________________
यामि-यावन] शब्दरत्नमहोदधिः।
१७५१ यामि, यामी स्री. (याति कुलात् कुलान्तरं, या+बाहु० । यायावर पुं. (पुनः पुनरतिशयेन वा याति देशाद्देशान्तरं
मि/यामि+ स्त्रियां वा ङीप्) हुणवान स्त्री, धर्मपत्नी, गच्छति, या+यङ्+वरच्) सश्वमेधनी घो32, ४२४२ मान, रात्रि, ७५६२.
भुमि. (त्रि. देशाद्देशान्तरं याति, या+वरच्) वारंवार यामार्द्ध न. (यामस्यार्द्धम्) ५२नी सो. मा. ४८२- 'यायावराः पुष्पफलेन चान्ये प्रानचुरर्त्यां यामिका, यामिनी, यामीरा स्त्री. (यामि+संज्ञायां जगदर्चनीयम्' -भट्टि० २१२० । - महाभागस्तस्मिन्न
कन्+टाप्/यामाः त्रिसंख्याताः सन्त्यस्याः इनि+डीप्/ यमजनि यायावरकुले बालरामा० १।१३। (न. या+ यामी+रा+क+टाप्) त्रि- सविता विधवति विधुरपि
यङ्+वरच्) diनार, २५उन८२, भीम, भा.. सवितरि दिनन्ति यामिन्यः । यामिनयन्ति दिनानि ।
यायिन् त्रि. (या+णिनि+युक्) ना२, मन. ४२८२. च सुख-दुःख-वशीकृते मनसि-काव्य० १० । ४१६२.
याव, यावक पुं. (यौति यूयते वा, यु+अच् अप् वा यामित्र (न.) ज्योतिषप्रसिद्ध सनसने राशिथी. सातभु
ततः प्रज्ञा. अण/-यव एव यावः स इव, कन्) स्थान.
aur, मरतो, थी., दाल 1- लभ्यते स्म परिरक्तयामित्रवेध पुं. (यामित्रे सप्तमस्थाने वेधः पापग्रहसंयोगः)
तयात्मा यावकेन कियताऽपि युवत्याः-शिशु० १०।९। - વિવાહ વગેરેમાં ત્યાજ્ય એક યોગ.
(त्रि. यवस्येदं अण्) यवन, यव. संबंधी.. यामिनीनाथ, यामिनीपति, यामिनीश, यामिनीश्वर,
यावच्छक्य अव्य. (शक्यमनतिक्रम्य अव्ययी. स.) यामीर पुं. (यामिन्याः नाथः/यामिन्याः पतिः/यामिन्या:
જેટલું બની શકે તેટલું. ईशः/यामिन्याः ईश्वरः/यामी+रा+क) यन्द्र, पू२.
| यावज्जीव अव्य. (यावत् जीवति, जीव्+णमुल्) यi यामी स्त्री. (यमस्येयं यमो देवतास्याः वा, यम+अण्+
सुधी. वडोय त्या सुधी- 'यावज्जीवं त्रयो वन्द्याः डीप) क्षिा ६२८, (म२५. नक्षत्र, यम. सम्बन्धी
वेदान्तो गुरुरीश्वरः ।' -यावज्जीवं सुखं जीवेत् ऋणं पी.31.
कृत्वा घृतं पिबेत्-सुभा० । यामुन त्रि. (यमुनायां भवं यमुनाया इदं वा यमुना+अण्)
यावत् त्रि. (यत् परिमाणमस्य मतुप्) 22j240 યમુનાનું, યમુના સંબંધી. यामुनेष्टक न. (यामुनमिवेष्टकम्) सीसु. २in-Lealनी.
प्रभानु- पुरे तावन्तमेवास्य तनोति रविरातपम् । अयनी.नारी.
दीर्घिकाकमलोन्मेषो यावन्मात्रेण साध्यते-कुमा० २।३३। यामेय (पुं. (यमि+ढक्) मा४, पडेननो. ही.२,
-ते तु यावन्तमेवाजौ तावांश्च ददृशे स तैः
रघु० १२।४४। (अव्य. यद्+डावतु) यां सुधीदुणवान स्त्रीनो पुत्र. याम्य पुं. (यामी दिक् निवासोऽस्य यत्) अगस्त्य
स्तन्यत्यागं यावत् पुत्रयोरवेक्षस्व-उत्तर० ७ । समय मुनि, यंहन वृक्ष. (पुं. यमस्यायमिति, यम्+ण्य)
सवधि-कियन्तमवधि यावदस्मच्चरितं चित्रकारेणायमन हूत. (त्रि. याम्यायाः यमस्येदं वा ण्य) यमर्नु,
लिखितम्-उत्तर० ११ व्याप्ति, माप, निश्य- यावद्वित्तोयम संबंधी, दक्षिणानु, क्षिर हशा संधी.. -'द्वारं
पार्जनशक्तस्तावन्निजपरिवारो रक्तः-मोह० ८। - ररन्धतुर्याम्यं महापार्श्वमहोदरौ' -भट्टि० १४।१५।
एकस्य दुःखस्य न यावदन्तं गच्छामि तावद् द्वितीयं याम्या स्त्री. (यमस्येयं यमो देवतास्या वा ण्य+टाप्) समुपस्थितं मे-हितो० ११२०४।।
हक्षिा ६५- 'दिशं याम्यामभिमुखो रुदन् यावत्तावत् अव्य. (यावच्च तावच्च द्वन्द्वः) 40४ालित.
वचनमब्रवीत्' - रामायणे । म२५ नक्षत्र. प्रसिद्ध प्रथम. शि- आश्रमवासिनो यावदवेक्ष्याहयाम्यायन न. (याम्यायामयनं सूर्यस्य गतिः) सूर्यन मुपावर्ते तावदार्द्रपृष्ठः क्रियन्तां वाजिनः-शकुं० १। દક્ષિણાયન, મકરસંક્રાંતિ.
यावतिथ त्रि. (यावतां पूर्णः, यावत्+डट् + इथुगागमश्च) याम्योद्भूत पुं. (याम्ये दक्षिणदेशे उद्भूतः) श्री. वृक्ष. જેટલું હોય તેટલું, જ્યાં સુધી હોય ત્યાં સુધી. यायजूक पुं. (पुनः पुनर्यजति, यज्+यङ्+ऊक) वारंवार यावन पुं. (यवने यवनदेशे भवः, यवन्+अण) शिcuod. यज्ञ ४२८२- तं यायजूकः सह भिक्षुमुख्यैः- (त्रि. यवनस्येदं, यवन+अण) यवननु, यवन संबंधाभट्टि० २।२०।
न वदेद् यावनी भाषां प्राणैः कण्ठगतैरपि-सुभा० । For Private & Personal Use Only
Jain Education International
www.jainelibrary.org