________________
९०४
जाती स्त्री. (जन्+क्तिच् वा ङीप् ) भावती, अर्धनो वेसो, भवंत्री, भर्धनुं इस. जातीफला स्त्री. खांजली, जांजलीनुं आउ जातीय त्रि. ( जातौ भवः छ) भतिमां थनार, भतिनुं. जातीरस पुं. ( जात्या रस इव रसोऽस्य) रस्ताजोण. जातु अव्य. (जै क्षये जन् वा क्तुन्) अधायित्, धाय, संभावना भने गर्हा जतावनार अव्यय न जातु कामः कामानामुपभोगेन शाम्यति मनु० २ । १४ । जातु निन्दसि गोविन्दं जातु निन्दसि शङ्करम्मुग्धावबोधव्याक० ।
जातुक न. ( जातु गर्हितं कं जलमस्मात्) डींग. जातुधान पुं. (जातु गर्हितं धानमभिधानमस्य) राक्षसजातुधानाः पिशाचाश्च कुष्माण्डा भैरवादयः । कालिकास्तोत्रे ।।
शब्दरत्नमहोदधिः ।
जातुष त्रि. (जतुनो विकारः अण् सुक् च ) साजनी विहार, साजभांथी जनावे जातुषाभरणस्येव रूपेणापि हि तस्य किम् - पञ्चतन्त्र १ । १२० । जातू पुं. (जन्+ड जान् तूर्वति हिनस्ति तूर्व + क्विप् पूर्वपददीर्घ) द्रनुं 9%
जातूकर्ण पुं. ते नामना से ऋषि जातूकर्णी स्त्री. भतूर्ण ऋषिनी न्या. जातूकर्ण्य पुं. भतूर्ण ऋषिनी पुत्र. जातूष्ठिर त्रि. ( जातु कदाचित् स्थिरः वेदे षत्वम् पृषो. दीर्घश्च) वजते स्थिर.
जातेष्टि स्त्री. (जाते पुत्रजनने इष्टिः ) पुत्र उन्म पछी કરવામાં આવતી એક વેદવિહિત ઇષ્ટિ-યજ્ઞ. जातेष्टिन्याय पुं. नैमिनिखे जाउलो पितानी झरेली ઈષ્ટિથી પુત્રગત ફલસૂચક કામ્યત્વ અને નૈમિત્તિકત્વ સૂચક એક ન્યાય.
जातोक्ष पुं. (जातः प्राप्तदम्यावस्थः उक्षा टच्) युवान
બળદ (જેને સ્કંધ નીકળી આવ્યો હોય તેવો બળદ.) जात्य त्रि. (जातो भवः यत्) गुणवान, श्रेष्ठ- अतीव स ज्ञायते ज्ञातिमध्ये महामणिर्जात्य इव प्रसन्नः - महा० ५। ३३ । १२२ । प्रिय, मनोहर, सुंदर, भतिमां थनार
जात्यन्ध त्रि. (जातौ जन्मन्येव अन्धः ) ४न्मथी खांधणुं, ४न्मथी संघ - अनंशौ कलबपतितौ जात्यन्धबधिरौ तथा - मनु० ९ । २०१ । जात्यासन न. 'रुद्रयामल' ग्रंथमां शवित खेड आसन, જેથી પૂર્વ જન્મનું જ્ઞાન મેળવી શકાય છે.
Jain Education International
[ जाती - जानुप्रहृतिक
जात्युत्तर न. न्यायशास्त्रप्रसिद्ध असत् उत्तर ते भति સાધર્મ્સ- વૈધર્મ્સની વ્યાપ્તિ રહિત ભેદે ચોવીસ પ્રકારની છે અને તેવી જ રીતે અસત્ ઉત્તર પણ જાતિ દ્વારા ચોવીસ પ્રકારના છે.
जान पुं. (जन्+भावे घञ् वेदे वृद्धिः ) उत्पत्ति-४न्म
(त्रि. जनस्येदमण्) मनुष्य संबंधी.
जानक त्रि. ( जनकस्य पितुः तन्नाम नृपस्येदं वा अण्)
પિતા સંબંધી, જનકરાજા સંબંધી.
जानकि पुं. ( जनकस्य अपत्यं इञ) भारत प्रसिद्ध ते નામનો એક રાજા.
जानकी स्त्री. ( जनकस्य अपत्यं स्त्री) ४15 रामनी
0
पुत्री-रामनी पत्नी सीता मुमोच जानन्नपि जानकी न यः- शिशु० । - रक्षसा जानकी तस्य हृता भार्या बलीयसा - महा० ३।२७३ । १ । जानत् त्रि. (ज्ञा + शतृ) भातुं, ज्ञानी. जानन त्रि. (ज्ञा+ल्यु) भागतुं, ज्ञानी. जानन्ति पुं ऋग्वेदी,खोखे तर्पण ४२वा योग्य खेड ऋषि
-
जानपद पुं. (जानेन उत्पत्त्या पद्यते पद् + अप्) मनुष्य, सोडमात्र, ( जनपद एव स्वार्थे अण्- ) देश (जनपदादागतः अण्) देशमांथी आवेलजातिजानपदान् धर्मान् श्रेणी धर्मांश्च धर्मवित्मनु० ८ । ४१ । भनो ४२. (त्रि. जनपदे भवः अण) देशमां सोऽमां धनार जानपदी स्त्री. ( जनपद + अण् + ङीप् ) वृत्ति. जानश्रुतेय पुं. ( जनश्रुतेः ऋषेरपत्यम् ढक् ) वनश्रुति ઋષિનો પુત્ર, ઔચિ નામના એક રાજર્ષિ जानार्दन त्रि. (जनार्दनस्येदं अण् ) ४नाननुं, ४नार्दन संबंधी.
U
जानायन पुं. (जनस्य तन्नामकर्षेर्गोत्रापत्यम् अश्वा०
फञ्) ४न नामना ऋषिनो पुत्र. जानु न. ( जन्+ञण्) ढींयारा, घूंट- तस्य जानु ददौ
भीमो जघ्ने चैनमरत्निना - महा० ४।३२।३९ । जानुकारक पुं. (जानु+कृ+ ण्वुल् ) ते नामे सूर्यनी એક પાર્શ્વગ-સમીપમાં રહેનાર અનુચર. जानुजङ्घ पुं. ते नामनो भेड राम. जानुप्रहतिक पुं. (जानुना प्रहृतं प्रहारस्तेन निर्वृत्तम् ढक्) अनुना प्रहारथी थतुं खेड महायुद्ध
For Private & Personal Use Only
www.jainelibrary.org