________________
१७८४
रावणनिषूदन्, रावणरिपु, रावणशत्रु, रावणहन्, रावणहन्तृ, रावणारि पुं. (रावणं निषूदयति, नि+षूद् ल्यु / रावणस्य रिपुः रावणस्य शत्रुः / रावणं हन्ति, हन् + क्विप् / रावणं हन्ति, हन् + तृच् / रावणस्य अरिः) श्रीराभयन्द्र -वन्दे लोकाभिगमं रघुकुलतिलक राघवं रावणारिम् महानाटके ।
रावण पुं. (रावणस्याऽपत्यं पुमान् इञ् ) २शवानी भोटो पुत्र भेधनाह - रावणिश्चाव्यथो योद्धुमारब्ध च महीं गतः - - भट्टि० १५ ।७८ । रावणिः शत्रुजिन्मेघनादो मन्दोदरीसुतः - हेमचन्द्रः ३ | ३७० । राश् (भ्वा. आत्म अ. सेट् राशते ) शब्६ ४२वो, जवान डवो.
शब्दरत्नमहोदधिः ।
राशि पुं. (अश्रुते व्याप्नोति अश्+इन् धातोरुडागमश्च)
ढगलो ढग, भेष, वृषभ, मिथुन, हुई, सिंह, अन्या, तुला, वृश्चिक, धन, भ४२, ल अने मीन-खे जार राशिभांथी प्रत्येक - मेषवृषभमिथुनकर्कटसिंहाः कन्यातुलाऽथ वृश्चिकभम् । धनुरथ मकरः कुम्भो मीन इति च राशयः कथिताः - व्यस्ताव्यस्त गणित ભેદ, ગણિતશાસ્ત્રપ્રસિદ્ધ ત્રિરાશિ પંચરાશિ વગેરે. राशिकृत त्रि. ( राशि + कृ + कर्मणि क्त) ढगलो उरेल. राशिचक्र, राशिमण्डल न. ( राशिघटितं चक्रम् / मण्डलम्) भेषाहि जार राशियोनुं भंडस ( - सप्तविंशतिभैर्ज्योतिश्चकं स्तिमितवायुगम् । तदर्कांशो भवेद् राशिर्नवर्क्षचरणाङ्कितः - दीपिका । तार मंडल. राशिभाग (राशेर्भागः ) राशिखोनो भाग अवयव. राशिभोग पुं. ( राशीनां स्वस्वगत्या ग्रहैः भोगः) भेष વગેરે રાશિઓમાં સૂર્ય વગેરે ગ્રહોની ગતિ. राशीकरण न. ( अराशेः राशेः करणम्, राशि +च्चि + कृ+ल्युट्) ढगलो ४२वो, ४था३ये ले ४२. राशीकृत, राशीभूत त्रि. (अराशिः राशिः कृतः, च्वि + कृ + क्त) ढगलो रेस, ढगलो थयेस राशीभवन न. ( राशि + च्वि + भू+ ल्युट् ) ढगलो थवो. राष्ट्र न. ( राजते, राज् + उणा ष्ट्रन्) एा, एटिड, निजाम, मत्सुर वगेरे हेश, उपद्रव, राभ्य -राष्ट्रदुर्गा - अमर ।
राशि +
राष्ट्रिका स्त्री. (राष्ट्री + संज्ञायां कन् ह्रस्वः टाप्) लोरींगशी.
राष्ट्रिय, राष्ट्रीय त्रि. (राष्ट्रे भवः राष्ट्र+घ / राष्ट्र+छ)
राष्ट्रमां पेहा थनार, राष्ट्र - शमां थनार ततः संप्रेषयेद् राष्ट्र राष्ट्रियाय च दर्शयेत्-धान्यं हिरण्यं भोगेन
Jain Education International
[ रावणनिषूदन्- राहु
भोक्तुं राष्ट्रीयसंगतः - महा० १२ । ८७ ।९। (पुं.) शुभ, नाट्य भाषाभां राभनो सानो श्रुतं राष्ट्रियमुखाद् यावदङ्गुलीयकदर्शनम् - शकुं० ६। -"एष राष्ट्रियशालः कुपितो भणति मृच्छकटिके ९ ।
रास् (भ्वा आत्म. अ. सेट्-रासते) शब्द रखो, અવાજ કરવો.
रास पुं. ( रस-रास् वा घञ्) शब्द, ध्वनि - उत्सृज्य रासे रसं गच्छन्तीम्-वेणी० १।२ । -रासे हरिमिह विहितविलासं स्मरति मनो मम कृतपरिहासम् - गीत० २, १. । - अस्मद्विधस्य मन उन्नयनौ बिभर्ति । बह्वद्भुतं सरसराससुधादिवको भाग० ५। २ । १२ । असाहस, शसडीडा, -रासरसे सह नृत्यपरा हरिणा युवतिः प्रशशंसे" -गीतगो० ।
रासक (न.) दृश्य अव्यविशेष -सा० द० ५४८ । रासभ पुं. (रास् + अभच्) गघेडो. रासभनन्दिनी स्त्री. ( रासभस्य नन्दिनीव)
मोगरानुं
313.
गधेडी
रासभी स्त्री. ( रासभ + स्त्रियां जाति ङीष् एतत् श्रुत्वा मातङ्गस्तु दारुणं रासभीवचः । अवतीर्यं रथात् तूर्णं रासभी प्रत्यभाषत महा० १३ ।२७।१४ । रासमण्डल न. ( रासार्थं शृङ्खलाबन्धवत् द्वयोर्द्वयोर्मध्य स्थित्या क्रीडाभेदार्थं मण्डलं मण्डलाकारेण भ्रमणं यत्र) रास मंडण -तत्र क्रीडति सा राधा मम प्राणाधिदेवता- ब्रह्मवैवर्ते । रासयात्रा स्त्री. (रासार्थं यात्रा) अर्तिडी पूनमना हिवसे કૃષ્ણ પ્રીત્યર્થ જે ઉત્સવ થાય છે તે.
रासेवास पुं. (रासे वासः अलुक् समा.) गोष्ठी, मंडणी, रास, शृंगार, रससिद्धि, रसावास, प्रेम, उत्सव, પરિહાસ.
-
रासेश्वरी स्त्री. (रासस्य ईश्वरी) राधा, राधिका -राधा रासेश्वरी रासवासिनी रसिकेश्वरी ब्रह्मवैवर्ते । राहित्य न. ( रहित + ष्यञ् ) अर्ध वस्तु विना रहेवु, लाव, डोई वस्तु न होवी..
रास्ना स्त्री. ( रस् + णन्+टाप्) वनस्पति रास्ना राहु पुं. (रह्-त्यागे बहुल. उण.) त्याग, त्याग झरनारी,
राहु -"विधुरपि विधियोगाद् ग्रस्यते राहुणाऽसौ "हितो० । भ्योतिष्यमा सूर्य डिरानो स्पर्श नह થવાથી પડતી પૃથ્વીનો છાયારૂપ અંધકાર, તે નામનો खेड राक्षस..
For Private & Personal Use Only
www.jainelibrary.org