________________
१७८६
शब्दरत्नमहोदधिः।
[रिपुघातिनी-रीतिक
नं
.
रिपुघातिनी स्री. (रिपुं हन्ति, हन्+णिनि+स्त्रियां ङीष् | रिष्टि स्त्री. (रिष्-रिश् वा+क्तिन्) सशुम, समय,
घातादेशः) मे तनो वेदो -कुचिका बहुविस्तीर्णा | तनु शस्त्र. (पुं. रिश्-रिष् वा+क्तिच्) तरवार,
कुञ्चिका रिपुघातिनी-शब्दचन्द्रिका । । रिपुञ्जय त्रि. (रिपुं जयति, जि+खच्) शत्रुने तना२. रिष्य पुं. (रिष्यते, रिष्+क्यप्) में तनो भृक्ष(पुं.) त नामनी में.5 %81..
२८. रिपुता स्त्री., रिपुत्व न. (रिपोर्भावः तल्+टाप्-त्व) | रिष्या स्त्री. (रिष्+क्यप्+स्त्रियां टाप्) मे तनी शत्रु५४, शत्रुवट, दुश्मन .
मृगली.. रिप्र त्रि. (रीङ्-स्रवणे+उणा. रप्रत्ययः धातोईस्वः प्रत्ययस्य रिष्व त्रि. (रिष्-वधे+उणा. वन्प्रत्ययः) न.२, भारी ___पुट च) दूर, छाती, नीय. (avunj (अ.)
નાંખનાર. रिफ् (तुदा. प. सेट-रिफति) हंसा ४२वी, नि:,
रिह (वधे भ्वा. पर. स. सेट-रेहति) 81२ मा२, भारी <iहित २. स. । (सौत्र. प. स. सेट-रिफति)
नाण.
री (क्रया. प. अनिट-रिणाति) ४, ६२ भार, मारा रिभ् (भ्वा. प. स. सेट-रेभति) सवा४ ४२वी, २०६
____ting. स. । श०६ ४२वो अ. । (दिवा. आत्म. २वो.
___ अक. अनिट्-रीयते) २j, 2५.७, वडे. रिम्प (तुदा. प. स. सेट-रिम्फति) १५ ७२वी, .
रीज्या स्त्री. (रीज्+क्यप्+टाप्) ६4l, est. रिम्फ (पु.) नी. अपेक्षा पार , स्थान.
रीठा स्त्री., राठाकरज पुं. (री+ठक् +टाप् ठस्य रिम्ब (भ्वा. प. स. सेट-रिम्बति) ४. रिरंसा स्त्री. (रन्तुमिच्छा, रम्+सन्+टाप्) २भवानी
नेत्वम्/रीठाख्यो करञ्जः) 181 82°४वृक्ष.
रीढक (पुं.) पृष्ठवंश-पासणी, भे२१3, 503२४. छ.. रिरंसु त्रि. (रन्तुमिच्छुः, रम्+सन्+उ) २भवाने ६५७४२.
रीढा स्त्री. (रिह+क्त निपा. इडभावः+टाप्) अ५मान, रिरी (स्री.) पित्त.
___भवशा, ति२२४१२.
रीण त्रि. (री+क्त) ५२९, ८५.४ो, अरे. रिश् (तुदा. प. स. अनिट-रिशति) &AL ७२वी, भारी
रीति, रीरी स्त्री. (री+क्तिच्) पित्त -पित्तलं त्वारकूट ___ .. रिश्य पुं. (रिश्यते हिंस्यते. रिश्+क्यप्) मे तनो
स्यादरो रीतिश्च कथ्यते- भावप्र० । सु. भृग-४२५।- ऋष्य ऋश्यो रिश्यो रिष्यः एणः
(स्त्री. री+क्तिन्) ॐ२, ५२, 24.5g, सोढान, डी, स्यादेणकोऽपि च- शब्दरत्नावली ।
गति, स्वभाव.. -"पुत्रादपि धनभाजां भीतिः सर्वत्रैषा रिश्या स्त्री. (रिश्य+स्त्रियां योपधत्वात् टाप) मे तनी
विहिता रीतिः"-मोहमुद्० । शैदी, ucl . भृगली.
रीतिगिरिममृग्करी तदीयाम्-भामि० ३।१९। जाणे.दा रिष (भ्वा. प. स. सेट-रेषति) भारी नindi સોનાનો મેલ, સીમા-હદ, વૈદર્ભ-ગૌડી-પાંચાળી અને ४२को, 50. ४२वी. -"तेन यायात् सतां मार्ग तेन
માગધી-એ ચાર અલંકાર શાસ્ત્રપ્રસિદ્ધ રચના - गच्छन्न रिष्यते"-मनु० ४।१७८ ।-तस्येहार्थो न रिष्यते- पदसंघटना रीतिरङ्ग संस्था विशेषवत् । - उपकी महा० ।
रसादीनां सा पुनः स्याच्चतुर्विधा । वैदर्भी चाथ रिष्ट न., रिष्टक त्रि. (रिष्+क्त/रिष्ट+स्वार्थे क) गौडी च पाञ्चाली लाटिका तथा-सा०द० ६२४-२५ ।
भंग, मशुम -गृहे तत्र हि रिष्टानामशेषाणां -घुणभेदेन तद्विभाग:-ओजः प्रसाद माधुर्यगुणत्रितसमाश्रयः- मार्कण्डेये० ५० १८९। ५।५. (न. रिषभावे यभेदतः । गौडवैदर्थ्यपाञ्चालरीतयः परिकीर्तिताः . +क्त) ना२. (पुं. रिष्+क्त) तरवार, रातो सरगतो. काव्या० । बुद्धि. (त्रि.) सारा नसीवाणु, अशुभभवाणु, पापी, रीतिक न., रीतिका स्री., रीतिकुसुम रीतिपुष्प न. नाशवन्त.
(रीत्या पित्तलेन कायति, कै+क/रीतिक+स्त्रियां टाप्/ रिष्टताति (त्रि.) उख्या १२.४,
रीतेःकुसुममिव/रीतेः पुष्पमिव) पुष्पां४-.. For Private & Personal Use Only
Jain Education International
www.jainelibrary.org