________________
१७३४ शब्दरत्नमहोदधिः।
[मैत्रेय-मोचक मैत्रेय पुं. (मित्रायाः अपत्यं ढक्/मित्रतायां साधु ढञ् । धातकीपुष्पगुडधाना-म्लसंभवम्'-भावप्र० । -अधिरजनि
वा) बुद्धदेव, मे मुनि, मित्र संबंधी, मैत्री, व[सं.७२, | मधूभिः पीतमैरेयरिक्तम्-शिशु० ११५१। જાતિવિશેષ.
मैलान्द, मैलिन्द पुं. (मिलन्द+अण् पृषो.) ममरी, मैत्रेयिक पुं. (मित्राया अपत्यं ढक्+कप्) २८%, श्रीमान्त ___ मधमाजी.
વગેરે, સમય કહેનારો પુરુષ, વર્ણસંકર જાતિ. | मोक (न.) 05 नव२न. 6॥. याम.डी. मैत्रेयिका स्त्री. (मित्रयूनां भावः कर्म वा मित्रयु+वुञ् | मोक्तव्य त्रि. (मुच्+तव्यच्) भूचा-छोउवा योग्य. ___ इत्यादेशः टाप्) मित्रनी. 4.15, मित्र राष्ट्रोम युद्ध. | मोक्तृ त्रि. (मुच्+तृच्) भूना२-छोउना२. मैत्र्य न. (मित्रस्य भावः ष्यञ्) मित्रता, होस्ती- 'प्राहुः | मोक्ष (चु. उभ. स. सेट मोक्षयति-ते/भ्वा. प. स. - साप्तपदं मैत्र्यं जनाः शास्त्रविचक्षणाः' -पञ्चतन्त्रे ।। सेट- मोक्षयति) भू, छोउ, स्वतंत्र २j, ढीलु मैथिल पुं. (मिथिलाया राजा, मिथिला+अण्) मिथिला २j, मोदी हे. नगरीनो २५%81- रघु० ११।३२। (त्रि. मिथिलायां | मोक्ष पुं., मोक्षण न. (मोक्ष्+ भावे घञ्/मोक्ष+ल्युट) भव: मिथिला+ अण) मिथिलमा थना२. भू, छोउतुं (पुं. मोक्ष्यते दुःखमनेन, मोक्ष+करणे (त्रि. मिथिलाया इदं, अण्) मिथिदान, मिथिला घञ्, मुच्+क्ति) भ२९५, मुक्ति साऽधुना तव बन्धे संबंधी.
मोक्षे न प्रभवति-का०, मेघ० ६१। -लब्धमोक्षाः मैथिली स्त्री. (मिथिलायां भवा अण्+ डीप्) सीता- शुकादयः -रघु० १७।२०। धुर्याणां च धुरो मोक्षम्रघु० १२।२९।
रघु० १७।१९। 281२), जयाव सात्यति. शनी मैथुन न. (मिथुनस्य भावः, मिथुन+अण्) अभ्यधर्म शांति. अने. ५२मानन्हनी प्राप्ति- परमान्दो मुक्तिः ।
(त्रि. मिथुनेन स्त्रीपुंसाभ्यां निर्वृत्तं अण) स्त्री पुरुषथी. कृत्स्नकर्मक्षयो मुक्तिः । . वृक्ष. કરાયેલું અભ્યાધાન વગેરે કર્મ, સ્ત્રીપુરુષનો સંભોગ- मोक्षक त्रि. (मोक्षति, मोक्ष+ण्वुल्) भूना२, छोउना२.
ति:31- मृतं मैथुनमप्रजम्-पञ्च० २।९४। . | मोक्षणीय त्रि. (मोक्ष+कर्मणि अनीयर) भू.वा. योग, 'आहारनिद्राभयमैथुनं च सामान्यमेतत्पशुभिर्नराणाम्' ___ छोउवा योग्य. -हितोपदेशे ।
मोक्षित त्रि. (मोक्ष+क्त) भू, छोउतुं. मैथुनधर्मिन् त्रि. (मैथुनमेव धर्मः यस्य धर्म+इनि) | मोक्षोपाय पुं. (मोक्षस्य मुक्तेरुपायः) मोक्षनो 60य, સહવાસી સાથે રહેનાર.
સંસારથી છૂટવાનો ઇલાજ. मैथुनवैराग्य न. (मैथुनाद् वैराग्यम्) संभोगथा विति. मोघ त्रि. (मुह+घ अच् वा कुत्वम्) नि.२ निष्प्रयो४नमैथुनिका स्री. (मैथुन+वुन्+टाप, इत्वम्) qिus at२॥ ___ 'याञ्चा मोघा वरमधिगुणे नाधमे लब्धकामा'-मेघदूते ६। भेगा, वैवाडि संबंध.
-मोघवत्तिः कलभस्य चेष्टितम-रघ० १११३९। मैधावक (न.) बुद्धि, सम४.
(पुं. मुह्यत्यस्मिन् मुह+घञ् कुत्वम्) वा3, 2. मैनाक पुं. (मेनकायां भवः, मेनका+अण्) ते नामे | मोघपुष्या स्त्री. (मोघं पुष्पं यस्याः) dime. स्त्री.
એક પર્વત. (સમુદ્ર સાથે આ પર્વતને મિત્રતા હોવાના | मोघा स्त्री. (मुह्यत्यनया, मुह+घञ् कुत्वं स्त्रियां टाप्) કારણે તેની પાંખો-ખભા અખંડિત રહ્યા, જ્યારે બીજા 21 वृक्ष, वावडिंग
પર્વતોની બંને બાજુઓ ઈદ્ર કાપી નાખી.) मोघोली (स्रो.) 43, ओट, भीत. मैनाकस्वसृ स्त्री. (मैनाकस्य स्वसा) हु, ५iddl. मोच न. (मुञ्चति त्वगादिकं, मुच्+अच्) गर्नु, ३१. मैनाल (पुं.) भ७वी, डोस
(पुं. मुच्+अच्) स.२॥ वार्नु झार, गर्नु, 13, शीमान मैनिक पुं. (मीनं हन्ति, ठक्) ॥छीम२.
3. मैन्द (पुं.) त. नामे में हैत्य. (श्री. १. तन. भारी | मोचक पुं. (मोचयति संसारात्, मुच्+णिच्+ण्वुल्) ___ ण्यो.)
मोक्ष (पुं. मुञ्चति गन्धं त्वचं वा, मुच्+ण्वुल) मैन्दहन् पुं. (मैन्दं हन्ति, हन्+टक्) श्री.¥ष्ण!, विष्.. Bण, स.२॥वी, मुष्ठ वृक्ष. (त्रि. मुञ्चति विषयान्, मैरेय न. (मिरायां देशभेदे औषधिभेदे वा भवं ढक्) | मुच+ ण्वुल) संसार भूनार, छोउना२, वैशयवाणु, मि२॥ शिनी भासव, मे. तनी ॥३- मैरेयं । मत, संन्यासी., 3mनो छो3.
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only