________________
१७५०
शब्दरत्नमहोदधिः।
[यात्रकरण-यामातृ
यात्रकरण न. (यात्रा+कृ+ल्युट) यात्रा ४२वी- प्रवृत्ता | यानमुख न. (यानस्य मुखं पुरोभागः) २थनी सयमा.
खलु यात्राभिमुखं मालती-मा० ६।४, भुसारी यानस्वामिन् पुं. (यानस्य स्वामी) वाइननी ए0, १२वी.
વાહનનો માલિક. यात्रप्रसङ्ग पुं. (यात्रायाः प्रसङ्गः) यात्रानो प्रसं- यापन न. (या+णिच्+ ल्युट्) समय. Junal, २ ४२, __कालप्रियानाथस्य यात्राप्रसङ्गेन-मा० १।४वानी प्रसंगा. २६ ४२, २३, हो, रो, पी31, दु:म वगैरेनु यात्रिक त्रि. (यात्रायै हितं ठक्) यात्रा माटे उितर्नु 6५शमन. २. (त्रि. यापयति, या+णिच्+ ल्यु) नक्षत्र वगेरे, यात्रा ४२ना२ मुसा३२. (पुं.) उत्सव,
પહોંચાડનાર, પ્રાપ્ત કરાવનાર, ગાળનાર. उपाय.
| यापनीय त्रि. (या+णिच्+अनीयर्) २६ ४२वा वाय, यात्रोत्सव पुं. (यात्रायै उत्सवः) यात्रा भाटे उत्सव.
રોગ-પીડા વગેરે શાન્ત કરવા યોગ્ય, દૂર કરવા याथातथ्य, याथार्थ्य न. (यथा तथा तद्रूपस्यौचित्यम्
લાયક, સમય ગાળવા યોગ્ય, જેનોનો એક तस्य भावः ष्यञ् / यथार्थस्य भावः ष्यञ्) थq
સંપ્રદાય વિશેષ. .. तवायथार्थप:, सत्यता- न सन्ति
याप्ता (स्त्री.) ४८.. याथार्थ्यविदः पिनाकिनः-कुमा० ५७७। योग्यता.
याप्य त्रि. (या+णिच्+ण्यत्) अधम, निहवा योग्य, यादईश, यादःपति, यादसांनाथ, यादसांपति पं.
दूर ४२. योग्य, नी. ४ uman योग्य. (पुं.) (यादसां जलानां जलजन्तूनां वा ईशः/यादसां
સંપૂર્ણ શાન્ત કરવા યોગ્ય અમુક રોગ. जलजन्तूनां पतिः/यादसां नाथः अलुक् समा./यादसां
याप्ययान पुं. (याप्यं अधमं यानम्) ५0, मियानी. पतिः अलुक् स.) समुद्र, ५२४१- अनन्तश्चास्मि नागानां
याम न. (यम्यते यम्+घञ्) स्त्रीसंभो, भैथुन. वरुणो यादसामहम्-भग० १०।२९।
(पुं. याति यायते वा या+उणा. मन् यम्+घञ् वा) यादव पुं. (यदोर्गोत्रापत्यं अण्) यदुवंशी. श्री.इ. (त्रि. यदोरिदं, यदु+अण) यहुनु, यहुसंधा ..
દિવસ કે રાત્રીનો પ્રહર-દિવસનો આઠમો ભાગ-ત્રણ
5सानो समय- पश्चिमाद् यामिनीयामात् प्रसादमिव (न. यदूनामिदम्, यदु+अण्) यदुवंशी मो.न. गाय, ભેંસ વગેરે ધન.
चेतना-रघु० ६५६ । संयम, ते. ना. स. ४५०५५. यादवी स्त्री. (यदोर्गोत्रापत्यं अण्+ङीप्) यदुवंशी. स्त्री,
यामघोष पुं. (यामे प्रतियामे घोषः रवोऽस्य) ५५..
यामघोषा स्त्री. (यामे यामे घोषोऽस्याः, यामान् प्रहरान् दुहेवी. यादस् न. (या+असुन्+दुक् च) ४४तु- यादांसि
घोषति शब्दायते, घुष्+अच्+टाप्) घरियाण, घडीजलजन्तवः-अमर० 1
मन्द्रध्वनित्याजितयाममूर्तयः-रघु० ५६।। यादोनिवास पुं. (यादसां निवासः) 40. यामघोषी स्त्री. (यामघोष+स्त्रियां ङीष्) ४ी. यादृक्ष, यादृश, यादृश त्रि. (यस्येव दर्शनमस्य,
यामनाली स्त्री. (यामस्य नालीव) 513 वगेरे सूयवनाएं यद् + दृश्+क्स/यस्येव दर्शनमस्य, यद्+दृश्+
नगारे, घाउया. क्विप् ट) , .
यामनेमि (पुं.) इन्द्र. यादृच्छिक त्रि. (यदृच्छया आगतः ठक्) यथेच्छा. यामल न. (यमल+स्वार्थेऽण) युगल, कोऽयु, ते नामे પ્રાપ્ત થયેલ, દૈવયોગે મળી આવેલ.
એક તત્રશાસ્ત્ર. यान पुं. न. (या+ल्युट) मन, ४, शत्रु 6५२ या यामवत् त्रि. (यामः समयः प्रहरोऽस्त्यस्याम्, याम+मतुप्
भाटे ४j, यात्रा- समुद्रयानकुशलाः-मनु० ८।१५७ । मस्य वः) समयवाणु, प्रवाj. -अहितान प्रत्यभीतस्य रणे यानम-अमर० ।। यामवती स्त्री. (यामः प्रहरोऽस्त्यस्यां, मतप मस्य वः (न. या+करणे ल्यट) ४वानं साधन, २थ ३ डीप) रात्रि- किरा० ८५३। २.
वाहन- रथयानं सस्मार कौबेरम्-रघु० १५।४५। | यामवृत्ति स्त्री. (यामस्य वृत्तिः) यो ४२वी, ५३२) यानपात्र, यानपात्रक न. (यानसाधनं पात्रम्/यानपात्र+ हवा. स्वार्थे कप्) वा, खोडी..
| यामात पु. (जायां माति तृच् पृषो.) °४माई.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org