________________
१७४८ शब्दरत्नमहोदधिः।
यशस्वत्-याञ्चा यशस्वत्, यशस्विन् त्रि. (यशस्+ अस्त्यर्थे मतुप मस्य | यष्टिनिवास पुं. (यष्ट्या उपरि निवासः) ५क्षीसीने
वः/यशस्+अस्त्यर्थे विनि) साम३वाणु, तिवाणु. असवानो स्तम- वृक्षेशया यष्टिनिवासभङ्गात्यशस्विनी स्त्री. (यशस्विन्+स्त्रियां ङीप्) यशवाणी रघु० १६।१४। सीधा थाम 6५२. बांधे.
સ્ત્રી, જ્યોતિષ્મતીનો વેલો માલકાંકણી, જંગલી કપાસ. सूतरानु. यशोघ्न त्रि. (यशो हन्ति, हन्+टक्) यशनो नाश यष्टीपुष्प पुं. (यष्टीव पुष्पमस्य) मे. तनुं 3. ४२ना२.
यष्ट्र पुं. (यज्+तृच्) यश ४२८२ ५४८२-५४भान.. यशोद त्रि. (यशो ददाति, दा+क) यश सापना२,
यस् (दिवा. प. अ. सेट्-यस्यति) (भ्वा. प. अ. सेटमाम३ हेना२. (पुं.) ५।२६-यारी- सुवर्ण रजतं तानं यस्यति) यल 5२वी, मुनत ४२वी. आ+यस्रङ्ग यशोदमेव च) सीसं लौहं च सप्तैते धातवो आयस्यति प्रयास. १२वी, येष्टा ४२वी, यावी. हे, गिरिसम्भवाः-वाराहे ।
था 8j -नायस्यति तपस्यन्ती-भट्टि० ६।६९। यशोदा स्त्री. (यशो ददाति, दा+क+टाप्) नंगोपनी
प्र+यस्-प्रयस्यति- ओशिश ४२वी. स्त्री -यशोदा वा महाभागा पपौ यस्यास्तनं हरिः
यस्क पुं. (यस्+क नेत्वम्) त नामे में मुनि. भाग० १०. स्कन्धे । हिदी५ २५% नी माता.
यह पुं. (यजति, यज्+उणा. वन् नि.) यमान- यह्वो यशोधन, यशोधर त्रि. (यश एव धनं यस्य/यशो
महान् सागणः । प्रयास. ७२व.. धरति, धृ+अच्) यश. मे ४ धन छ नु, यश
या (अदा. पर. सक. अनिट्-याति) ४j, गमन ४२
-ययौ तदीयामवलम्ब्य चाङ्गुलिम्-रघु० ३।२५। - धा२३ ४२ना२ -यशस्तु रक्ष्य परतो यशाधने: रघु० ३।४८। -अपि स्वदेहात् किमुतेन्द्रियार्थात्
अन्वग् ययौ मध्यमलोकपाल:-रघु० २।१६। . यशोधनानां हि यशो गरीयः-रघु० १४ ।३५ । (पुं.)
भाग्यक्रमेण हि धनानि भवन्ति यान्ति-मृच्छ० १।१३। ભાવિ ઓગણીસમા જૈન તીર્થકર, ભૂતકાળના ૧૮મા
याग पुं. (यज्+घञ्) यस. જૈન તીર્થંકર.
याच (भ्वा. उभ. द्विक. सेट-याचति-ते) भाग, यायन। यशोभद्र पुं. (यशसा भद्रः) यौह पूर्वधारी मे. छैन.
१२वी.- बलिं याचते वसुधाम्-सिद्धा० । -पितरं प्रणिपत्य
पादयोरपरित्यागमयाचतात्मनः-रघु० ८।१२। श्रुतवी .
याचक, याचनक त्रि. (याचते. याच +ण्वल/ यष्टि पुं, यष्टिका, यष्टी स्री. (यजते संगच्छते, यज्+क्तिच्/ यष्टि+स्वार्थे कन्+टाप्/यष्टि +स्त्रियां
याचन+स्वार्थे कन्) भागना२, भाग- तृणादपि
लघुस्तलतूलां दपि च याचकः-सुभा० । 'आचारहीनः वा ङीष्) aust, Lal वगैरेनी ६il, dids,
क्लीबश्च नित्यं याचनकस्तथा' -मनुः ३।१६५ । ४जी, वृंत- कदम्बयष्टिः स्फुटकोरकेव-उत्तर० ३।४१॥
याचन न., याचना स्त्री. (याच्+ भावे ल्युट/याच्+ २- विमच्य सा हारमहार्यनिश्चया विलोलयष्टिः |
युच्+टाप्) याय, भा, भीम- याचना माननाशाय प्रविलुप्तचन्दनम्-कुमा० ५।८। -क्वचित् प्रभालेपि
बध्यतामभययाचनाञ्जलि:-रघु० ११।७८ । भिरिन्द्रनीलैर्मुक्तामयी यष्टिरिवानुविद्धा-रघु० १३।५४।।
याचमान त्रि. (याचते, याच्+शानच) यायतुं, भागतुं. ભારંગ વનસ્પતિ, જેઠી મધ, એક જાતનું શાસ્ત્ર.
याचित त्रि. (याच्+कर्मणि क्त) यायेद, मी मागेस. यष्टिक पुं. (यष्टिरिव, यष्टि+कन्) 2.तर्नु पक्षी..
याचितक न. (याचितेनाधिगतं, कन्) यायेदी-भागेका यष्टिग्रह पं. (यष्टिं गृहणाति, यष्टि+ग्रह+अच्) AL
વસ્તુ, ઉધાર લીધેલી કોઈ વસ્તુ. પકડનાર-લેનાર.
याचिष्णु त्रि. (याच्+ इष्णुच्) यायनशील, भागवाना यष्टिमधु न., यष्टिमधुका स्त्री., यष्टीक न., यष्टीमधु
स्वभाववाणो. पुं., यष्टीबाह्न न. (यष्टौ मधु यस्य/यष्टिमधुवत्
याञ्चा स्त्री. याचित न. (याच+भावे क्त/याच्+ कायति कै+क+ टाप/यष्ट्या कायति, कै+क/
न+टाप्) यायन, भil- याञ्चा मोघावरमधिगुणे यष्ट्यां मधु यस्य/यष्टिरिति आह्वा यस्य) 8.
नाधमे लब्धकामा-मेघ० ६। -क्ष्मां वामनेन जगृहे भध- अथ यष्टीमधुकं स्वान्मधुयष्टी च यष्टिका- त्रिपदच्छलेन । याञ्चामृते पथि चरन् प्रभुभिर्न चाल्य:शब्दरत्नावली ।
भाग० २१७।१७।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org