________________
१७३८ शब्दरत्नमहोदधिः।
[म्लुच-यक्षनायक म्लुच, म्लुञ्च् (भ्वा. प. स. सेट-म्लुञ्चति/भ्वा. प. | म्लेच्छदेश पुं., म्लेच्छमण्डल न. (म्लेच्छाधारो देशः। स. सेट- म्लुचति) ४.
___ म्लेच्छानां मण्डलम्) २७नो. हेश. म्लेच्छ (चु. उभ. स. सेट-म्लेच्छयति-ते/भ्वा. प. अ. म्लेच्छभोजन न., म्लेच्छाश पुं. (म्लेच्छर्भुज्यते,
सेट- म्लेच्छति) मस्पष्ट पोखg, ५२ जीब, भुज+कर्मणि ल्युट/म्लेच्छरश्यते, अश+कर्मणि घञ्)
અપશબ્દ બોલવો, બીજા દેશની ભાષા બોલવી. અધ કાચા જવ. म्लेच्छ पुं. (म्लेच्छयित असंस्कृतं वदति-म्लेच्छ+अच्) | म्लेच्छभोजन पुं. (म्लेच्छानां भोजनः) 46. मिस वगैरे 35 लि., नीय. ति. (त्रि. म्लेच्छति, | म्लेच्छमुख, म्लेच्छास्य न. (म्लेच्छानां मुखमिव म्लेच्छ+कर्तरि अच्) अभक्ष्य-मांस को३ पाना२ । रक्तत्वात्/म्लेच्छे म्लेच्छदेशे आस्यमुत्पत्तिरस्य) dig. cus- गोमांसखादको यस्तु विरुद्धं बहु भाषते । | म्लेच्छित न. (म्लेच्छ+क्त) अ५२६, असंस्कृतसर्वाचारविहीनश्च म्लेच्छ इत्यभिधीयते । पापी, विदेशी, व्या७२वि२६ श६. माया२-अष्ट- ग्राह्या म्लेच्छप्रसिद्धिस्तु विरोधादर्शने | म्लेट, म्लेड् (भ्वा. प. अ. सेट-म्लेटति/भ्वा. प. अ. सति-जै० न्या० । -म्लेच्छान् मूर्च्छयते । - सेट-म्लेडति) it , उन्मत्त थ.. म्लेच्छनिवहनिधन ! कलयसि करवालम्-गीतगो० १। म्लेव (भ्वा. आ. सक. सेट-म्लेवते) सेव, सेवा (पुं. म्लेच्छ+घञ्) ५०६, मराज श६. ७२वी.. (न. म्लेच्छस्तद्देशः उत्पत्तिस्थानत्वेनास्त्यस्य म्लै (भ्वा. पर. सक. अनिट्-म्लायति) न्तिनो क्षय म्लेच्छ+अच्) होंगी.
थवो, ४२मा, यीमा ४- म्लायतां भूरुहाणाम्म्लेच्छकन्द पुं. (म्लेच्छप्रियः कन्दः) वस..
भामि० १।३६। 6. , तोत्सा थj- म्लायते म्लेच्छजाति स्त्री. (म्लेच्छरूपा जातिः) 38. ., मे मनो हीदम्-महा० । -परिम्लानमुखश्रियम्-कुमा०
નીચ જાત, અભક્ષ્ય-ગોમાંસ વગેરે ખાનાર એક જાત, २२। કોળીની જાત.
य् व्यवस्थानी २.भी. व्यं४न.
यकृतकोष पुं. (यकृतः कोषः) 5.0k, is.. य पुं. (याति वातीति या-गतो+ड) वायु, पवन, गाडी, यक्ष् (चु. आ. सक. सेट-यक्षयते) ५४, ५0 ४२वी.. य, ५३, भे५. लि., ४. (त्रि. याति. या+ड) यक्ष पुं. (यक्ष्यते यक्ष्+कर्मणि घञ्) 6५हेव.नी. मे.
ना२, गमन. ४२ना२. (पुं. यम्+ड) संयम, पिंगल- જાત, કુબેરનો અનુચર, કુબેરની ધનસંપત્તિ તથા શાસ્ત્ર પ્રસિદ્ધ વગણ.
6धानीनो. २६- यक्षोत्तमा यक्षपतिं धनेशं रक्षन्ति यक त्रि. (यद्+टेः पूर्वं अकच् टेरत्वम्) 8.
वै प्रासगदादि-हस्ताः -हरि० मेघ० १। सुख२ ईन्द्रगृह यकार पुं. (य+स्वरूपे कारः) ईत. य मक्ष२. (पुं. यक्ष+ भावे घञ्) पू४न. ४२j. -यक्षश्चक्रे यकृत् न. (यं संयमं करोति, कृ+क्विप् तुक्) दुपनी जनकतनयास्नानपुण्योदकेषु' -मेघदूते १।
8. माशु २३८. मांसपिउ- ‘अधो दक्षिणतश्चापि यक्षकर्दम पुं. (यक्षप्रियः कर्दम इव) उस.२, मगर, हृदयात् यकृतः स्थितिः' -भावप्रकाशे । ९ मे. કસ્તૂરી, કપૂર, ચન્દન એ સમભાગે મિશ્ર કરેલ ચૂર્ણ. માંસ-પિંડને વધારનાર રોગ.
-कुङ्कुमागरुकस्तूरीकपूरं चन्दनं तथा । महासुगन्धयकृदात्मिका स्त्री. (यकृत इवात्मा स्वरूपं यस्याः मित्युक्तं नामतो यक्षकर्दमः-धन्व० ।।
कप्+टाप् अत इत्वम्) मे तनो हो- यक्षतरु, यक्षावास, यज्ञवृक्ष पुं. (यक्षाणां वास'तैलपायिका'
योग्यस्तरुः/यक्षाणामावासः/यज्ञार्थः वृक्षः) 4उनु 93. यकृदुदर न. (कृत उदरम्) ४२%ी वृद्धि. यक्षधूप पुं. (यक्षस्य पूजने योग्यो धूपः) २॥ण, सोलान. यकृद्वैरिन् पुं. (यकृतो रोगभेदस्य वैरी, हन्तृत्वात्) | यक्षनायक पुं. (यक्षाणां नायकः) योथा हैन तीर्थ४२८ રગત રોહિડાનું ઝાડ.
मत मे यक्ष.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org