________________
मौल-म्लिष्ट शब्दरत्नमहोदधिः।
१७३७ मौल त्रि. (मूलं वेत्ति मूलादागतो मूलस्येदं वाऽण्) | सूक्ष् (चु. उभ. स. सेट-म्रक्षयति-ते) योxj, यो५j,
મૌલિક, મૂળનું મૂળ જાણનાર, મૂળથી આવેલ છે घस, उj, वा२ वी.. (भ्वा. पर. सेटप्राप्त थये- मानहान.
म्रक्षात) 4380 थ. अक. । यो , मिश्र १२वं. मौलि पुं. स्त्री. (मूलस्यादूरभवः इञ्) प्रधान, सर्वोत्तम- सक. । मौलौ वा रचयाञ्जलिम्-वेणी० ३।४०। - म्रक्ष पुं. (म्रक्ष+भावे घञ्) धुताप, पोताना होष अखिलपरिभवानां मौलिना सौरभ-भामि० १।१२१ । ગુપ્ત રાખવા તે, પાખંડીપણું. शिक्षा सामाश भइ2- हरी2- | म्रक्षण न. (म्रक्ष+भावे ल्युट) यो४, मिश्र ४२j, त्र भामि० २७३। (212- कुमा० २।१६। -भीत २, ढगयो ४२वी, २५ ३२वी. (न. म्रक्ष+कर्मणि ५२ मल्सिनाथनी. 21st) मस्त-माथु, शनी समूह ।
ल्युट) तेल, मसम. (पुं. मूलस्यादूरभवः, मूल+इञ्) आसोपासवर्नु आ3. |
प्रद् (भ्वा. आ. सक. सेट-मदते) Eng, य२j, यूएस मौलिक त्रि. (मूले आद्ये जातः, मूल+ठक्) भुज्य,
२j, जयडी नाम પ્રધાન, મૂળનું, મૂળ સંબંધી, મૂલભારને હરણ કરનાર,
म्रदिमन् पुं. (मृदोर्भावः मृदु +इमनिच् डित् ऋतो रः) મૂલભારને ઉપાડનાર.
ओभगता, ओमm५j- 'तुल्येऽपराधे स्वर्भानुर्भानुमन्तं मौली, मौलि स्त्री. (मूल+इञ्+ङीप्/मूले जाता, मूल+
चिरेण यत् । हिमांशुमाशु ग्रसते तन्मदिम्नः स्फुटं
फलम्' -शिशु० २।४९।। इण्) पृथ्वी, भूमि. मौषल त्रि. (मूषलस्येदं तत्सप्तदृशं वाऽण्) भूशख
म्रदिष्ठ म्रदियस् त्रि. (अतिशयेन मृदुः, मृदु+इष्ठन्/ સંબંધી, મૂશલનું, મૂશલ સમાન-ચેષ્ટા વિનાનું.
__ मृदु+ईयस्) अत्यन्त दु, बहु मग.
म्रातन (न.) . तनी भोय. (न. मुषलमधिकृत्य कृतो ग्रन्थः अण्) महाभारतमान
नियमाण त्रि. (मृ+कर्मणि शानच्) भरतुं. સોળમું પર્વ. मौलिमणि पुं., मौलीरत्न न. (मौले: मणिः, रत्नं वा)
मुच, मुञ्च् (भ्वा. प. स. सेट-मोचति/भ्वा. प. स.
सेट. मुञ्चति) ४, रामन. ७२. મુકુટનો મણિ, મુકુટમાં લગાવેલું રત્ન.
प्रेट, प्रेड् (भ्वा. प. अ. सेट-नेटति/भ्वा. प. अ. मौल्य न. (मूल्य+अण्) मूल्य, मत.
सेट-प्रेडति) ist uj, 6न्मत्त मन. मौष्टा स्त्री. (मुष्टिप्रहरणमस्यां क्रीडायाम्, मुष्टि+ण) म्लक्ष (च. उभ. स. सेट-म्लक्षयति-ते) ५j, मग भुष्टि प्राडा२नी २मत, भुशाला, मुष्टामुष्टियुद्ध. |
२, यो५७, सेगमे ४२. मौहूर्त, मौहूर्तिक पुं. (मुहूत्तं तत्प्रतिपादकं शास्त्रं वेत्त्यधीते |
म्लक्त त्रि. (म्लक्ष्+क्त) सेगमेण ४२०, यो५३०. वाऽण/मुहूर्तं तत्प्रतिपादकं शास्त्रं वेत्त्यधीते वा ठक्)
म्लात, म्लान त्रि., म्लानि स्त्री. (म्लै+क्त/म्लैજ્યોતિષશાસ્ત્રનો અભ્યાસ કરનાર, જ્યોતિષશાસ્ત્ર !
कान्तिक्षये+क्त तस्य नः/म्लै +नि, स. च. नित्) ना२- tषी.
७२मायेद, यीमायेस, ओछु थयेस, था.. म्ना (भ्वा. प. स. सेट-मनति) सभ्यास. ४२वी., जाने. (न. म्लै+भावे ल्युट) माछा थj, २मा, यीमा,
या ४२j, मनन. ४२- पादाम्बुजद्वयमनारतमामनन्ति- थाsg. भामि० ४।२। ५२५२४नुस॥२ मा५g, 6. ४२वी, | म्लायत, म्लायिन् त्रि. (म्लै+शतृ/म्लै+णिनि) यीmus निधारित ४२, वियार, बोला- त्वामामन्ति मुनयः नार, घटी. ना२, थाही. ना२, ४२भावना२- 'माने परमं पुमांसम्-भक्तामर० । या ४२, मj -यद् । म्लायिनि खण्डिते च वसुनि व्यर्थप्रयातेऽर्थिनि' . ब्रह्म सम्यगाम्नातम्-कुमा० ६।१६। सम्+आमन्ति - भर्तृहरिः ।
आवृत्ति. ४२वी, निश्चय ४२वी- तं हि सूत्रकाराः | म्लास्नु त्रि. (म्लै+स्नु) ४२मायो, पात थयेद, इश. समामनन्ति ।
थये. म्नात मि. (म्ना+क्त) या६ , अभ्यास. ४३सो, | म्लिष्ट त्रि. (म्लेच्छ+क्त नि.) अस्पष्ट वाय. जोबनार, વારંવાર ગોખેલું.
| निवाj. (न.) अस्पष्ट वाय, ससम्य. For Private & Personal Use Only
www.jainelibrary.org
Jain Education International