________________
मोचन-मोहना शब्दरत्नमहोदधिः।
१७३५ मोचन न. (मुच्+ ल्युट) छो, भुस्ति, १५, ४५.. | मोदयत् त्रि. (मुद्+णिच्+शतृ) ७ ५भाउतुं, मुश मोचन, मोचयितृ त्रि. (मोचयति, मोचि+ल्यु/मुच्+णिच् __ तृच्) छोउन८२, त्या ४२८२, स्वतंत्र ४२नार.
मोदयन्ती, मोदयन्तिका स्री. (मुद्+णिच्+शतृ+ङीप्) मोचनपट्टक पुं. (मोचनार्थं पट्टकम्) २५, ४ ४५७४थी. भोग, यमेवी, समो... દૂધ, પાણી ગાળી નંખાય તે.
मोदा स्री. (मोदयति अजान्, मुद्+णिच्+अच्+टाप्) मोचनी स्री. (मोचयति रोगात्, मुच्+णिच्+ल्यु+ङीप्) मोह. ભોંરીગણી, છોડાવનારી સ્ત્રી.
मोदाढ्य त्रि. (मोदेन आढ्यः) Kaj, मुशी.. मोचनीय त्रि. (मुच्-कर्मणि अनीयर्) भू. यो२५, मोदाढ्या स्री. (मोदः अजमोदस्तेन आढ्या) २१.मोह। છોડવા યોગ્ય.
वनस्पति. मोचरस पुं. (मोचस्य रसः) भोयरस..
मोदित त्रि. (मोदो हर्षोऽस्य जातः, मोद+इतच्) ४६. मोचा स्त्री. (मुञ्चति त्वचम्, मुच्+अच्+टाप्) 31, .
___ पामे, मुश थयेट. (न. मुद्+क्त) मुशी, प. शीमगो, गजान 3.
मोदिन त्रि. (मुद्+णिनि) सुजी, मुश, प्रसन्न, मानह५६. मोचाट (पुं.) uj , उसनो गर्म, यंहन.
मोदनी स्त्री. (मोदयति, मुद्+णिच्+णिनि+ङीप्) भोग, मोची स्त्री. (मुच्यते रोगो यया, मुच्+घञ्+टाप्) us
मोह, दुध, स्तूरी, महि વિશેષ.
मोरट न. (मुर्+अटन्) शबानु, भूग, भी61 २सवाको मोटक न. (मुट्+ण्वुल्) श्राद्ध पितृमीन. ala
छोड, अंडीपुष्प, सात रात्रि सुधी. २३८. दूध. માટે મૂકેલાં બે દર્ભ
(पुं. मुर+अटन्) क्षीरभो२८. वनस्पति. मोटकी स्त्री. (मोटक+स्त्रियां जाति. ङीष्) ते. नामनी ।
| मोरटा स्त्री. (मोरट+स्त्रियां टाप्) भोरव.स. એક રાગિણી.
| मोष, मोषक पुं., मोषितृ त्रि. (मुष्+घञ्/मुष्णाति, मोटा स्री. (मुट+अच्+टाप्) ५८ नमनी वनस्पति.
___ मुष्+ण्वुल/मुष्+तृच्) योरी, खूट, योर, दू.217.. मोटायित, मोट्टायित न. (मुट्+भावे घञ्, ततः बाहु.
मोषण न., मोषा स्त्री. (मुष्+ ल्युट्/मुष्+अङ्+टाप्) घञ्+क्य+क्त/मुट्+घञ् ततःबाहु. घञ् तुट+
यो२j, यो, खूट, दूंट, 61, ६, १६. क्यङ्+क्त) स्त्रीनो मे तनो भत्मिा (मेटद.
(त्रि. मुष्णाति, मुष्+ल्यु) योरनार, ढूंटना२.
मोषयित्नु (पुं.) माझt, आय.. જ્યારે નાયક-નાયિકાની વચ્ચે વાતચીત ચાલે ત્યારે
मोह पुं. (मोहनम् मुह+भावकरणादौ घञ्) भू२७।- ‘न અગર નાયિકા અન્યમનસ્ક થઈને કાન વગેરે ખોતરવા
मुञ्चामः कामानहह ! गहनो मोहमहिमा' - માંડે તે સમયે ચુપચાપ પોતાના પતિ પ્રતિ સ્નેહ
वैराग्यशत० । -मोहेनानन्तर्वरतनरियं लक्ष्यते मुच्यमानाडोवान समत) 'कान्तस्मरणवार्तादौ हृदि
विक्रम० १८ । आन्ति साधन- यज्ज्ञात्वा न पुनर्मोहमेवं तद्भावभावितः/प्राकट्यमभिलाषस्य मोट्टायितमुदीर्यते
यास्यसि पाण्डव ! -भग० ४।३५ । मानसा० द० १४९।
तितीषुर्दुस्तरं मोहाडुपेनास्मि सागरम्-रघु० १।२। हेड मोण पुं. (मुण्+अच्) सूई ३०, मे तनु म.
વગેરેમાં આત્માનું અભિમાન દુઃખ. मोद पुं. (मुद्+घञ्) , मुशी-मानंह- यत्रानन्दाश्च
मोहन पुं. (मोहयति, मुह+णिच् + ल्यु) धंतूरी, महेवन __ मोदाश्च-उत्तर० २।१२। गंध. द्रव्य, सुगंधी..
में 4. (त्रि. मुह+णिच्+ल्यु) भोड ५माउन८२, मोदक पुं. (मोदयति, मुद्+णिच्+ण्वुल्) दाई, भान.६५६,
__भो॥२.४. (न. मुह्यतेऽनेन, मुह+भावकरणादौ ल्युट) પ્રસન્નતાદાયક, વર્ણસંકર જાતિ, હર્ષ પમાડનાર, ખુશ
भैथुन, भीड पामको. धरना२.
मोहनक पुं. (मोहन+के+क) थैत्र मलिन.. मोदमोदिनी स्त्री. (मोद इव मोदति, मुद्+णिनि+डीप्) | मोहना स्त्री. (मोहयति पुष्पेण, मुह+ल्य+टाप) मेड જાંબુનું ઝાડ.
तन, स.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org