________________
यक्षरस-यज्ञयोग्य]
शब्दरत्नमहोदधिः।
१७३९
यक्षरस पुं. (यक्षप्रियो रसः) भवासव, पुष्पर्नु भय. | यजन्त त्रि., यजि पुं. (यज्+झच्/यजति, यज्+इन्) यक्षराज, यक्षराज, यक्षेश, यक्षेश्वर पुं. (यक्षेषु य. ४२-२ यज् धातु, यष्टा-दानमध्ययनं यजि:
राजते, राज्+क्विप/यक्षीणां राजा समा.. टच्/ मनु० १०७९। पूना२. यक्षाणामीशः/यक्षाणामीश्वरः) कुन२.
यजमान पुं. (यज्+शानच्) यम वि.४ ३२. यक्षराजपुरी स्त्री. (यक्षराजस्य पुरी) दुरी नगरी, मे साउनार भुज्य पु२५, ४४मान- नाहं तथाzि असापुरी.
यजमानहविर्विताने-भाग० ३।१६।८। यक्षरात्रि स्त्री. (यक्षप्रिया यक्षाणां वा रात्रिः) तिही यजाक त्रि. (यजति, यज्-दाने+आकन्) हाता, मापना२, પૂનમ-દીપકોની હાર પ્રગટે તે રૂપ ઉત્સવ-દીવાલી. |
યજ્ઞનો ખર્ચ આપી યજ્ઞ કરનાર. यक्षामलक न. (यक्षाणामामलकमिव) मे तनी दूर. | यजुर्वेद, यजुस् (यजुषां वेत्ति, विद्+क्विप्) यर्वेद यक्षी, यक्षिणी स्त्री. (यक्षस्य भार्या, यक्ष+स्त्रियां ङीष्)
1910२. (पुं. यजूषां ऋक्सामभिन्नानां मन्त्राणां यातिनी. स्त्री, दुरनी. स्त्री- सोऽपि मुक्त्वाशु
प्रतिपादको वेदः/यज्+उसि) य.२ ३६ पैड़ी में विजने भ्रातः पुत्रं तमभ्यधात् । अधृति मा कृथाः
વેદ. (યજ્ઞ વખતે જે મંત્રો બોલવામાં આવે છે તે पुत्र ! मम सिद्धा हि यक्षिणी-कथास० १०।१७८ ।
યજુર્વેદના ગદ્યાત્મક ભાગના હોય છે. એવા અનેક -यक्षी वा राक्षसी वाऽपि उताहोस्वित् सुराङ्गना
મંત્રોનો સંગ્રહ આ યજુર્વેદમાં છે. महा० ३।६४।११७।
यज्ञ पुं. (इज्यते हविर्दीयतेऽत्र, यज्+भावे न) या, यक्षेश (पुं.) अढा२मा छैन तीर्थ.४२नो मत में यक्ष.
यश, वि. (पुं. इज्यन्ते देवता अत्र, यज्+नङ्) यक्षोडुम्बरक न. (यक्षाणामुडुम्बरमिव इवार्थे कन्)
પોતપોતાના ઈષ્ટદેવની પૂજાની ક્રિયા. પીપળાનું ફળ. यक्ष्मध्नी स्त्री. (यक्ष्माणं हन्ति, हन्+टक्+ङीप) द्राक्ष.
यज्ञकर्मन् न. (यज्ञस्य कर्म) यशनु-यागर्नु, म य मा
२d. यक्ष्म, यक्ष्मन् पुं. (यक्ष+मन्/ यक्ष+मनिन्) क्षय रो
यज्ञकाल (पुं. द्वि.) यूनम, अमावास्या. वेगरोधात् क्षयाच्चैव साहसाद् विषमाशनात्, वातमूत्रपुरीषाणि निगृह्णाति यदा नरः । तस्य धातुक्षयो
| यज्ञकृत् त्रि. (यज्ञं करोति, कृ+क्विप् तुक् च) यश जायते-चरके ।
४२नार, यानुष्ठान sal. यक्ष्मिन् त्रि. (यक्ष्म+इनि) से क्ष4000 डोय ते
| यज्ञक्रिया स्त्री. (यज्ञस्य क्रिया) यशन BAL. __ मनु० ३।१५४।
यज्ञक्रतु पुं. (यज्ञ एव क्रतुः) यकृत्य, पूरा मगर यक्ष्यमाण त्रि. (यक्ष+या+शानच्) मनातुं, ५. ।
| मुख्य मनुष्ठान, विष्णु यज (भ्वा. उभ. स. अनिट-यजति-ते) यश २वा- | यज्ञद्गुह् त्रि. (यज्ञं द्रुह्यति, द्रुह+क्विप्) यशनी दोड यजेत राजा क्रतुभिः-मनु० ७७९। -पशुना रुद्रं
२२. (पुं.) राक्षस.. यजते-सिद्धा० । यस्तिलैः यजते पितृन्-महा० ।
यज्ञपति पुं. (यज्ञस्य पतिः) विष्ण!, 4. ४२॥२ यमान. पू४,हान २j, हे, संग ४२वी.
यज्ञपशु पुं. (यज्ञार्थः पशुः) यम डीभवानी घोडीयजत्, यजमान त्रि. (यज्+शत/यज्+शानच्) यश.
40. ३. ४२, पू४तुं, हेतुं, सं० २तुं.
यज्ञपात्र, यज्ञभाजन न. (यज्ञस्य पात्रम्/यज्ञस्य भाजनम्) यजत पुं. (यजति यज्+उणा. अतच्) त्वि४- अहंपूर्वो યજ્ઞસાધન પાત્ર, યજ્ઞમાં ઉપયોગી ચમસ વગેરે પાત્ર. यजतो धिष्ण्या यः-ऋग्वेदे १।१८१।३।
यज्ञपुरुष पुं. (यज्ञरूपी पुरुषः) वि . यजति पुं. (यज+बाह. अति) मे. यास.
यज्ञभूमि (सी.) यश ४२वानी. योग्य भीन.. यजत्र न. (यजति. यज+उणा. अत्रन) अग्निहोत्र यजभषण पं. (यजं भषयति UN -
जिग) im) (त्रि.) अग्निहोत्र ७२नार पाहा- यजनशीलः । मविशेष. यजन न. (इज्यते, यज्+ल्युट) यश. ४२वी- देवयजनसंभवे | यज्ञयोग्य पुं. (यज्ञे योग्य उचितः) रान उ. देवि सीते-उत्तर० ४। पू४ ते.
(त्रि.) यशने योग्य यभान-पान वगैरे. Jain Education International
For Private & Personal Use Only
www.jainelibrary.org