________________
जलेज - जव]
जलेज न., जलेजात न. त्रि. (जले जायते जन+ड) भल, पहूम (त्रि.) पासीमा उत्पन्न अनार. जलेन्द्र पुं. (जलस्य इन्द्रः) वराहेव, महादेव, भ नामनो खेड यक्ष, मोटो छरियो - जलेन्द्रः पुंसि वरुणे जम्भले च महोदधौ मेदिनी ।
शब्दरत्नमहोदधिः ।
जलेन्धन पुं. ( जलान्येवेन्धानि यस्य) वाडवाग्नि, सूर्यવીજળી વગેરેનું તેજ.
जलेभ पुं. ( जलजातः इभः) पाशीनो हाथी. जलेभी स्त्री. (जलेभ स्त्रियां ङीष्) पासीनी हायशी जलेयु पुं. पुरुवंशी रौद्राश्य रामनो पुत्र. जलेरुह न. ( जले रोहति रुह् +क) पाशी मां अनार उमज वगेरे. (त्रि.) पाशी मां उगनार.
जलेरुहा स्त्री. सुटुम्बिनी नामनुं वृक्ष जलेला स्त्री. अर्तिस्वामीनी अनुयर ते नाभे खेड मातृडा.
जलवाह पुं. (जले तोयाभ्यन्तरे वाहो गतिरस्य) पाशीमां
ડૂબકી મારી પાણીમાં પડેલ પદાર્થ ખોળી કાઢનાર. जलेश पुं. ( जलस्य ईशः ) व२श, समुद्र, वरसना लेहे
કરીને જલાધિપ સૂર્ય વગેરે ગ્રહ, जलेशय पुं. (जले शेते शी+अच्) विष्णु, महादेव, माछ (त्रि.) पाणीमा सुनार, पाशीमा रहेनार. जलेश्वर पुं. (जलस्य ईश्वरः ) वरुण, समुद्र- भीमोद्भवां
प्रति नले च जलेश्वरे च नैषधीयम् । जलोका स्त्री. (जलम् ओको यस्याः ) पाशीनो खेड साथ, जो..
जलोच्छ्वास पुं. (जलान्युच्छ्वसन्ति एभिः उद्+श्वस्+ घञ) वधी गयेला पाशीने नीडजवानी मार्ग, नीड, પાણીનું છલકાઈ જવું તે, વધારાના પાણીનું ચારે બાજુ વહેવું તે. जलोदर पुं. (जलप्रधानमुदरं यस्मात् ) ४६२ नामनी પેટનો એક રોગ.
जलोद्धतगति स्त्री. जर अक्षरना पहवाणी ते नामनो એક છંદ.
जलोद्भव त्रि. (जले उद्भवोऽस्य) पाशी मां उत्पन्न थनार. (पुं.) हिमालय पासे खावेस रोड हेश. जलोद्भवा स्त्री. (जले उद्भवोऽस्याः) लघुब्राह्मी नामनी वनस्पति.
जलोद्भूत त्रि. (जले उद्भूतः) पाएशीयां उत्पन्न थयेस. जलोद्भूता स्त्री. (जले उद्भूता) खेड प्रहारनी क्षुप वनस्पति.
Jain Education International
८९९
जलोरंग पुं. (जलस्य उरगः) खेड भतनो पासीनो
साथ.
जलोरगी स्त्री. (जले उरगीव दीर्घत्वात् विषवत्वाच्च पृषो.) ४५.
जलौकस् त्रि. (जलमाको वसतिर्यस्य) पाशीमा रहेनार - बालः स्तनात् पिबति दुग्धमसृग विहाय । त्यक्त्वा पयो रुधिरमेव न किं जलौका:- भरतः । जलौकस पुं., जलौकसी, जलौका स्त्री. ४णो. जल्प् (भ्वा. पर. स. सेट जल्पति) जोसवं, हेवु, जजवु, जडवु -अविरलितकपोलं जल्पतोरक्रमेण, नारि जित्वा विकत्थन्ते न च जल्पन्ति दुर्वचःमहा० ७ । १४६ । १२ । अनु + जल्प ह्या पछी उत्तर खापवो ते. अभि+जल्प सामे हे ते. प्रति + जल्प् प्रत्युत्तर आपको ते. वि + अति +जल्य् अन्योन्य સામસામા કહેવું તે.
जल्प पुं. ( जल्प् + भावे घञ्) हेवु, जोस -इति प्रियां वल्गु विचित्रजल्पै:- भाग० १।७।१७ । जडजडवु, પારકા મતનું ખંડન કરી પોતાના મતને સ્થાપવા રૂપ विभिगीषुनी वातयीत- यथोक्तोपपन्नश्छल जातिनिग्रहस्थानसाधनोपालम्भो जल्प:- गौतमसूत्रे । जल्पक त्रि. ( जल्प + ण्वुल्) जोसनार, बडनार, उंबर
કરનાર, નહિ બોલવાનું બોલના૨. जल्पन त्रि. (जल्प् + ल्यु) जोसनार - किं मिथ्याशतजल्पनेन सततं रे वक्त्र ! रामं वद- उद्भटः । (न. जल्प्+ ल्युट्) उंथन, जडवु, जडजडवु
जल्पाक त्रि. ( जल्प् + षाकन्) जोवनार-वायास. जल्पाकी स्त्री. ( जल्पाक + स्त्रियां ङीष्) जडु जोसड़ी वातोरिया स्त्री जल्पाकीभिः सहासीनः स्त्रीभिः - भट्टः ७१९ ।
जल्पित त्रि. (जल्प्+कर्मणि क्त) जोसेस, डडेल, जडेल. (न.) जोसवु, उडेवु, जजडवु
जल्पितृ, जल्पिन् त्रि. ( जल्प् + तृच् / जल्प् + णिनि) जोसनार, अनार, जड़नार.
जल्हु पुं. (दह+हु पृषो.) अग्नि जव पुं. (जु भावे अप्, कर्त्तार अच्) वेग, वेगथी छोडी ४नार दूत- जवो हि सप्तेः परमं विभूषणम्भर्तृ० ३।१२१, जवेन पीठादुदतिष्ठदच्युत: - शिशु० १ १२, जवेन कण्ठं सभयाः प्रपेदिरे - शिशु० (त्रि.) वेगवानुं, ત્વરિત ગતિવાળું,
For Private & Personal Use Only
www.jainelibrary.org