________________
रुदादि-रुश्]
शब्दरत्नमहोदधिः ।
-
वृष्या पित्तघ्नी च रसायनी -राजवल्लभः । इतीव । रुद्रारि पुं. ( रुद्रस्यः अरिः) महेव. रम्भा नमिताग्रमौलिना भृशं रुदन्ती मकरन्दबिन्दुना
प्राञ्चः ।
रुदादि (पुं.) पाणिनीय व्या२श प्रसिद्ध "रुद्" ४नी આદિમાં છે એવો એક ધાતુ-ગણ.
रुदित न. ( रुद् + क्त) रोवु, रवु ते रुदितं चावधृतं च तं भागं रक्षसां विदुः - महा० १३ | २३ ।६ । (त्रि रुद् + कर्त्तरि क्त) रडेसुं रोयेयुं. रुद्ध त्रि. (रुध् + क्त) रोडेल, घेरेल, खटावेल, खरडेल.
(-रुद्ध लोके नरपतिपथे सूचिभेद्यैस्तमोभिः - मेघ० ३९ । रुद्र पुं. ( रोदिति, रुद् + रक्) शिवनी खेड मूर्ति, अग्नि,
अगियार रुद्रदेव, आर्द्रा नक्षत्र, अगियारनी संख्या रुद्रचण्डी (स्त्री.) रुद्रयामल' खेड तंत्रगन्थ रुद्रज पुं. (रुद्राज्जायते, जन्+ड) शिवना वीर्यथी थयेस पारो, पारह, गणेश, अर्तिस्वामी. रुद्रजटा, रुद्रलता स्त्री. (रुद्रस्य जटेव पिङ्गत्वात् जटिल त्वाच्च / रुद्रा लता) खेड भतनी वेलो. (रुद्रस्य जटा ) શિવની જટા.
रुद्रतनय पुं. ( रुद्रस्य तनयः) ते नाभे खेड राभ गणेश, अर्तिस्वामी.
रुद्रपत्नी स्त्री. (रुद्रस्य पत्नी) हुगहिवी - सान्निध्यं तत्र राजेन्द्र ! रुद्रपत्न्या कुरूद्वह ! । अभिगम्य च तां देवीं न दुर्गतिमवाप्नुयात्- महा० ३ । ८३ ।१५८ । खणसी.
रुद्रप्रिया स्त्री. ( रुद्रस्य प्रिया) २३, हुगहिवी. रुद्ररोदन न. ( रुद्रं रोदयति, रुद् + ल्युट् ) सोनुं. रुद्रविंशति स्त्री. (रुद्रस्वामिका विंशतिः) प्रभव वगेरे સાઠ સંવત્સરો પૈકી છેલ્લાં વીસ વર્ષ. रुद्रसावर्णि (पुं.) यौ६ भनुख पैडी आरभो भनु रुद्रसू स्त्री. (रुद्रं सूते, सू+क्विप्) अगियार छोडरांनी
भा..
रुद्राक्रीड न. ( रुद्रस्य आक्रीडा यत्र) मसाला, स्मशान. रुद्राक्ष पुं. (रुद्रस्याक्षि कारणत्वेनाऽस्त्यस्य अच् ) रुद्राक्षनुं
आउ, रुद्राक्षमाला - ध्यानधारणहीनोऽपि रुद्राक्षं धारयेद् बुधः । सर्वपापविनिमुक्तः स याति परमां गतिम् - एकादशीतत्त्वे ।
रुद्राणी स्त्री. ( रुद्रस्य पत्नी आनुक् + ङीप् ) हुगहिवी - रुद्रस्येवं तु रुद्राणी रौद्रं हन्ति करोति या देवीपु० ४५ अ० । भवानी.
Jain Education International
१७८९
रुद्रावास पुं. (रुद्रस्य आवासो यत्र ) स्मशान, अशी,
કૈલાસ
रुध् (दिवा. आ. स. अनिट् रुध्यते) २छ्वु, प्रीति ४२वी, (घरी अनु साथै ४ वराय छे. (रुधा. उभ. द्विक. अनिट् रुणद्धि-रुन्द्धे) रोड, घेर, पीउवु, ढांड, घेरो घालवो “सद्यः पाति प्रणयिहृदयं विप्रयोगे रुद्ध" - मेघदूते ।
रुधिर न. ( रुध् + किरच्) सोही, डेसर, खेड भतनो भाशि (पुं.) रातो वर्ग, मंगणग्रह. (त्रि. रुधिर + अस्त्यर्थे. अच्) रातुं, सास रंगनु.
रुधिरपायिन् त्रि. ( रुधिरं पिबति, पा + णिनि) बोली
थीनार. (पुं.) राक्षस..
रुधिरपायिनी स्त्री. ( रुधिरपायिन् + स्त्रियां ङीप् ) राक्षसी. रुप (दिवा. प. स. सेट् रुप्यति) खडुणव्याडुण 5. रुमण्वत् (पुं.) ते नामनो भेड पर्वत. रुमा स्त्री. (रु+मक्+टाप्) सुग्रीव वानर स्त्री, प्रेमां લવણ પેદા થાય છે તેવો એક દેશ.
रुमाभव न. (रुमायां भवति, भू+ अच्) खेड भतनुं भीहु. रुरु पुं. (रु+कु) भेड भतनुं रा ( रुरुः सर्पादतिक्रूरः
जन्तुरुक्तः पुरातनैः - देवीभाग० ८ । २२ । ११ । रुरुक पुं. (रुरुं कायति, कै+क) सूर्यवंशी खेड राम. रुरुत्सा स्त्री. (रोद्धुमिच्छा, रुध् +तन्+अ+टाप्) शेडवानी ४२छा.
रुरुत्सु त्रि. (रोद्धुमिच्छुः रुध् + सन्+उ) रोडवाने ४२छनार
रुरुदिषत् त्रि. ( रोदितुमिच्छति, रुद्+सन् + शतृ) २३वा ६२छ, रोवा यातुं.
रुरुदिषा स्त्री. ( रोदितुमिच्छा, रुद्+तन्+अ+टाप्) રડવાની ઇચ્છા.
रुरुदिषु त्रि. ( रोदितुमिच्छुः रुद्+सन् + उ ) २उवा ६२छनार
रुवथु पुं. (रु + अथुच्) जवार, नाह, डूडी. रुवु रुवुक, रुवुक, रुवूक पुं. ( रु+कु / रुवु + स्वार्थे
क / रु+ऊकक्) खेरंडानु आउ, सास खेरंडी.. रुश् (तुदा. प. स. अनिट् रुशति / भ्वा. प. स. सेट
रोषति) हार भारवु, भारी नांजवु. (दिवा. पर. अ. सेट् - रुष्यति) ध ४२वो गुस्से थवुं मा नानुभूः स्वकान् दोषान् मा मुहो मा रुषोऽधुना" भट्टिः ।
www.jainelibrary.org
For Private & Personal Use Only