचन्दनघृसरालका कुमा० ५।५५ । ललाम, ललामन् न. (लल्+अच्, तममति अम् + अण्) प्रधान-श्रेष्ठ, ध्व- भूषाराजिप्रभावेषु ललामं स्यात् ललाम च-रुद्रः । शुंग, शिखर, पूंछ, भूषापौत्रस्तव श्रीललनाललामं द्रष्टास्फुरत्कुन्तलमण्डिताननम् - भाग० ३ । १४ ।४८ । तिल प्रभावललामोऽस्त्री ललामापि प्रभावे पुरुषे ध्वजे रघुटीकायां मल्लि० । धोडी (त्रि.) मनोहर, सुं६२ललामैर्हरिभिर्युक्तः सर्वशब्दसह युधि - महा० ७।२२ । १३ । ललामक न. ( ललामं तिलकमिव इवार्थे कन् ) उपाज
ललाटन्तप पुं. ( ललाटं तापयति तप् + णिच् खच् ह्रस्व मुम् च) सूर्य- हविर्भुजा मेघवतां चतुर्णां मध्ये ललाटन्तपसप्तसप्तिः- रघु० १३।४१। - वियोक्ष्यसे वल्लभयेति निर्गता लिपिर्ललाटन्तपनिष्ठुराक्षरानैषधे १।१३८ । (त्रि. ललाटं तापयति, ललाट+ तप् + णिच् + खश् मुम् च) साटने तपावनार.
Jain Education International
સુધી સમ્મુખ સ્થાપેલી માળા. ललामी स्त्री. ( लल् + अम् + ङीष् ) अननो छागीनो, घोडी. ललित न. ( लल्+क्त) शृंगारने अनुसरती अमु
थेष्टा- विन्यासभङ्गिरङ्गानां भुविलासमनोहरा । सुकुमारा भवेद् यत्र ललितं तदुदीरितम् - उज्ज्वलनीलमणिः । - "सुकुमारतयाऽङ्गानां विन्यासो ललितं भवेत् " सा.द. । (पुं. लल्+कर्मणि क्त) खेड प्रहारनो रागस्वरविशेष- विनिःसरन् वासगृहात् प्रभाते विलासिवेशो ललितः प्रदिष्टः- सङ्गीतदामोदरे । (त्रि. लल्यते ईप्स्यते. लल् + क्त) सुं६२- अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः - रघु० ८ |१| मनोहर"ललितलवङ्गलतापरिशीलनको मलमलयसमीरेगीतगोविन्दे । ( न लड् + क्त डस्य लः) साववु, यसाव, छेद, धीभुं भन्छ, खानंही. ललिता स्त्री. (ललित + स्त्रियां टाप्) स्तूरी, हरोई स्त्री, खेड नही- ललितायाः पूर्वतीरे भगवन्नाम पर्वतःकालिका पु० ८१ अ० । हुगहिवी - विनिःश्वसन्ती सहसा प्रभाते विलासवेशा ललिता प्रदिष्टा- ललिता । राधानी खेड सजी- कलितश्यामा ललिता राधापेयान् विधुर्जयति-भक्तिरसामृतसिन्धुः । ललितासप्तमी स्त्री. (ललिता प्रीत्यर्थं सप्तमी) भारवा સુદ સાતમ. ललितासप्तमीव्रत न. ( ललितासप्तम्याः व्रतम् ) भारवा સુદ સાતમે કરવાનું વ્રત.
For Private & Personal Use Only
www.jainelibrary.org