________________
९००
शब्दरत्नमहोदधिः।
[जवन-जह्न
जवन न. (जु+भावे ल्युट) वेग, त्वरित गति, (त्रि.) | शिशु० ११३७. (चुरा. उभय. स. सेट-जसयति+
त्वरित तिवाणु.. (पुं. जु +युच्) वेग वेगवाणी जासयते) १३ २५ो, भारी नMg, सना६२ ४२वो, કોઈ દેશ, એક જાતનો શિકારી મૃગ, વેગવાળો ઘોડો- ति२२७१२. (भ्वा. पर. स. सेट-जसति) मन अपायाज्जवन रश्चै: शाम्बबाणप्रपीडित:- महा०
७२, ४. ३।१६।१६ । मे. स्वेच्छाति, २७ देश, घोडो.
जसु पुं. (जस+उन्) मायुध, हथियार.. जवनाल न. (जवनायालति पर्याप्नोति अल+ अच्) जसुरि पुं. (जस्यते मुच्यते हन्यते वाऽनेन जस+उरिन्) __ तनु धान्य, वार.
__4. (त्रि.) पी. पामेल, क्षययुत. जवनिका स्त्री. (जवनं वेगेन प्रतिरोधनमस्त्यस्याः ) ५७६),
जस्वन् त्रि. (जस्+वनिप्) ५क्षय-न॥२॥ ४२ ॥२. छात, य:- नरः संसारान्ते विशाति यमधानी
जहक पुं. (हा+क्वुन् द्वित्वं च) डास, समय, सपनी जवनिकाम्- भर्तृ० ३।११२ ।
यजी. (त्रि.) , त्याला, त्या 5२नार, निमोडी. जवनी स्त्री. (जूयते आच्छाद्यतेऽनया जु+ल्युट्+ङीष्) | जहका स्त्री. संयनी-ओय. ઉપરનો અર્થ જુઓ, તે નામની એક ઔષધિ, વેગવાળી
जहत् त्रि. (हा+शत) छोउ, त्याग ४२तुं. स्त्री, यवननी स्त्री.
जहत्स्वार्था स्री. (जगत् स्वार्थो याम्) ते. नमानी से जवस् पु. (जु+असुन्) वेग.
सक्षu. (ने, 'सक्षसक्षu' ५५ ४३ ) तभi. जवस न. (जूयते भक्ष्यार्थं प्राप्यते गवादिभिः जु+कर्मणि
પદો સ્વ અર્થનો ત્યાગ કરે પરંતુ એક એવા અર્થમાં असच्) घास.
પ્રયોજાય છે કે જે કોઈ ને કોઈ પ્રકારે મુખ્યાર્થથી जवा स्त्री. (जु+अच्) ते नामनु मे. पुष्प-सू६ वृक्ष
संचित. डोय- जहति पदानि स्वार्थं यस्यां सा अनुवनं वनराजिवधूमुखे बहलरागजराधरचारुणि
जहत्स्वार्थां-यथा-मञ्चाः क्रोशन्तीति, यथा वा शिशु०६।४६.
आयुघृतमित्यादौ । जवादि न. मे २नु सुगंधी द्रव्य.
जहदजहल्लक्षणा स्त्री. (जहच्च अजहच्च स्वार्थो यां जवाधिक पुं. (जवेन अधिकः) अत्यंत वेगवायो घो.
तादृशी लक्षणा) ते. नामनी में सक्षu- यत्र (त्रि.) अत्यंत वेगवा.
वाच्यैकदेशत्यागेनैकदेशान्वयस्तत्र जहदजहती लक्षणा । जवानिल पुं. (जवयुक्तः अनिल:) अत्यंत. nunो
यथा- सोऽयं देवदत्त इत्यादौ, अयमात्मा तत्त्वमसि वायु, तीनी. 4.
श्वेतकेतो ! (छान्दो. ६/८/७). जवापुष्प पुं. (जवायाः पुष्पम्) सूद ना. ८. आ3जवापुष्पश्रेणीरुचिरुचिरपादाम्बुजतलम्-हंसदूतम्, .
जहल्लक्षणा स्त्री. (जगती लक्षणा) जहल्लक्षणा-जहत्स्वार्था
सक्ष. सकाञ्जिकं जवापुष्पं भृष्टं ज्योतिष्मतीदलम्वैद्यकचक्रपाणीसंग्रहे ।
जहा स्त्री. (जहाति हा+श) 3. नामनी वनस्पति. जविन् त्रि. (जव+णिनि) वाणु- समकालमिर्षु
जहानक पुं. (हा शीलार्थे शानच् संज्ञायां कन्) प्रलय. क्षिप्तमानीयान्यो जवी नरः- याज्ञवल्क्ये २।२११ ।
जहिजोड अव्य. (अहि जोड इत्युच्यते यस्यां क्रियायाम्) (पु.) Biz, घोडा.
‘ત્યાગ કર અને જોડ' એમ જે કહેવાય તે ક્રિયા. जविन पुं. (जव+इनन्) 1.53 नामानुभे. वृक्ष.
जहिस्तम्भ अव्य. (जहि स्तम्भ इत्युच्यते यस्यां जविष्ठ त्रि. (जव+ इष्ठन्) अत्यंत वेगवाj.
क्रियायाम्) 'त्या ४२. अने. थंभाव' अभ.४ वाय, जवीयस् त्रि. (जव+ ईयसुन्) सत्यंत. वेगवाणु.
तेय. जष् (भ्वा. उभय. स. सेट-जषति+जषते) 4. १२वी,
जहु पुं. (जहातीति हा+उन् द्वित्वम्) पास, दुवंशमा भारी नागg.
પેદા થયેલ તે નામનો એક રાજા. जंस (चुरा. उभय. स. सेट-जंसयति+जंसयते) २क्षाए। | जहनु पुं विष्ण, भरतवंशमi पहा थयेद सभी. २j, जया.
રાજાનો તે નામનો પુત્ર, ભાગીરથી નદીનો પિતાजस् (दिवा. पर. स. सेट-जस्यति) छूटुं ४२, भुत. जह्रोः कन्यां सगरतनयः स्वर्गसोपानपङिक्तम्
२j, छो. भू.j - निजौजसौज्जासयितुं जगद्रुहाम्- मेघदूतम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org