________________
याच्य-यात्रा
शब्दरत्नमहोदधिः।
१७४९
याच्य त्रि. (याच्+यत्) भागवा-यायन। ४२al us. | यातयाम त्रि. (यातो गतो याम उपभोगकालो वीर्य्य वा याज पुं. (यज्+भावकरणादौ घञ्) 6tian योगा, यस्य) हेन। ५.२ मे १२ वीत गयेसाडोयते, યજ્ઞ કરનાર પુરુષ.
®[- तं भीतङ्कारमाक्रुश्य रावणं प्रत्यभाषत । यातयामं याजक पुं. (याजयति, यज्+णिच्+ण्वुल्) धन. वगेरेना. विजितवान् स रामं किं ततः-भट्टि० ५।३९। 64 भो।
७२७थी. ५.२.४८ माटे यश. ४२८२ वि.४- अग्नीध्राद्या ४३.८, भोगवस, वासी, वारंवार प्रयोतुं-५२तुं, धनैर्वार्या ऋत्विजो याचकाश्च ते-अमर० २।७।१७।
२४ ४३८, च्छिष्ट, निरर्थ थये गुं- अयातयामं वयः(पुं. यज्+ण्वुल) उन्मत्त हाथी, २नो हाथी.
दश० । आयुं, उधु पादु, (मोन बो३) याजन न. (याज्यते, यज्+णिच्+ल्युट) हक्षिण भाटे
यातयामं गतरसं पूतिपर्युषितं च यत्-भग० १७।२०। બીજાને યજ્ઞ કરાવવો તે.
यातव्य त्रि. (यायतेऽसौ, या+तव्यच्) ४ा दाय, याजि, याजिन् पुं. (यज्+उणा. इन्/यज्+घिनुण्)
ગમનને યોગ્ય. (૬) યુદ્ધ માટે રાજાએ જવા યોગ્ય યજ્ઞ કરનાર પુરુષ.
शत्रु. याजुष त्रि. (यजुष इदं, यजुष्+अण्) यह संधी..
यातायात न. (यातं चायातं च, या+भावे क्त आ+ याज्ञदत्ति पुं. (यज्ञदत्त+इञ्) सुरे२.
या+भावे क्त समा. द्व.) ४-माव- यातायातयाज्ञवल्क्य पुं. (वल्कयति, वल्क्+अच्, यज्ञस्य वल्कः
मतन्द्रितं जलनिधेर्नाद्यापि विश्राम्यति-भाग० १२. स्क० वक्ता तस्य गोत्रापत्यं यञ्) धर्मशास्त्रा२ मेड
१३अ० । ઋષિ, શુક્લ યજુર્વેદનો પ્રવર્તક એક મુનિ.
यातिक पुं., यातृक त्रि. (यातं गमनं प्राशस्त्येनास्त्यस्य, याज्ञसेनी स्त्री. (यज्ञसेनस्यापत्यं स्त्री अत इञ्+ङीप्) ५iउपत्नी द्रौपट्टी- याज्ञसेनी पुरस्कृत्य षडेवाथ
यात+ ठन्/यातृ+स्वार्थे क) यात्री, टेभा... प्रवव्रजुः -महा० ४।४।५६।
यातु न., यातुधान पुं. (या+तु/यातूनि रक्षांसि दधाति याज्ञिक पुं. (यज्ञाय हितः यज्ञः प्रयोजनमस्य वा ठक्)
पुष्णाति-धा+युच्) राक्षस- दक्षिण्यदिष्टां कृतमात्वियशम योगी हम, याजक १०६ , २नु
जीनैस्तद्-यातुधानश्चिचिते प्रसर्पत्-भट्टि० २।२० । आ3, पी५मार्नु आ3, पार्नु उ.
(पुं. सर्वान्तं याति गच्छति, या+उणा० तु) 510याज्य न. (इज्यतेऽत्र, यज्+ण्यत्) यशस्थान, विनी
समय, वायु. (त्रि. यत्+ णिच्+ उण) ४८२ भुसा३२, प्रतिमा. (त्रि. इज्यत इति, यज्-ण्यत्) यश. २04वा
ગમન કરનાર. योग्य, ५४न ४२वालाय- याज्योऽस्ति जनकस्तत्र
यातुध्न पुं. (यातुं राक्षसं हन्ति, हन्+टक्) गूगण. जीवन्मुक्तो नराधिपः । विदेहो लोकविदितः पाति
| यातुधानी स्त्री. (यातुधान+स्त्रियां जाति. ङीप्) २राक्षसी.. राज्यमकण्टकम्-देवीभाग० १।१८।९। यश. २४२
यातृ स्त्री. (या+तृन्) १२।५।-हियरना बडु, tell. पुरोहित.
(त्रि. या+तृच्) ४नार, गमन. २८२- स्वामी याज्या स्त्री. (यजन्त्यनया, यज्+ण्यत्+टाप्) . या
निश्वसितेऽप्यसूयति मनो जिघ्रः सपत्नीजनः । -योगसिद्धिप्रदा याज्या यज्ञेशपरिपूजिता-काशीखण्डे __ श्वश्रूरिङ्गितदैवतं नयनयो रीहालिहो यातरःसहस्र० २९।१४२।
सा० द० ३७८। यात् त्रि. (या+कर्तरि शतृ) ४तुं, यासतुं, मन. ४२तुं.
यात्य (पुं.) न२४ी. पी.31 भोगवन२. यात त्रि. (या+कर्मणि क्त) गये.- येनास्य पितरो यात्रा स्त्री. (या+उणा. त्रन्+टाप्) तवानी २७tथा
याता येन याताः पितामहाः । तेन यायात् सतां રાજાનું જવું, દેવને ઉદ્દેશી રથયાત્રા વગેરે ઉત્સવ, मार्गं तेन गच्छन् नरिष्यते-मनु० ४।१७८ । मेणवे, तीथामा शनार्थ ४j- 'शरीरयात्रापि च ते न प्राप्त थये....
प्रसिद्यदकर्मणः' -भग० ३।८। वमत ॥mवो, 6पाय, यातना स्त्री. (यत्+णिच्+युच्+टाप्) dla. वना- प्रथा, रीत- यात्रा चैव हि लौकिकी-मनु० १११८४ ।
जिघांसुरकरोन्नानायातना मृत्युहेतवे-भाग० ७।१।४९। -एषोदिता लोकयात्रा नित्यं स्त्रीपुंसयोः पराનરકની પીડા.
मनु० ९।२५। Jain Education International For Private & Personal Use Only
www.jainelibrary.org