________________
१७८८ शब्दरत्नमहोदधिः।
[रुचि-रुदन्तिका रुचि, रुची स्त्री. (रुच्यते, रुच्+उणा. इम् स च | रुज् स्त्री. (रुज्+क्विप्) 1, मing, l, 4.5२१, कित्/रुचि+कृदिकारादिति ङीष्) प्रीति, मनु२।२१, | ओढ. स्नेह, सासस्ति, अभिलाषा, २७1, शोभा - | रुजत् त्रि. (रुज्+शतृ) पी.31 ४२तु, हुम हेतु, winj, लक्ष्मीविनोदयति येन दिगन्तलम्बी, सोऽपि _____तोउतुं. त्वदानमरुचि विजहाति चन्द्रः- रघु० ५।६७। न्ति, रुजा स्त्री. (रुज्+क्विप् पक्षे टाप्) रोग, wing, . हाप्ति, ५२, २५, गोरोयना, जा, "निपातात् तव शस्त्राणां शरीरे याऽभवद्रुजा । तया सास गनावश. (प. चित शोभते, रुच+इन स ते मानुषं कर्म व्यपोढं भृगुनन्दन ।' च कित) ते नामे में पति.
महा०८।३४।१४९। मंग, री, ओढ. रुचिकर त्रि. (रुचिं करोति, कृ+अच्) यि ४२८२ | रुजाकर न. (रुजां करोति, कृ+अच्) भग३५. - "रुचिकरमपि नार्थवद् बभूव स्तिमितसमाधिशुचौ |
(त्रि.) रोग२४, रो ४२॥२. पृथातनूज'"-किरात० १०॥६२ । स्नड ३२ना२, रुजापह त्रि. (रुजां अपहन्ति, अप+हन्+अच्) रोग Hशना२, २७॥ ४२४२ वर्ग३ (पुं.) नारंगीन जाउ..
મટાડનાર દવા વગેરે. रुचिता स्त्री. रुचित्व न. (रुचेर्भावः तल्+टाप्-त्व) | रुट (भ्वा. प. स. सेट इदित-रुण्टति) योरी ४२वी, प्रीति, स्नड, भासत, शमा, त गरे
योर, (चु. उभ. सेट-रोटयति-ते) स. । रुचिर त्रि. (रुचि राति ददाति रा+क) मनोऽ२ -
luj, utej. -अक. । (भ्वा. आ. सेट-रोटते) उल्लसित भ्रधनुषा तव पृथुना लोचनेन रुचिराङ्गि ! ।
4j -अ. । सामे. भारj -सक. । -आर्यास० ११७ । सुं६२, मधु२. (न.) भूगो, १२,
| रुठ (भ्वा. प. स. सेट-रुण्ठति) - यो२j स. । मन्६ सविंग
थ, सूद थj -अक. । (भ्वा. आ. स. सेटरुचिरा स्त्री. (रोचते, रुच्+किरच्+टाप्) रोयना,
रोठते) सामे भा२. . તેર અક્ષરનો એક છંદ.
रुण्ड पुं. (रुडि+ अच्) माथा विनानु शरी२- रुचिराङ्गद पुं. (रुचिरः अङ्गदो यस्य) वि.
"वेल्लदैरवरुण्डमुण्डनिकरैः वीरोऽपि धत्ते भुवम्". रुचिराञ्जन पुं. (अज्यतेऽनेन, अङ्ग्+करणे ल्युट,
उत्तर० । -तेनारोप्य स्थलं पृष्ठः स रुण्डः रुचिरः शोभायुक्तोऽञ्जनः) स२वान का रुचिरानन त्रि. (रुचिरं आननं यस्य) सुं६२ भुजवाणु.
पुरुषोऽभ्यधात् । निकृत्तहस्तचरणो नद्यां क्षिप्तोऽस्मि रुचिरापाङ्ग पुं. (रुचिरश्चा सौ अपाङ्गश्च) सुंE२ 320क्ष.
शत्रुभिः-कथासरित्० ६५।११। रुचिरापाङ्गी स्त्री. (रुचिरापाङ्ग+स्त्रियां जाति. ङीष्)
रुण्डिका स्त्री. (रुण्डः कबन्धोऽस्त्यत्र, रुण्ड+ठन्) સુંદર કટાક્ષવાળી સ્ત્રી.
२, २८ भूमि, सौ3 शान्ति, विभूति, दूता. रुचिष्य त्रि. (रुच्+किष्यन्) भी वो३, यि ॥२४. .
रुत न. (रु+क्त) पशु-पक्षी वगैरेनी मा -“पदे सिण्डाकी तातला सान्द्रा रुचिष्यानलदीपनी-सुश्रुते ।
पदे हंसरुतानुकारिभिः" - ऋतुसंहारे । - अनुहुंकुरुते -एष एव रुचिष्यो मे वरो दानवसत्तम ! -
घनध्वनि न तु गोमायुरुतानि केशरी-शिशु० १६।२५। हरिवंशे २५४।६०।
रुद् (अदा. प. अ. सेट-रोदिति) २७, रो -"अपि रुच्य त्रि. (रुचये हितः, रुचि+यत्) सुं६२, यि ४२२.
ग्रावा रोदित्यपि दलति वज्रस्य हृदयम्"-उत्तर० । -पक्वं वर्णकरं रुच्यं मांसशुक्रबलप्रदम् । पित्तावरोधि |
रुदत् त्रि. (रुद्+वर्तमाने शतृ) २७तुं, रोतुं. वातघ्नं हृद्यं गुर्वतुलोमनम्-वैद्यकराजल्लमे । (पुं.) |
द्यकरजल्लमे । (पं.) रुदथ पुं. (रोदितीति, रुद्+रोदने+उणा. अथ) येतो, धी, पति, निसान सड, सिधान्य - in२.
शिष्य, छूती. (न. रोचते, रुच् क्यप् निपा.) संय.
रुदन्तिका, रुदन्तीका, रुदन्ती स्त्री. (रोदनं रुत्, रुच्यकन्द पुं. (रुच्यः कन्दोऽस्य) सु२५५.
अदि-बन्धने+अच्+ङीप् स्वार्थे कन् हुस्वः/रुद्+झश् रुज् (तुदा. पर. स. सेट-रुजति) Hing, भ२७j,
गौरा. ङीष् संज्ञायां कन्+टाप् / रुद्+शतृ+अप्) दु:हे. (चुरा. उभ. स. सेट-रोजयति- ते) हिंसा में तनो छोउ, २६न्ता ता -शैशिरे जलबिन्दूनां ४२वी, भारी नाम, २ मा२.
स्रवन्तीति रुदन्तिका-राजनिघण्टः । - रुदन्ती वह्निकृFor Private & Personal Use Only
Jain Education International
____www.jainelibrary.org