________________
जनुकन्या-जानिकी
शब्दरत्नमहोदधिः।
९०१
जनुकन्या, जनुतनया, जनुसुता स्त्री. (जह्रोः | जागृ (अदा. पर. अ. सेट-जागति) uj -या निशा
कन्यातनया-सुता) गं, भागीरथी नही- अहं गङ्गा | सर्वभूतानां तस्यां जागर्ति संयमी- भगवद्गीता ।
जहनुसुता महर्षिगणसेविता- महाः० १९८।१८। जागृवि पुं. (जागृ+क्विन्) २५%1, भाग्नि- जनस्य गोपा जहनुसप्तमी स्त्री. वैशन मासनी. शु. ५क्षनी सप्तमी. | अजनिष्ट जागृविरग्निः-ऋग्वेदे ५।११।१ । यित्रानु जह्मन् न. (हा+मनिन् पृषो.) ५५..
उ. (त्रि.) गवाना स्वभाववाणु, २९ ४२नार. जा स्त्री. (जन्+ड) भाता, हियरनी बहु-२०ी, ना२. | जाग्रत् त्रि. (जागृ+शतृ) भाग- एवं स जागत त्रि. (जगती छन्दोऽस्य अण) (जगत्यां पृथिव्यां जाग्रत्स्वप्नाभ्यामिदं सर्वं चराचरम्-मनु० ११५७ ।
भवः अण) तीछे संबंधी मंत्र वगेरे, पृथ्वी सावधान, प्रमाही, शभान. 6५२ थनार. (न.) ते. नामनो. “समवह'नो जाग्रिया स्त्री. (जागृ+भावे शः रिङादेशः) ij, भाग.
२९. जागर . (जागृ भावे घञ् गुणः) j, Sat जाधनी स्त्री. (जघनस्य समीपं शैषिकोऽण्+डीप्) सण
भावस्था, २५- स्वकृतान् निहन्ति शपथान् । क्षुधार्तश्चात्तुमभ्यगाविश्वामित्राः श्वजाघनीम् - जागरदीर्घा निशा सुभग! -आर्यास० ३६०। समस्त मनु० १०।१०८। वस्तु ३५. अन्त:5२९॥नी. मे.वृत्ति, (करणे / जाङ्गल पुं. (जङ्गले भवः जङ्गलप्रायो वा अण्) समय, घञ्) क्य-अन्त२.
वनप्राय, गदी, गरम थना२. (न.) ncl. जागरक त्रि. (जागृ+ण्वुल गुणः) MIR, 1०।२५॥ પશુનું માંસ, જંગલનું પ્રાણી. (.) જેમાં પાણી અને २नार:
ઘાસ અલ્પ હોય અને તાપ ઘણો હોય તેવો દેશजागरण न., जागरा स्त्री. (जागृ भावे ल्युट/जागृ+अ) स्वल्पोदकतृणो यस्तु प्रवातः प्रचुरातपः । स ज्ञेयो निद्रारतिय - रात्रिजागरणात् श्रान्ताः जाङ्गलो देशः बहुधान्यादिसंयुतः ।। -भावप्र० । सौधुग्निः समतीत्य तान्-महा० ३।१२६।१२ । 1॥२९, કપિંજલ નામનું પક્ષી. ઉજાગરો કરવો.
जाङ्गलपथिक त्रि. (जङ्गलपथेनाहतं गच्छति वा ठञ्) जागरित न. (जागृ+क्त) २५-निद्रानो अभाव, જંગલને માર્ગે આણેલ, જંગલને માર્ગે જનાર.
दियो द्वारा विषयोन, धन, (त्रि.) गेj.. जागलि पुं. (जङ्गल+इञ्) २२51, मंत्र वगेरे 43 जागरितस्थान पुं. (जागरितं स्थानमस्य) वहातमत | विष तार-२, सप ५४3नार.. પ્રસિદ્ધ વૈશ્વાનર આત્મા.
जाङ्गली स्त्री. (जङ्गल+स्त्रियां ङीष्) पिं०४८ पक्षिा. जागरितान्त पुं. (जागरितस्य अन्तः तत्र विज्ञेयः) | जागुल न. (गम्+पङ् लुक्+डु पृषो० दीर्घः) २, જાગ્રત અવસ્થામાં જાણવા યોગ્ય.
सि.न३८. जागरित, जागरिन् त्रि. (जागृ शीलार्थे तृच्/त्रि. जागुलि, जागुलिक पुं. (गम् यङ् लुक् डुलि
जागृ+णिनि) ना२, गवाना स्वभावauj. | जाङ्गुली विषविद्या तामधीते वेद वा तया दीव्यति जागरिष्णु, जागरूक त्रि. (जागृ+इष्णुच्/जागृ+ऊक) वा ठञ्) विषवैध, ॥२31, वाही-सर्प 4531२.
नार, २९॥ ४२८२, गवाना स्वभाववाणु- | जागुली स्त्री. (जानुलस्य विषस्येयम् अण्) विविधा, वर्णाश्रमावेक्षणजागरूक:-रघु० १४।८५।
२. उतारवानी विद्या. जागर्ति स्त्री. (जागृ+भावे क्तिन्) २९, गत. जानि त्रि. (जङ्घायां भवः तस्या इदं वा इञ्) आंधी जागा स्त्री. (जागृ+क्यप् गुणः) २५, गत. थनार, ॐघ-साथ संबंधी.. जागुड पुं ते. नामना. मे. हेश- जागुडान् रामठान् । जाचिक त्रि. (जङ्घाभ्यां जीवति वेतना० ठञ्) होउनार,
मुण्डान् स्त्रीराज्यानथ तङ्गनान्-महा० ३।५१।२४ । हूतर्नु, 51म. ७२नार, सूस. -जाङ्गलस्था जाछिकाश्च (त्रि.) 0.3 शिम २३२, गुरु देशम थना२. | श्वानस्ते राजसा मताः- भोजराजकृतयुक्तिकल्पतरौ । (न. जगुडे भवः अण्) स२- अभिचैद्यमगाद् रथोऽपि Giz, (पुं.) श्री.रीनु वृक्ष. शौरेरवनिं जागुडकुङ्कुमानभितीव्रः-शिशु० २० । ३। | जानिकी स्त्री. (जाधिक+ङीष्) 6250.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org