________________
शब्दरत्नमहोदधिः ।
राज्य–रात्रिवासस्]
राज्य न. ( राज्ञो भावः कर्म वा राजन् + यत् नलोपः) रामपसुं- राज्येन किं तद्विपरीतवृत्तेः - रघु० २।५३। राभनुं अभ, देश, साज गामोनुं अधिपतिप"लक्षाधिपत्यं राज्यं स्यात् साम्राज्ये दशलक्षके " वरदातन्त्रोक्ते ।
राज्यक्ता स्त्री. ( राज्या अक्ता) रायतुं. राज्यच्युत, राज्यभ्रष्ट पुं. (राज्यात् च्युतः / भ्रष्टः) રાજ્યથી ભ્રષ્ટ રાજા.
राज्यधुर्, राज्यधुरा स्त्री. (राज्यस्य धूः / राज्यस्य धूः, अच् समा टाप्) रानी धोंसरी, राभ्यनो भार. राज्यभाज् पुं. (राज्यं भजते, भज् + क्विप्) शुभ. राज्यरक्षा स्त्री. (राज्यस्य रक्षा) राभ्यनुं रक्षा. राज्याङ्ग न. ( राज्यस्य अङ्गम् ) स्वामी, वर, मित्र, ખજાનો, કિલ્લો, રાષ્ટ્ર, પ્રકૃતિ અને સેના એ રાજ્યનાં खाह संगो पैडी प्रत्येऽ- "स्वाम्यमात्यसुहृत्कोषराष्ट्र, दुर्गबलानि च राज्याङ्गानि - अमर० । राज्याधिकार पुं. (राज्यस्य अधिकारः) शभ्य उपरनी
सत्ता.
राटि, राटि, राडि, राडी पुं. स्त्री. ( रट् + इण्/रट् + इण् पृषो. टस्य डत्वम् / ङीष् च) पक्षी (स्त्री.) युद्ध, सार्ध. राड (पुं.) गणीनुं झाड.
राढ, राढक पुं. (रह+घञ् पृषो. ढत्वम् / राढ+ स्वार्थे
क) नाभे खेड हेश.
राढा स्त्री. (रह्+घञ् पृषो. ढत्वं टाप्) जंगाजना निस्सानुं नाम, ते नामनुं खेड शहे२- गौडं राष्ट्रमनुत्तमं निरुपमा तत्रापि राढापुरी - प्रबो० २। शोभा, सूक्ष्म. राढामणि पुं. (राढामणि, जै. प्रा.) भशि ठेवी हेजातो કાચનો કકડો.
राढीय त्रि. (राढो निवासोऽस्य, राढ+ छ ) २७ देशमां रहेन्नार - अयनांशाल्लग्नमानं दुरुहमिति नोच्यते । राढीय श्रीनिवासोक्तं तन्मानं स्थूलतोऽत्र तु- मलमासतत्त्वम् ।
राण न. ( रण + अण् ) पांडु, मोरनुं पीछे. राति स्त्री. ( रा + क्तिन्) छान हेवु, आप. रात्र (न.) ज्ञान- रात्रं च ज्ञानवचनं ज्ञानं पञ्चविधं स्मृतम् । तेनेदं पञ्चरात्रं च प्रवदन्ति मनीषिणःनारदपञ्चरात्रे १।१ ।
रात्रक न. पुं. ( रात्रं ज्ञानं तेन कायतीति कै+कः ) पंचरात्र. (पुं.) खेड वर्ष पर्यंत वेश्यागृहनिवासी.
Jain Education International
१७८१
रात्रि, रात्री स्त्री. (रा+त्रिप् / ङीष्) रात्रि - रात्रिर्गता मतिमतां वर! मुञ्च शय्याम् - रघु० ५। ६३ । - दिवा काकरवाद् भीता रात्रौ तरति नर्मदाम् । जहर, પિતૃઓનો શુક્લપક્ષરૂપ કાળ, દેવોનો દક્ષિણાયનરૂપ
आज..
रात्रिकर, रात्रिमणि, रात्रिराज पुं. (रात्रिं करोति कृ + अच्, रात्रौ करः किरणोऽस्य वा / रात्रौ मणिरिव दीप्तिमत्त्वात् / रात्रौ राजते, राज + क्विप्) यन्द्र, डयूर. रात्रिचर, रात्रिञ्चर पुं. ( रात्रौ चरति, चर्+ट / रात्रौ
चरति, चर्+ट खच् मुम् वा) राक्षस (त्रि. रात्रौ चरति, चर्+ट) रातमां शासनार, रात्रिमां इ२नार. वियरनार
रात्रिचरी, रात्रिञ्चरी स्त्री. (रात्रिचर + स्त्रियां जाति.
ङीष्) राक्षसी, खोजल उहे रहेनारी स्त्री. "तं विप्रदर्श कृतघातयत्नां यान्तं वने रात्रिचरी डुढौके"भट्टि० २।२३।
रात्रिचर्या स्त्री. ( रात्रौ चर्या) रात्रियां इवुं ते, राते કરાતું કામ, વૈદ્યકમાં રાત્રિચર્યા.
रात्रिज त्रि. ( रात्रौ जायते, जन्+ड ) रात्रिमां उत्पन्न
थनार.
रात्रिजागर पुं. ( रात्रौ जागति, जागृ+अच्) डूतरी. (त्रि.) रात्रिमां भगनार (पुं. रात्रौ जागरः) रात्रे भगवंते.
रात्रिजागरद् पुं. ( रात्रौ जागरं ददाति दा+क) भगशे કરાવનાર ચાંચડ-માંકડ વગેરે. रात्रिजागरी स्त्री. ( रात्रिजागर + स्त्रियां ङीष्) तरी. रात्रिन्दिवम्, रात्रिन्दिवा (अव्य, द्व०स०) रात-हिवस
समंग, सतत - रात्रिन्दिवं गन्धवहः प्रयाति-शकुं० ५१४ रात्रिपुष्प न. ( रात्रौ पुष्यति, पुष्प + अच्) रात्रिमां जीसना भण-पोय.
रात्रिपुष्पिका, रात्रिपुष्पी स्त्री. (रात्रिपुष्पी + कन् ह्रस्वः
टाप् / रात्रौ पुष्यति, पुष्प + अच् + ङीप्) धोजी दूध. रात्रिम्मन्य (त्रि.) रात ठेवु लागनार (वाहणांवाजी हिवस वगैरे).
रात्रिवासस् न. ( रात्रेर्वासो वस्त्रमिवाच्छादकम् ) अंधार, अंधारं - शयनं चान्धकारे च रात्रिवासो दिने तथा । स्नानाम्बरं कुवेशं च वर्जयेत् शुष्कभोजनम्लक्ष्मीचरित्रे । (न. रात्रौ शयनकालीनपरिधेयं वस्त्रम्) રાત્રે પહેરવા લાયક વસ્ત્ર.
For Private & Personal Use Only
www.jainelibrary.org