________________
१७४०
यज्ञरस पुं. ( यज्ञे पानार्हो रसः) सोमवल्लीनो रस, सोमरस..
शब्दरत्नमहोदधिः ।
यज्ञवराह पुं. (यज्ञस्वरूपो वराहः) विष्णु, आहिवराह, શૂકરાવતારમાં વિષ્ણુ.
यज्ञवल्ली, यज्ञश्रेष्ठा स्त्री. (यज्ञार्था वल्ली / यज्ञेषु तत्साधनेषु श्रेष्ठः) सोमवली.
यज्ञवाट पुं., यज्ञस्थान न., यज्ञागार पुं. न. ( यज्ञस्य वो गृहम् / यज्ञस्य यज्ञार्थं वा स्थानम्, आगारः अगारं वा ) यज्ञनुं घेरी सीधेसुं स्थान. यज्ञशाला स्त्री. (यज्ञस्य शाला) यज्ञमंडप, यज्ञस्थान. यज्ञशिष्ट, यज्ञशेष त्रि. (यज्ञे शिष्टम् / यज्ञस्य शेषः)
यज्ञमां होमतां जाडी रहेस जति वगेरे पहार्थ- यज्ञ सेषं तथा मृतम् - मनु० ३।२८५ । यज्ञसम्भार पुं. ( यज्ञस्य सम्भारः ) यज्ञनी सामग्री. यज्ञसार पुं. ( यज्ञे सारः उत्कृष्टः) जरानुं झाड,
विष्णु. यज्ञसूत्र न. ( यज्ञे धृतं सूत्रम् ) ४नो. यज्ञहन् पुं. (यज्ञं हन्तीति) यज्ञनो नाश शिव, महादेव.. यज्ञाङ्ग पुं. (यज्ञमाङ्गं साधनत्वेनास्त्यस्य अच्) भे२,
जरानुं आउ, ब्रह्मयष्टि. (न. यज्ञस्य अङ्गम्) यज्ञनुं खंग, यज्ञनो खेड भाग- यज्ञाङ्गयोनित्वमवेक्ष्य यस्यकुमा० १।१७।
यज्ञाङ्गा स्त्री. ( यज्ञस्य अङ्गं साधनत्वेनास्त्यस्याः) सोमवस्ती, ब्रह्मयष्टि.
यज्ञान्त पुं. ( यज्ञस्य अन्तः) यज्ञनो अन्त, यज्ञनी समाप्ति (पुं. यज्ञस्य अन्तोऽवसानं यस्मिन्) यज्ञ કરતાં બાકી રહેલ.
यज्ञायज्ञीय न. ( यज्ञायज्ञा इत्यनेन शब्देनयुक्तयामृचि मेयं छ) अग्निष्टोम यज्ञमां गावानुं खेड साम/ જ્યોતિષ્ટોમ યજ્ઞમાં ગાવાનું એક સામ. याज्ञिक पुं. (यज्ञः यज्ञाङ्गं साध्यत्वेनास्त्यस्य ठन्) जाजरानुं
[ यज्ञरस - यतचित्त
यज्ञियशाला स्त्री. ( यज्ञिया चासौ शाला च) याग मंडप, यज्ञमंडप.
यज्ञीय त्रि. ( यज्ञस्येदं यज्ञ + छ ) यज्ञनुं, यज्ञ संबंधी. यज्ञीयब्रह्मपादप पुं. ( यज्ञीयश्चासौ ब्रह्मपादपश्च) खेड भतनुं वृक्ष, विडंडत वृक्ष.
यज्ञेश, यज्ञेश्वर पुं. ( यज्ञस्य ईशः / यज्ञस्य प्रवर्त्तयिता ईश्वरः ) विष्णु.
यज्ञेष्ट न. ( यज्ञे इष्टम्) खेड भतनुं घास, यज्ञभां थाहेतुं. (त्रि. यज्ञः इष्टो यस्य) यज्ञ भेने प्रिय होय a.
आउ.
यज्ञिय त्रि. यज्ञीय पुं. (त्रि. यज्ञाय हितः घ / पुं.
यज्ञाय हितं, यज्ञ + छ ) यज्ञम्भने योग्य (पुं.) द्वापरयुग, मेर, जाजरी, जरो.
यज्ञियदेश पुं. ( यज्ञियश्चासौ देशश्च ) यज्ञ अभ योग्य हे.. - कृष्णसारस्तु चरति मृगो यत्र स्वभावतः । स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्ततः परः - मनु० ९।२३।
Jain Education International
यज्ञोडुम्बर, यज्ञोदुम्बर पुं. (यज्ञोचितः उडुम्बरः/यज्ञार्थः
उदुम्बरः) जरा आउ. यज्ञोपवीत न. ( यज्ञेन संस्कृतमुपवीतम्) नो यज्यु पुं. (यजति, यज् + उणा युच्) 'यदुर्वे' भरोस ब्राह्मएा.
यज्वन् पुं. (यज्+भूते क्वनिप्) वेद्दविहित विधिपूर्व यज्ञ ४२नार- नीपान्वयः पार्थिव एष यज्वा - रघु० ६।४६ । विष्णु. यज्वनांपति (पुं.) यन्द्र, विष्णु, ड्यूर यत् (चु. प. स. सेट् यातयति) ताउन ४२, भारदु, अभिप्राय प्रभा राववु निर्भर रहेवु. (भ्वा आ. सेट् - यतते ) यत्न वो- सर्वः कल्ये वयसि यतते लब्धुमर्थान् कुटुम्बी- विक्रम० ३।१ । - या न ययौ प्रियमन्यवधूभ्यः सारतरागमना यतमानम्शिशु० ४।४५ । आ + यतते निर्भर रहेवुं आधार नी साथे- वयं त्वय्यायतामहे - महा० १।४१ । निर्+यतते -पाछं सापवु, इरीथी खापवुं- निर्यातय हस्तन्यासम्विक्रम० ५। निर्+यातयति -अहलो लेवो, पाछु
२, हिंसा ४२वी - रामलक्ष्मणयोर्वैरं स्वयं निर्यातयामि वै - रामा० । प्र + यतते प्रयत्न अश्वो येष्टा ५२वी. प्रति+ यतते - पाछु खापवु येष्टा ४२वी सम्+ यतते -अहापोह ४२वो, सडा ४२वी- देवासुरा वा एषु लोकेषु संयतिरे ।
यत् अव्य. ( यत् + क्विप् तुक्) के भाटे, भेथी- 'यत्र स्थिता तृणमदाद् बहुशो यदेभ्यः' - उत्तर० । यत त्रि. (यम + क्त) निग्रह रेसुं- यतात्मने रोचयितुं
यतस्व-कुमा० ३।१६। ६जारामां सीधेसुं, संयंत उरे. यतचित्त, यतचेतस् (यतं चित्तं येन / यतं चेतो येन) મનને જેણે વશ કર્યું હોય તે, જેણે મનનો નિગ્રહ કરેલો હોય તે.
For Private & Personal Use Only
www.jainelibrary.org