________________
९०२
जाङ्घिनी स्त्री. साथण, अंध, अंधा. जाजलि पुं. ते नामना खेड ऋषि जाजिन् त्रि. (जज् + णिनि) युद्ध रवाना स्वभाववाणी, शूरवीर.
जाज्वल्यमान त्रि. (भृशं ज्वलतीति, ज्वल् + यङ् + शानच् ) हेद्दीप्यमान- जाज्वल्यमानं तेजोभी रविविम्बमिवाम्बरात् ।
जाझालि, जाटलि पुं. खेड भतनुं झाड. जाटालिका स्त्री. डार्तिस्वामीनी अनुयरी खेड मातृडा. जाटासुरि पुं. (जटासुरस्यापत्यं पुमान् इञ् ) ४२ासुरनो
शब्दरत्नमहोदधिः ।
पुत्र.
जाटिलिक पुं. (जटिलिकायाः अपत्यं अणू) रिसिद्वानो पुत्र.
जाठर पुं. (जठरे भवः अण्) ४४राग्नि, पेटमा रहेस अग्नि, डार्तिऽस्वामीनो खेड अनुयर (त्रि. जठरस्येदं अण्) ४४२ संबंधी, पेट संबंधी.
जाठ त्रि. (जठरे भवः ञ्य) पेटभां थनार रोग वगेरे. जाडार पुं. (जडस्य अपत्यं वा आरक्) ४उनो पुत्र. जाड्य न. ( जडस्य भावः ष्यञ् ) ४उता, ४३प
भूत- जाड्यं धियो हरति सिञ्चति वाचि सत्यम्भर्तृहरिः, विना जाड्यानुभूतिं न कथञ्चिदुपपद्यतेपञ्चदशी ६ । १६ । जाड्यारि पुं. (जाड्यस्य अरिः) जीभेरुं. जात त्रि. (जन्+कर्त्तरि क्त) उत्पन्न थयेस, व्यस्त - जातोऽस्मि तेन जनबान्धवदुः खपात्रम् - कल्या० ३८ । प्रगट थयेस, ४न्भेस - कोऽर्थ पुत्रेण जातेन यो न विद्वान् न धार्मिकः - हितो० १।१४। (न. जन्+भावे क्त) ४न्म, समूह निःशेषविश्राणितकोशजातम्रघु० ५ ।१; - अयि जात ! कथयितव्यं कथय
उत्तर० ४ ।
जातक त्रि. ( जात + स्वार्थे क) उत्पन्न थयेल, जाजड़ना शुभाशुभ निहाय ग्रन्थ-भडे- ''भताभृत', 'भततरंगिणी' वगेरे, व्यस्त, सुंदर, (पुं. जातं जन्म तदधिकृत्य कृतो ग्रन्थः अण् संज्ञायां कन्) डोरातंत्र, (जात+क) भिक्षु.
जातकचक्र न. (जातकस्य शुभाशुभसूचकं चक्रम्) પેદા થયેલ મનુષ્યનું શુભાશુભ દેખાડી આપનારું
15.
जातकर्मन् न. ( जाते सति यत् कर्म ) भतभ, पुत्रभन्स નિમિત્તે પિતાએ કરવાનો એક સંસ્કાર.
Jain Education International
[जाङ्गिनी - जाति
जातदन्त त्रि. ( जाताः दन्ताः यस्य) भेने छांत गेला होय ते..
जातप्रत्यय त्रि. ( जातः प्रत्ययो यस्य) भेने भारे श्रद्धा વિશ્વાસ બેઠો હોય તે, જેને ખાત્રી થઈ હોય તે. जातमर्ष त्रि. ( जातः मर्षः यस्य) अपायमान-गुस्से थयेस.
जातमात्र त्रि. ( जात एव) ताभुं भन्भेस, तरतनुं ४न्भेस
- जातमात्रं न यः शत्रुं रोगं च प्रशमं नयेत् पञ्चतन्त्रम् । जातरूप न. ( जातं प्रशस्तं जात + प्राशस्त्ये रूपप्, जातं रूपं, जातस्य रूपं वा ) सोनुं -अप्याकरसमुत्पन्ना मणिजातिरसंस्कृता । जातरूपेण कल्याणि ! न हि संयोगमर्हति ।। मालवि० ५। १८ । न जातरूपच्छदजातरूपता - नै० १ । १२९, उत्पन्न थयेयुं सुंदर ३५, उत्पन्न थयेसनुं भवन ३५. (पुं. जात+रूपप्) धन्तूरी (त्रि. जातं रूपमस्य) भेनुं ३५ ययुं होय ते, उपवाजु.
जातरूपमय त्रि. ( जातरूप + मयट् ) स्वएभिय, सोनानुं, સોનામય.
जातविद्या स्त्री. (जाते निष्पन्ने होमादौ विद्या, विद्यतेऽनया विद्या प्रायश्चित्तज्ञापिका वाक्) होम वगेरे धर्म गया પછી પ્રાયશ્ચિત્તબોધક એક વાક્ય, જન્મેલાને જાણનાર. जातवेद पुं. (जातं वेत्ति) अग्नि चित्रवृक्ष. जातवेदस् पुं. (जातं सद्योजातं विन्दति प्राप्नोति विद्
लाभे असुन्) अग्नि, वेदास्त्वदर्थं जाता जातवेदास्ततो ह्यसि - महा० २।३१।४१ । चित्र वृक्ष, परमेश्वर, सूर्य. (त्रि.) मेलाने भनार बुद्धिमान, धनवान.
जातवेदस त्रि. अग्नि संबंधी, सूर्य संबंधी शित्र વૃક્ષ સંબંધી.
जातवेदसी स्त्री. (जातवेदस् + ङीष् ) पार्वती. जातापत्या स्त्री. (जातं अपत्यं यस्याः) भेने छोडरां પેદા થયેલ છે તે સ્ત્રી.
जातायन पुं. (जातस्य गोत्रापत्यम् फञ् ) भत ऋषिनो गोत्र.
जाति स्त्री. (जन् + भावकरणादौ क्तिन्) ४न्म, भत,
બ્રાહ્મણ-ક્ષત્રિય-વૈશ્ય-શૂદ્ર અને મહાશૂદ્રમાંથી પ્રત્યેક, वंश, परंपरा, धर्मलेह, व्या२शशास्त्रप्रसिद्ध नरનારી-નાન્યતર જાતિમાંથી પ્રત્યેક, વેદશાખાનો એક ભેદ, ન્યાયશાસ્ત્રપ્રસિદ્ધ સાધર્મ્સ અને વૈધર્મવાળી
For Private & Personal Use Only
www.jainelibrary.org