________________
१७८२
रात्रिविगम पुं. (राति विंगमः) रात्रिनो छेडी-सन्त
પ્રભાતકાલ.
रात्रिविश्लेषगामिन् पुं. ( रात्रौ विश्लेषं गच्छति, गम् + णिनि ) थवा पक्षी. रात्रिविश्लेषगामिनी स्त्री. (रात्रिविश्लेषगामिन् + ङीष्) ચક્રવાક પક્ષિણી.
शब्दरत्नमहोदधिः ।
रात्रिवेद, रात्रिवेदिन् (रात्रि रात्रिशेषं वेदयति रवेण विद् + णिच् + अण् / रात्रिं वेदर्यात रवेण रात्रि + fac+fuift) $31. रात्रिवेदिनी, रात्रिवेदी स्त्री. (रात्रिवेदिन् + ङीप् / रात्रिवेद + स्त्रियां जाति. ङीप्) डूडी.
रात्रिसत्र न. ( रात्रिषु त्रयोदशादिदिनेषु विहितं सत्रम्) તેરશ વગેરે તિથિની રાતે કરવા યોગ્ય યજ્ઞ. रात्रिहास पुं. ( रात्रेर्हास इव शुभ्रत्वात्) धोनुं उमज रात्र्यन्ध त्रि. (रात्रौ अन्धः दृष्टिक्षययुक्तः) २तांधणुं
देवदारोश्च वै चूर्णमजामूत्रेण भावयेत् । एकविंशति वै वारमक्षिणी तेन चाञ्जयेत् । रत्र्यन्धता पटलता नश्येदिति विनिश्चयः - गारुडे १८९ अ० । रात्रे न દેખી શકે તેવું પક્ષી, કાગડો વગેરે. राद्ध त्रि. ( राधू + कर्मणि क्त) सिद्ध- पूर्तेन तपसा यज्ञैर्दानैर्योगैः समाधिना । राद्धं निःश्रेयसं पुंसां मत्प्रीतिस्तत्त्वविन्मतम्-भाग० ३।९।४०। तैयार 45व,
रांधेयुं.
राद्धान्त पुं. (राद्धः सिद्धः अन्तो निर्णयो यस्मात् ) सिद्धान्त - सर्ववैनाशिकराद्धान्तो नितरामनपेक्षितव्य इतीदानी - मुपपादयामः शारी० भा० । यथेदमर्थं पृच्छामो भवन्तं बहुवित्तमम् । समस्ततन्वराद्धान्ते भवान् भागवततत्त्ववित्- भाग० १२ । ११ । १ । ४२शव, निश्चय. राध् (स्वादि. प. अनिट् - राध्नोति ) सिद्ध थवुं -अ. । सिद्ध, तैयार, रांध, नाश हरवु, उजाउवु. ( वानरा भूधरान् रेधुः - भट्टिः १४ ।१९। (दिवा. प अनिट् राध्यति) रांध, सिद्ध २. (आ+राध् =आराध्यति) आराधना-यूभ अरवी, प्रसन्न 5 - परेषां चेतांसि प्रतिदिवसमाराध्य बहुधा भर्तृ० ३।३४। (अप+राध्=अपराध्यति) अपराध अवो, गुनेगार वु, माहुँ लगाउवु. भ रवी न तु ग्रीष्मस्यैवं सुभगमपराद्धं युवतिषु-शकुं० ३ । ९ । पाप ४२ यस्मिन् कस्मिन्नपि पूजार्हेऽपराद्धा शकुन्तला - शकुं०४। अपराद्धोऽस्मि तत्रभवतः कण्वस्य-शकुं० ७. I
Jain Education International
[ रात्रिविगम - रामकर्पूरक
(वि + राधू = विराध्यति ) नुङसान उखु, हभ रवी क्रियासमभिहारेण विराध्यन्तं क्षमेत क:शिशु० २।४३ । - विराद्धः एवं भवतः विराद्धा बहुधा च नः- शिशु० २।४१। भाडु लगाउवु. राध पुं. (राधी पौर्णमासी यत्र मासे पुनरण्) वैशान मास. राधन न. ( राधू + भावे ल्युट् ) साधन प्राप्ति, संतोष. राधना स्त्री. ( राध् + णिच्+युच्+टाप्) यूभ, अर्थन,
भाषा.
राधरङ्क (पुं.) हज, जीशो जीएशो वरसाह. राधस् न. ( राध् + असुन्) अन
राधा स्त्री. ( राध् + अच्+टाप्) गोवाणियश -तदिमं राधे ! गृहं प्रापय गीत० १ । अनुराधा नक्षत्र, अधिरथनी पत्नी, एर्शने पाणनारी मा, शक्तिलेह. राधाकान्त, राधापति, राधावल्लभ पुं. (राधायाः
कान्तः/राधायाः पतिः/ राधायाः वल्लभः) श्रीकृष्णगोलोके द्विभुजो कृष्णो राधाकान्तः सनातनः 1 गोपाङ्गनादिभिर्युक्तो द्विभुजैर्गोपपार्श्वदे:- ब्रह्मवैवर्ते । राधातनय, राधापुत्र, राधेय पुं. (राधायाः तनयः /
राधायाः पुत्रः / राधायाः अपत्यं, पालनात् ढक् ) ४९. राधाभेदिन्, राधावेधिन् पुं. ( राधा + भिद् + णिनि /
राधावेध + अस्त्यर्थे णिनि ) अर्जुन राधावेधी किरीटयैन्द्रिजिष्णुः श्वेतहयो नरः । बृहन्नलो गुडाकेशः सुमद्रेशः कपिध्वजः । बीभत्सुः कर्णजित् तस्य गाण्डीवं धनुः - हेमचन्द्रः ।
राधी स्त्री. ( राध+ स्त्रियां ङीप् ) वैशाज सुह पूनम. राभस्य न. ( रभसस्य भावः अण्) वेग, त्वरा, उतावण, (पुं.) अशोड वृक्ष.
राम पुं. (रम्+कर्त्तरि घञ् ण वा ) ४६ग्नि पुत्र, द्वाशरथि राम, वसुहेवपुत्र जगराम, (रामाः)... त्रागनी संख्या - अघोरश्चाथ बाणश्च महाकालौ प्रकीर्तितौ । भार्गवो राघवो गोपस्त्रयो रामाः प्रकीर्तताः- वह्निपु० । (न. रम्यतेऽनेन, रम्+घञ्) वास्तु शाऊ, गुष्ठौषधि,
તમાલપત્ર
रामक पुं. (राम + संज्ञायां कन्) खेड वनस्पति. रामकरी (स्त्री.) रामसी रागिणी - हेमप्रभा भासुरभूषणा
च नीलं निचोलं वपुषा वहन्ती । कान्ते समीपे कमनीयकण्ठा मानोन्नता रामकरी मतेयम् । रामकर्पूरक पुं. (रामं मनोहरं कर्पूरमिव कन्) खेड જાતનું સુગન્ધી તૃણ.
For Private & Personal Use Only
www.jainelibrary.org