________________
१७३६ शब्दरत्नमहोदधिः।
[मोहनिद्रा-मौर्वी मोहनिद्रा स्री. (मोहजनिता मोहस्य वा निद्रा) | मौच न. (मौच्+अण) अj. अंधविश्वास.
| मौज त्रि. (मुञ्जस्येदं, मुञ्+अण्) मुं४ घासन मोहनी स्त्री. (मुह्यत्यनया, मुह + ल्युट् + ङीष्) पोई नामे पहुं, मुं४थी बने. us, 42पत्री वनस्पति.
मौजी स्त्री. (मुञ्+अण्+डीप) मुं४ चासनी. 20 मोहरात्रि स्त्री. (मोहस्य रात्रिः) साना ५यास. वर्ष भेजसा-होश. थतो प्रसय, न्माष्टमी..
मौजीबन्ध पुं., मौजीबन्धन न. (मौज्याः मेखलाया मोहशास्त्र न. (मोहोत्पादकं शास्त्रम्) भी, २२त्रमा बन्धो यत्र/मौज्याः बन्धनम्) 64नयन-नाइवानो પેદા કરે તેવું શાસ્ત્ર.
संस्७२. मोहास्त्र न. (मोहस्य अस्त्रम्) व्यरित.6५२ यावामi. मौढ्य न. (मूढस्य भावः कर्म वा व्यञ्) भूढ५j, આવે તે મુગ્ધ બની જાય એવું અસ્ત્ર.
मोरपास, छो४२मत. मोहित त्रि. (मुह+क्त) मरायेद, विड्वाण, माइष्ट, मौण्ड्य न. (मुण्डस्य भावः ष्यञ्) भूउिया. ફોસલાવેલ, મુગ્ધ કરેલ.
मौत्र न. (मूत्रस्येदम् अण्) भूत्रनी मात्रा. मोहिन् त्रि. (मुह+घिनुण) मोड पाउना२, भो॥२७. मौदकिक पुं. (मोदक+टक्) aas. मोहिनी स्त्री. (मुह+णिनि+ङीप्) मनोpिs0. स्त्री, ते. मौद्गल्य पुं. (मुद्गलस्यापत्यं, मुद्गल+ष्यञ्) ते. नामना
नामनी मेअप्स.२१. (मोहयति सौन्दर्यादिना, भुनि. मुह+णिच्+णिनि+स्त्रियां ङीप्) अमृतमंथन ले | मौद्गीन न. (मुद्गानां भवनं क्षेत्रं, खञ्) भा वाय દૈત્યોને મોહ પમાડવા માટે વિષ્ણુએ સ્ત્રીરૂપે લીધેલો | તેવું ખેતર.
અવતાર, મદિરા, એક જાતનું ફૂલઝાડ, ચમેલીનું ફૂલ. | मौन न. (मुनेर्भावः, मुनि+अण्) यूप. २२j, भोaj मौकुलि, मौदली, मौदगली पुं. (मुद्गला इञ्) 11.30 __ नलित- मौनं सर्वार्थसाधनम् । डोह ईश्व वो-स्तम्बाडम्बरमूकमौकुलिकुल: क्रौञ्चावतोऽयं गिरिः ___ मौनं त्यज । भने, ताणु भारी- मौनं समाचर । उत्तर० २।२९।
मौनमुद्रा स्त्री. (मौनस्य मुद्रा) भौन. राणवानी ६२७.. मौक्तिक न. (मुक्ता+ठक्) भोती. -मौक्तिकं न गजे | मौनव्रत न. (मौनमेव व्रतम्) यू५. २४-0. प्रति... गजे-सुभा० ।
मौनिन् पुं. (मौनमस्त्यस्य इनि) भनि. (त्रि.) यूप मौक्तिकप्रसवा, मौक्तिकशुक्ति, मौक्तिकशुक्तिका રહેનાર, નહિ બોલવાની પ્રતિજ્ઞાનું પાલન કરનાર.
स्त्री. (मौक्तिकस्य प्रसवा/मोक्तिकानां शुक्तिः। | मौनेय पुं. (मुनेरपत्यं पुमान्, मुनि+ढक्) त. नमन मौक्तिकानां शुक्तिका) मोतीन छी५...
गन्धर्व. मौक्य न. (मूकस्य भावः, मूक+ष्यञ्) youj, मौरजिक त्रि. (मुरजस्तद्वादनं शिल्पमस्य ठक्) न२ ___ मौन.
વગાડનાર, તબલાં વગાડનાર. मौख त्रि. (मुखस्येदं, मुख+अण्) मुमन, भुज संधी. मौर्खा न. (मूर्खस्य भावः, मूर्ख+ष्यञ्) Fus, भूत, मौखरि पुं. (मुखर+इञ्) मे. जुगनु नाम- पदे पदे __ मौखरिभिः कृतार्चनम्-का० ।।
मौर्य पुं. (मुराया अपत्यम्, मुरा+ण्य) भौयवंश-यंद्रगुप्तथी मौखर्य न. (मुखरस्य भावः, मुखर+ष्ण्य) वायाmuj, सन. थयेट २०% सोनी में A- मौर्ये नवे राजनि
अग्रेस२५, रूठ. भारोप, भानहानि.. मुद्रारा० ४।१५। -मौर्यैर्हिरण्यार्थिभिरर्चा प्रकल्पितामौखिक त्रि. (मुखस्येदं मुख+ठक्) भुपर्नु, भुज संबंधा. महा० । मौख्य न. (मुख्यस्य भावः, मुख+ष्यञ्) पूर्ववर्तित्व, | मौर्यपुत्र (पुं.) योवाशमा हैन. ताथ.७२ मडावी.२२वामीन મુખ્યપણું.
सातमा गाधर.. मौग्ध, मौग्ध्य न. (मुग्धस्य भावः, मुग्ध+अण्/मुग्ध+ मौर्वी स्त्री. (मूर्वाया विकारः, मूळ+ अण्+ ङीप्) धनुषनी
ष्ण्य) भुध, भोnus, भूता, सरता, वय, होश- मौर्वीकिणाङ्को भुजः-शकुं० १।१३। -मौर्वी सौंध्य.
__धनुषि चातता-रघु० १।१९। भे.१२.२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org