________________
१७८० शब्दरत्नमहोदधिः।
[राजहर्षण-राज्ञी राजहर्षण न. (राज्ञः नृपान् हर्षयति, हष्+णिच्+ ल्यु) | राजाहि पुं. (अहीनां राजा श्रेष्ठत्वात् परनि.) मे તગરનું ફૂલ.
__ भुजवायो स.. राजहस्तिन, राजेभ पुं. (राज्ञहस्ती/राज्ञः इभः) २८%ो | राजि, राजिका, राजी स्त्री. (राजते, राज्+इन्/ डाथी, महो:2 &थी.
राजि+स्वार्थे क+टाप्/राजि+कृदिकारादिति ङीष्) राजहासक पुं. (राजानमपि हासयति, हस्+णिच्+ण्वुल्) पति, मा, मोग- "आसीदनाविष्कृतदानराजिः"
એક જાતનો મત્સ્ય, રાજાને હસાવનાર વિદૂષક વગેરે. -रघु० २७। -सर्वं पण्डितराजराजितिलकेनाकारि राजातन, राजादन पुं. (राजार्थमातनोति फलबीजं, लोकोत्तरम्-भामि० ४।४४। - राजीवराजीवशलोल
आ+तन्+अच्/राज्ञा अद्यते तत्फलबीजजातलड्डुकः, भृङ्गमुष्णं तमुष्णं ततिभिस्तरूणाम्-शिशु० ४।९। अद्+कर्मणि ल्यु) यारोजानु - दाडिमामलकं , राजिकफल पुं. (राजिकाया इव फलमस्य) घोगो द्राक्षा खजूंसषरूषकम् । राजादनं मातुलुङ्ग फलवर्गे सरसव. प्रशस्यते-सुश्रुते
राजिका स्री. (राजते राज+ण्वुल+टाप् अत इत्वम्) राजादनी स्री. (राजादन+स्त्रियां डीप्) २४. वृक्ष- |
क्षीरिकायाः फलं वृष्यं बल्यं स्निग्धं हिमं गुरु । राजित त्रि. (राज+कर्मणि क्त) शाम.. तृष्णारं मूर्छामदभ्रान्तिक्षपदोषस्रयास्रजित्-भावप्र० । | राजिफल, राजीफल पुं. (राजिभूतानि फलानि अस्य/ राजाद्रि (पु.) २२४३री.
राजीभूतानि श्रेणिभूतानि फलान्यस्य) ५ll al. राजाधिराज पुं. (राज्ञामधिराजः) सार्वभौम २०%81. | राजिफला, राजीफला स्त्री. (राजिभूतानि श्रेणीभूतानि राजान न. (अन्नानाम् राजा परनि० राजयोग्यं अन्नम् | फलानि यस्याः) यानus 3050.
बा.) Hi शिम यता से तना योपा, २0%ी. राजिल पुं. (राजि रेखाऽस्त्यस्य राजि+लच्) २ मारिन, अना४- राजान्नं तेज आदत्ते शूद्रानं | वनानी सा५.-- किं महोरगविसर्पिविक्रमो राजिलेषु ब्रह्मावर्चतम् । आयुः सुवर्णकारान्नं यश्श्चर्मावकर्तिनः- गरुडः प्रवर्तते-रघु० ११।२७। मनु० ४।२१८।
राजिली स्त्री. (राजिल+स्त्रियां जाति. ङीष्) 2. तनी. राजाम्र पुं. (आम्राणां राजा राजद. परनि.) मे तना નિર્વિષ મોટી સાપણ, પાણીની સાપણ. Hil.
राजीव न. (राजी दलराजी अस्त्यस्य) उभण- "उत्तानराजाम्ल पुं. (आम्लानां राजा राजद. परनि.) असवेतस.. ___ पाणिद्वयसन्निवेशात् प्रफुल्लराजीवमिवाङ्कमध्य" -कुमारे० राजार्क पुं. (अर्काणां श्रेष्ठत्वात् राजद० परनि.) घोस ३।४५। (पुं. राजी अस्त्यस्य, राजी+व) मे तन આકડાનું ઝાડ.
४२५।- राजीवस्तु मृगो ज्ञेयो राजीभिः परितो वृतःराजाह न. (राजानमर्हति, अर्ह+अण्) मगुरुयन्दन- भावप्र० मे. तनुं भा७j, alथी, सा२स५क्षी.
अगरु प्रवरं लोहं राजाहँ योगजं तथा । वंशिकं राजीवनेत्र, राजीवलोचन त्रि. (राजीवे इव नेत्रे यस्य/ कृमि वापि कृमिजग्धमनार्यकम्-भावप० । (त्रि.) राजीवे इव लोचने यस्य) समान नेत्रवाणु.. २५%ाने योग्य, २.ने. दाय. तथेदमुपपन्नं मे राजीवी स्री. (राजीव+स्त्रियां जाति. ङीष्) में तन मृगरूपस्य धर्षणम् । राजार्हाणि च रत्नानि रत्नभाजो २९०, माछी, डायरी, स॥२स. पक्षिर.. वयं ध्रुवम्-गो० रामा० ३।४९।४२। (पु.) :५२.
| राजेन्द्र पं. (राजा इन्द्र इव श्रेष्ठत्वात) यवता २%1. राजार्हा स्त्री. (राजाह+स्त्रियां टाप्) .
श्रेष्ठ २०%81- चतुर्योजनपर्यन्तमधिकारं नृपस्य च । राजालाबू स्त्री. (राजते+राज्+अच्, राजा अलाबूः) यो राजा तच्छतगुणः स एव मण्डलेश्वरः । तस्माद् भी.ही. तुंबडी.
दशगुणो राजा राजेन्द्रः परिकीर्तितः-ब्रह्मवैवर्ते । राजावर्त पुं. (राजानमावर्तयति अनुकूलयति, आ+वृत्+ राज्ञी स्त्री. (राज्ञः पत्नी डीप, स्वयं वा राजते राज्+कनिन् णिच्+ अण्) मे. तनी २0-वि.२ शन &२), ङीप् वा) २॥५- "तयोर्जगृहतुः पादान् राजा राज्ञी में तन, २त्न- राजावतॊपलश्यामतले सद्वास- | च मागधी"-रघु० १।५७ । २०४४२नारी स्त्री, सूर्यनी वेश्मनि - कथासरित्० ७३।३३९ ।
पत्नी , . Jain Education International For Private & Personal Use Only
www.jainelibrary.org