________________
जानुविजानु-जाया] शब्दरत्नमहोदधिः।
९०५ जानुविजानु न. तरवारन . प्र.२नु युद्ध. । जामित्र न. (जाया मित्रम्) योतिषशास्त्रमा उदा जानुसन्धि पुं. (जानोः सन्धिः) ढीयन साधी, चूं21नो. લગ્નથી સાતમું સ્થાન. सांधो.
जामित्रवेध पुं. (जमित्रस्य वेधो यस्मात्) ५५Aथी. जानुहित त्रि. (जनैः हितं परिकल्पितम् पृषो.) मनुष्ये - સાતમે સ્થાને રહેલ ચંદ્રરૂપ એક યોગ. उस..
जामिवत् न. पा.. जान्य पुं. ते नमाना में पि.
जामी स्त्री. (जाम्+इन+ङीप्) , अंगुलि. जामि जाप पुं. (जप्+घञ्) ४५, मंत्रीश्या२. (त्रि. जपतीति श६ मो.
जप्+ण्वुल-जापकः ।) ४५ ४२॥२, मंत्रीय्यार ४२ना२- जामेय त्रि. (जाम्या भगिन्या अपत्यम् ढक्) मारी४. - अथवा सर्व मेवेह मामकं जापकं फलम- | जाम्बव न. (जम्ब्वाः फलम/त्रि. जम्ब्वाः इदम) उसन महा० १२।१९९।४९।
३०- अत्यर्थं वातलं ग्राहि जाम्बवं कफपित्तजितजापन न. (जपन्+ ल्युट्) दूर ४२, ८४२j, सुश्रुते । ig, सोनु, जुनु, जुस सबंधी.
पू ७२, ४५- मुच्यते सर्वपापेभ्यो गायत्र्याश्चैव जाम्बक त्रि. (जाम्बवेन निर्वृत्तम् वुञ्) ijथी बनेल. जापनात्-संवर्तकसंहितायाम् ।
जाम्बवत्, जाम्बुवत् पुं. (जम्बोर्वर्ण: जाम्बवं तदस्यास्तीति जापिन् त्रि. (जप्+णिनि) ४५. ४२॥२.
मतुप् मस्य वः, पृषो०) ij. ठेवा अागना, जाप्य त्रि. (जप्+यत्) ४५ ४२वा योग्य.
ना पुत्र क्ष२०४- ऋक्षराजस्य पुत्रोऽत्र महाप्राज्ञः जाबाल पुं. (जबालायाः अपत्यम् अण्) सत्यजाम सदुर्जयः । पितामहसुतश्चात्र जाम्बवानिति विश्रुतः
धषि -जाबालो याजलि: पैल: करथोऽगस्त्य एव रामायणे । सभाय।' प्रसिद्ध ते. ना. स. N७. च । एते वेदाङ्गवेदज्ञा षोडशव्याधिनाशकाः-ब्रह्मवैवर्ते | जाम्बवती स्त्री. (जाम्बवत् तस्यापत्यं स्त्री अण+ङीप्) १।१६।१४४ । ते. नामर्नु, सामवेहन . उपनिषद. | ___सुवाननी पुत्री-
श्रीनी में पत्नी- लेभे जाबालि पुं. (जबालस्य अपत्यम् इञ्) ते. ना. . . जाम्बवती कन्यामृक्षराजस्य सम्मताम्-हरिवंशे ३८॥४१॥ ऋषि- ऋष्यशृङ्गो भरद्वाजश्चास्तीको देवलस्तथा ।। जाम्बवी स्त्री. (जाम्बवं तदाकारोऽस्त्यस्याः अण्+ डीप) जैगीषव्योऽथ जाबालिर्यद्धृत्वा सर्वपूजितः- નાગદમની નામની ઔષધિ. ब्रह्मवैवर्ते २१४७०।
जाम्बवौष्ठ न. (जाम्बवमिवौष्ठोऽस्य) वैध प्रसिद्ध जामदग्न्य, जामदग्नेय पुं. (जमदग्नेरपत्यं गई. यञ् એક વ્રણાદિ દાહક પીપર, બકરીનું શકતુ-લીંડી વગેરે
जमदग्नेरपत्यं ढक्) भनि बिना पुत्र. ५२शुराम.. 6५.४२.७. -पित्राज्ञया जामदग्न्येन पूर्वं छिन्नं शिरो मातुरिति । | जाम्बीर, जाम्बील न. (जम्बीरस्य फलं अण, वेदे प्रसिद्धम् -देवीभाग० २५।४१।।
रस्य वा लः) जी, चूंटनी मध्य मा. जामल न. ते नामनु मे आरामशास्त्र..
जाम्बूनद न. (जम्बूनद्यां भवम् अण्) सोनु, धतू.. जामा स्त्री. (जम् अदने अण् स्त्रीत्वम्) दुहिता-पुत्री. जाम्बूनदमय त्रि. (जाम्बूनद+मयट) सोनानु, सोनामय. जामातृ पुं. (जायां माति मिनोति मिमीते वा) मा । जाम्बूनदेश्वरी स्त्री. ते नमानी से. हेवी, ते वानु
-जामाता त्वभवत् तस्य कंसस्तस्मिन् हते युधि- स्थान. हरिवंशे ११६।२५ । सू[वत, स्वामी.
जायक न. (जयति गन्धान्तरं जि+ण्वुल्) पीसन जामातृक त्रि. (जामातृ+कन्) माऽनु, ४ा संबंधा. એક પ્રકારનું સુગંધી કાષ્ઠ, ગંધરૂપ દ્રવ્ય, પીળું ચંદન. जामातृता स्त्री., जामातृत्व न. (जामातुर्भावः तल- जायमान त्रि. (जन्+शानच्) पहा थतुं, उत्पन थतुं. त्व) मा .
जाया स्त्री. (जायतेऽस्यां जन+यक् आत्वम्) विधिपूर्व जामि स्त्री. (जम्+इन् निपातनात् वृद्धिः) मन, मुगवान ५२ वी. स्त्री- पतिर्भार्यां संप्रविश्य गर्भो भूत्वेह स्त्री- शोचन्ति जामयो यत्र विनश्यन्त्याशु तत् कुलम्
जायते । जायायास्तद्धि जायात्वं यदस्यां जायते -मनु०३।५७। हरी-दुरिता, बहु-स्नुषा, नहीनी पुनः -मनु० ९८ । पत्नी, भाया- कः संनद्धे સગોત્રા સ્ત્રી.
विरहविधुरां त्वय्युपेक्षेत जायाम्-मेघदूतम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org