________________
रीतिहेतु-रुचा शब्दरत्नमहोदधिः।
१७८७ रीतिहेतु पुं. (रीतेः हेतुः) ४सत.
रुकसान न. (रुक सद्मनि यस्य) विष्ट. रीव (भ्वा. उभ. स. सेट-रीवति-ते) ९॥ ४२j, रुक्ष त्रि. (रुह्+क्स) थी.. नलित, सूj, निस्नेड, _16४, अन्तधान था.
38ो२. रु (अदा. प. अ. वेट रौति-रवीति) ना ४२वो, रुक्षता स्त्री., रुक्षत्व न. (रुक्षस्य भावः तल् टाप्-त्व)
सवा ४२वो -कर्णे कलं किमपि रौति शनैर्विचित्रम्- दुपा, ठोरता. हितो० १८१। वि+रौति -विवा५ ४२वी, शोभा रुग्ण त्रि. (रुज्+क्त) qi, रोगी,
व्य स्त, मन रो, ननु सहचरी दूरे मत्वा विरौषि समुत्सुकः- __ -त्वया विहीनस्तव शोकरुग्णस्त्वां संस्मरन्नेव गतः विक्रम० ४।२०। बास 5२वो -न स विरौति न __पिता ते -रामा० २।१०२।९। चापि स शोभते-पञ्च० १७५ । जीर्णत्वाद् गृहस्य
रुग्णता स्त्री., रुग्णत्व न (रुग्णस्य भावः तल+टाप्विरौति कपाट:-मृच्छ० ३। -एते त एव गिरयो
त्व) २००५j, aists. विरुवन्मयूराः-उत्तर० २।२३। (भ्वा. आत्म. स. | रुग्दाह पुं. (रुजि दाहः अस्मात्) संनिपात. अनिट्-रवते) -४, ६२ भार, भारी नामा
रुच् (भ्वा. आ. अ. सेट-रोचते) ५j, staj - रु पुं. (रु+क्विप्) भवा४, श६.
रुरुचिरे रुचिरेक्षणविभ्रमाः-शिशु० ६४६। प्रसन्न रुक (पु.) 6.२, समाबत.
थ, यj -"दरिद्राय रोचते कलहः, हरये रोचते रुक्प्रतिक्रिया स्त्री. (रुजः प्रतिक्रिया प्रतिकारः) शेगनो
भक्तिः " सिद्धा० कौ० । -दारिद्रयान्मरणाद् वा ઉપચાર.
मरणं मम रोचते न दारिद्र्यम्-मृच्छ० १।११। रुक्म न. (रुच्+मन् निपा. कुत्वम्) सोनु -रुक्मनिष्क
अभि+रुच् - ५संह ४२, २यि.४२ थ -यदभिरोचते सहस्रे द्वे षोडशाश्वशतानि च । सत्कृत्य केकयीपुत्रं
भवते-विक्रम० २. । कैकयो धनमादिशत्-रामा ०२१७०।२१। धंतूरी, पो.हुँ
रुच् स्त्री. (रुच्+क्विप्) हीप्ति, न्ति - 'कुसुमोत्खचितान् कृष्णायसं काललोहं रुक्मं तत्तीक्ष्णमप्यथ वैद्यक
वलीभृतश्चलयन्भृङ्गरुचस्तवालकान्"-रघु० । ५.१२, रत्नमालायाम् । नागस२. (पुं.) सोनाना हान.
द्वीप, शोभा, भेना पो५टनी वारी, २७, गम. रुक्मकारक पुं. (रुक्मं तन्निमित्तभूषणं करोति, कृ+ण्वुल्)
रुचक न. (रुच्+क्वुन्) AUR, Hina.5द्रव्य, घोसोनी.
सां.८२, भात्य, डा२ - हारेण च महार्हेण रुचकेन रुक्मपृष्ठ त्रि. (रुक्ममयं पृष्ठं यस्य) सोनाथी. मढेस.
च भूषितम्-भाग० ३।३३।३१ । भामा, भाई, संयम रुक्मवाहन (पुं.) द्रोपयार्य. रुक्मिणी स्त्री. (रुक्म विद्यतेऽस्य, रुक्म+ इनि+ङीष्)
-सौवर्चलं स्याद् रुचकमन्यपाकं च तन्मतम्- भावप्र० । श्रीरानी पत्नी -तेषामवरजा कन्या रुक्मिणी
બીજોરું, ચાખવા લાયક રસ, ગોરોચના વાવડિંગ, रुक्मवर्णिनी । कमलांशेन संभूता सर्पलक्षणशोभिता ।।
सोनानु, . तनु पात्र. (पुं. रोचते रुच्+क्वुन्) राघवत्वेऽभवत् सीता रुक्मिणी कृष्णजन्मनि ।
श्रीशर्नु उ, ६id, सोनामडार, अभूतर -जीवेन साक्षाल्लक्ष्मीस्तु विज्ञेया प्राकट्येनैव पार्वती
भवति हंसः सौरेण शराः कुजेन रुचकश्च-बृहत्पाद्मोत्तरखण्डे ६. अ० । सोनामुमी, भी.टी. सावण.
संहितायाम्-६९।२। स्तम. -समचतुरस्रो रुचको रुक्मिदर्प, रुक्मिदारिन्, रुक्मिभिद् पुं. (रुक्मिणि
वज्रोऽष्टाश्रिद्विवज्रको द्विगुणः- बृहत्तं० ५३।२८ । भीष्मकपुत्रे दर्पो यस्य/रुक्मिणं दारयति, दृ+णिच्
(त्रि. रुच्+कर्थे ण्वुल्) मना२, शमिनार, दीपनार, +णिनि/रुक्मिणं भिनत्ति, भिद्+क्विप्) अहेव..
प्रशनार, उत्कृष्ट. रुक्मिन् पुं. (रुक्मो वर्णविशेषोऽस्यास्ति, रुक्म-इन्) |
रुचकी स्त्री. (रुचक+स्त्रियां जाति. ङीष्) सूत२, ભીખક રાજાનો મોટો પુત્ર, રુક્મિણીનો ભાઈ -
माहा. विदर्भुराजो धर्मात्मा भीष्मको नाम धार्मिकः ।।
रुचा स्त्री. (रुच्-सम्प. क्विप् वा टाप्) शोभा -तद् वै बभूवस्तस्य पुत्रास्तु नाम्ना रुक्मादयः शुभाः
तस्मै न रुचाभ्युपैति ततश्चाहं क्षममन्यन्न मन्येपाद्मोत्तरखण्डे ६७ अ० । (त्रि. रुक्मं विद्यतेऽस्य महा० ३।५।१३। न्ति, प्रश, ही५, ७, २थि, इनि) सोनावा.
ગમવું, મેનાપોપટની વાણી.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org