________________
शब्दरत्नमहोदधिः ।
लव- लब्]
लव पुं. (लू+अप्) बेश- वक्रेतराग्रैरलकैस्तरुण्यश्चरणारुणान् वारिलवान् वमन्ति - रघु० १६ । ६६ । अंश, विनाश, छेध्वु, छेछन, श्रीरामनो पुत्र० स तौं कुशलवोन्मृष्टागर्भकाले द्वौ तदाख्यया । कविः कुशलवावेव चकार किल नामतः - रघु० १५ । ३२ । समयनुं समुद्र भाप को डाष्ठा- अष्टादशनिमेषास्तु काष्ठा काष्ठाद्वयं लवः - हेमचन्द्रः । गाय-जजह पूंछडाना वाज-डेश, खेड भतनुं पक्षी (न.) सविंग, भयइण, सुगंधीवाणी-जस
लवक त्रि. ( लूनाति, लू+कर्त्रर्थे ण्वुल् ) अपनार, बनार लवङ्ग, लवङ्गक न. ( लूनाति श्लेष्मादिकं, लू+उणा.
अङ्गच् लवङ्ग+स्वार्थे कन् ) सविंग - विरहानलसंतप्ता तापिनी काऽपि कामिनी । लवङ्गानि समुत्सृज्य ग्रहणे राहवे ददौ-उद्भटः ।- ललितलवङ्गलतापरिशीलन - कोमलमलयसमीरे-गीत० । लवङ्गकलिका स्त्री. (लवङ्गस्य कलिका) सविंगनी डुसी.
लवण पुं. (लू+ ल्युट् पृषो. णत्वम्) जारी रसकटुतीक्ष्णोष्णलवणक्षाराम्लादिभिरुल्वणैः - भाग ० ३ । ३१ । ७ । सिंधु देश, समुद्र, खेड असुर (न. लुनाति जाड्यम्, लू+नन्द्यादित्वाद् ल्यु पृषो. णत्वम्) दवा, भीहु, क्षार पहार्थ. (त्रि. लवणेन संसृष्टः ठक् तस्य लुक्-यद्वा लवणो रसोऽस्त्यस्मिन् अच्) जारं, • सावएवाणु, सुंदर.
लवणकिंशुका स्त्री. ( लवणरसान्वितकिंशुकं पलाशं
यस्याः) महाभ्योतिष्मतीनो वेली-भाषांशी.. लवणक्षार पुं. ( लवणमयः क्षारः) वायुक्त क्षार. लवणखनि स्त्री, लवणाकर पुं. ( लवणस्य खनिः /
लवणस्य आकरः) शांभरि वा प्रेमां उत्पन्न थाय છે તે એક ખાણ, મીઠાની ખાણ. लवणधेनु स्त्री. (लवणनिर्मिता धेनुः) छान माटे उल्येखी
गाय.
लवणवारि, लवणसमुद्र, लवणाकर, लवणाब्धि, लवणाम्बुराशि, लवणोद पुं. (लवणं वारि यस्य / लवणश्चासौ समुद्रश्च / लवणस्य आकरः / लवणमयोsब्धिः / लवणस्य अम्बुराशिः / लवणमयं उदकं यस्य उदादेशः) - आभाति वेला लवणाम्बुराशेः - रघु० १२ । १५ । ખારો સમુદ્ર.
Jain Education International
१८०५
लवणाचल पुं. (लवणनिर्मितः अचलः) छान माटे स्पेसो લવણનો પર્વત.
लवणाब्धिज न. ( लवणाब्धौ लवणसमुद्रे जायते, जन्+ड) સમુદ્રનું મીઠું.
लवणा स्त्री. (लवण+अच्+टाप्) खेड नही, हीप्ति, अंति.
लवणिमन् पुं. (लवण + इमनच्) जारापासुं, सौंध्य, सावएय, मनोहरता.
लवणोत्तम न. ( लवणेषु उत्तमम् ) सिंघासूश, सैन्धव. लवन न. (लू+भावे कर्मणि च ल्युट् ) अप, छेहवु, सागवु.
लवन न., लवाक पुं., लवित्र न (लूयतेऽनेन, लू+ ल्युट /लवार्थं छेदनार्थं अकति, अक् अच् / लूयतेऽनेन, लू + इत्र ) छातरहुँ, सावुं ते. लवनी, लवली स्त्री. (लू+ ल्युट् + ङीप् / लवं लेशं लाति, ला + क - गौरा. ङीष् ) खेड भतनुं आउ, खेड प्रहारनी aal - मया लब्धः पाणिर्ललितलवलीकन्दलनिभःउत्तर० ३।४०।- कृत्वा वेलापुलिनलवलीपल्लवग्रासगोष्ठीम् - राजेन्द्रकर्णपूरे ४७ । लवी त्री. (लव + स्त्रियां जाति ङीष् ) खेड भतनी पक्षिशी.
लवेप्सु त्रि. (लवस्येप्सुः) अपवानो ६२छनार लव्य त्रि. (लू+यत्०) अपवा योग्य, सावा साय. लश् (चुरा. उभ. स. सेट् -लावयति - ते ) झरीगरी ४२वी, હુત્રરવાળા થવું.
लशुन, लशून न. ( अश्यते भुज्यते, अश्+उणा. उनन् लशादेशश्च धातोः / रसेन ऊनः रस्य लत्वं पृषो० सस्य शः अकारलोपश्च ) बसा- "अमितगुणोऽपि पदार्थो दोषणैकेन निन्दितो भवति । निखिलरसायनमहतो गन्धेनोग्रेण लशुन इव" - भामिनीविलासे १।८१/यशः सौरभ्यलशुनः- भामिनी० १ । ९३ ।
लब्, लस् (चु. उभ. सेट् लाषयति-ते / लासयति-ते) झरीगरी ४२वी (दिवा. उभ. स. सेट् लष्यति - ते) (भ्वा. उभ. स. सेट्, लषति - ते) यावु, ६२छ. (अभि + लष् = अभि. लष्यति - ते) - "सर्वोऽभिलषति श्रीमानिन्द्रियार्थोपसेवनम् । अभिलष्यत्यसौ योगी तेभ्य एव निवर्तनम्" ।। मानुषानभिलष्यन्ति - भट्टि० ४।२२ । - तेन दत्तमभिलेषुरङ्गनाः- रघु० १९ ।१२ ।
www.jainelibrary.org
For Private & Personal Use Only