________________
शब्दरत्नमहोदधिः ।
रामकाण्ड–रावणगङ्गा]
रामकाण्ड (पुं. न.) रामजा रामगिरि पुं. ( रामाश्रितः गिरिः ) त्रिगुट पर्वत" स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु" - मेघदूते १ | रामचन्द्र, रामभद्र पुं. (रामः चन्द्र इव आह्लादकत्वात् / राम एव भद्रः मङ्गलदायकत्वात्) ६श२थ रामनो भोटो पुत्र - रामभद्रेण शुद्धाऽपि त्यक्ता देवी न जानकी - कथासरित्० ३४ । २३६ । रामच्छर्दनक पुं. (राममभिरामं छर्दयति, छद् + णिच्+ ण्वुल्) भींढरानुं आउ.
रामजनक पुं. (रामस्य जनकः ) ६शरथ राम. रामजननी स्त्री. ( रामस्य जननी) डौशल्या, वसुद्देवना
પત્ની રોહિણી, જમદગ્નિની પત્ની રેણુકા. रामजयन्ती, रामनवमी स्त्री. (रामस्य जन्मतिथिरूपा नवमी) चैत्र सुध नवमी, श्रीरामनी ४न्मतिथि “चैत्र मासि नवम्यां तु रामो जातः स्वयं हरिः " - अगस्त्यसंहिता ।
रामठ न. ( रमठ + स्वार्थे अण्) डींग (पुं. रम्+ अठ् + अण्) खंडोर वृक्ष.
रामठानाडी, रामठी स्त्री. (रमठ + अण् + ङीप् ) हीडामारी वनस्पति
रामण पुं. ( रमयति, रम्+ णिच् + ल्यु पृषो वृद्धिः) खेड भतनुं आउ, पहाड़ी बींजडी.
रामणीयक न. ( रमणीयस्य भावः, रमणीयमेव बा. योपधत्वात् वुञ्) सुंदरता, रमणीयता - पुरोपनीतं नृप ! रामणीयकं द्विजातिशेषेण यदेतदन्धसाकिरा० १।३९ । - सा रामणीयकनिधेरधिदेवता वामा० १।२१। - तरुणीस्तन एव मणिहारावलिरामणीयकम्
० २।४४ । (त्रि. रमणीमेव, रमणीय + वुञ् ) सुंदर, रमशीय.
रामतरुणी, रामवल्लभा स्त्री. (रामा अभिरामा तरुणीव/ रामस्य वल्लभा) सेवन्तीनुं आउ, रामपत्नी सीता, બળદેવની પત્ની રેવતી.
रामदूत पुं. ( रामस्य दूतः) हनुमान. रामदूती स्त्री. ( रामस्य दूती) खेड भतनी तुलसी.. रामपूग पुं. (राम: अभिरामः पूगः) खेड भतनुं सोपारीनुं
13.
रामफल न. ( रामस्य फलम् ) रामइ. रामबाण पुं. ( रामस्य बाण इव सफलत्वात्) भे. भतनो रस - वह्निमान्द्यदशवक्रनाशनो रामबाण इति विश्रुतो रसः - रसेन्द्रचिन्तामणौ । रामनुं जाए..
Jain Education International
१७८३
राममित्र, रामसख पुं. ( रामस्य मित्रम् / रामस्य सखा समा. टच्) सुग्रीव.
रामलवण न. ( रामं रमणीयं लवणम्) शांभरी सव. रामवल्लभ न. ( रामं रमणीयं वल्लभम् ) लोभ्पत्र.
(त्रि. रामस्य वल्लभम् ) रामने वहा, रामनुं मानीतुं. रामवीणा स्त्री. ( रामा रमणीया वीणा) खेड भतनी वीyut. -सारस्वती केलिकला रामवीणा बलाञ्चिताशब्दरत्नावली ।
रामा स्त्री. (रमतेऽया, रम्+करणे घञ्+टाप्) गायन નૃત્ય વાઘ વગેરેમાં ચતુર સ્ત્રી, હરકોઈ સુંદર નારી - अथ रामा विकसन्मुखी बभूव भामि० २।१६।रामा हमान्ति हृदयं प्रसभं नराणाम् ऋतु० ६ । २५ । - रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकाररघु० ५।४९ । नही, हींग, धोजी भोयरींगशी, गृडङन्या, आसोपासव, गोरोयना, गेरु, जाला. रामाप्रिय पुं. (रामायाः प्रियः ) त४, हासथीनी. रामायण न. (रामास्यायनं चरितमधिकृत्य कृतो ग्रन्थोऽण् ) રામચરિત વર્ણન કરનાર વાલ્મીકિ ઋષિ પ્રણીત એક महाकाव्य.
मालिङ्गनकाम पुं. (रामाणामालिङ्गनस्य कामोऽभिलाषो यस्मात् ) रस्ताम्सान वृक्ष.
रामिल पुं. (राम + इलच्) धाएगी, थ, यार. रामोपाख्यान न. ( रामस्य उपाख्यानम् / राममधिकृत्य
कृतो ग्रन्थः अण्) रामनुं आध्यान, 'महाभारत'ना વનપર્વમાંનું એક પેટા પર્વ.
राम्भ पुं. (रम्भो वेणुस्तस्य विकारः अण्) खेड भतना વ્રતમાં ધારણ કરવાનો વાંસનો દંડ.
रायण (न.) दुःख, पीडा, अवा, नाह. रायभाटी (स्त्री.) नहीनी प्रवाह पूरोढि पात्रसङ्कारो रायभाटी समाह्वरे- शब्दरत्नावली । राल पुं. (रा+अलच्) राज. रालकार्य पुं. (राल: कार्यो यस्य) सागनुं आड. राव पुं. (रु+घञ्) जवान, शब्द -मुरजवाद्यरावःमालवि० १।२१। - मधुरिपुरावम्- गीत० ११ । रावण पुं. (रवणस्याऽपत्यं पुमान्, रवण + अण यद्वा रावयति भीषयति सर्व्वान्, रु+ णिच् + ल्यु) शवश राक्षस, -रामरावणयोर्युद्धं रामरावणयोरिव । रावणगङ्गा स्त्री. (रावणनिम्मिता गङ्गा नदी) खेड नही - ततः प्रभृति सा गङ्गा तुल्यपुण्यफलोदया । नाम्ना रावणगङ्गेति प्रथिमानमुपागता - गारुडे स० अ० ।
www.jainelibrary.org
For Private & Personal Use Only