________________
भृण्डि -भेड़ शब्दरत्नमहोदधिः।
१६३७ भृण्डि (स्त्री.) २२, भोटु.
| भृशपत्रिका स्री. (भृशाणि पत्राण्यस्याः कप टाप् इत्वम्) भृत त्रि. न. पुं. (त्रि. भृ+कर्मणि क्त/न. भृ+भावे | जानु, जाउ.
क्त/पुं. भृ+क्त) (भ.२५५५४ ४३८, ५२॥२ माघी | भृशम् अव्य. (भृश्+वा. कमु.) अत्यन्त -तमवेक्ष्य पास, धा२९॥ ४२८. (पुं.) ६.स., नो७२- रुरोद सा भृशम्-कुमा० ४।२५। -चुकोप तस्मै स उत्तमस्त्वायुधीयो यो मध्यमस्तु कृषीवलः । अधमो | भृशम्-रघु० ७।१७० । -रघु शं वक्षसि तेन ताडितः
भारवाही स्यादित्येवं त्रिविधो भृतः-मिता० । रघु० ३।६१। वारंवार सा. भूतक, भृतिभुज त्रि. (भृतं भरणं वेतनमुपजीवति, भशादि पं. (भशः आदिर्यस्य) पाशिनीय व्या७२४॥
भृत+कन्/भृतिं वेतनं भुङ्क्ते, भुज+क्विप्) ५०॥२. प्रसिद्ध थे. शा . स च-भृश, शीघ्र, चपल, 45 वनार या७२ 3 भठू२- तथा चतुर्भिर्भूतकः । मन्द, पण्डित, उत्सुक, सुमनस्, दुर्मनस्, अभिमनस्, परीक्ष्यते श्रुतेन शीलेन कुलेन कर्मणा-गारुडे ११२ अ० । उन्मनस्, रहस्, रोहत्, रेहत्, संश्चेत्, तृपत्, शश्वत्, भृतकाध्यापक पुं. (भृतकश्चासौ अध्यापकश्च) ५॥२ ।। भ्रमत्, वेहत्, शुचिस्, शुचिवर्चस्, अन्तर, वर्चस्,
ASHuवना२ -'भृतकाध्यापको यस्तु भृतकाध्या- | ओजस्, सुरजस्, अरजस्-एते भृशादयः । पितस्तथा' -मनु० ३।१५६।।
| भृषद् स्त्री. (दृषद् पृषो.) ५थ्य२-शिवा. भृतकाध्यायिन् पुं. (भृतकः अध्यायी) ५॥२ भाषी भृष्ट त्रि. (भ्रस्ज्+क्त) मुंठेस, शद.. ભણનાર, પગાર દઈ શીખનાર.
भृष्टयव पुं. (भ्रष्टश्चासौ यवश्च) 3. 4. भृति स्त्री. (भ्रियतेऽनया, भृ+क्तिन्) ५॥२, मूल्य- भृष्टान्न न. (भ्रष्टं च तत् अन्नं च) श.3j सना.
पण्यमूल्यं भृतिस्तुष्ट्या स्नेहात् प्रत्युपकारत:- भृष्टि स्त्री. (भ्रस्ज+भावे क्तिन्) २j, y४, सूनीमिताक्षरा । भदूरी.. (स्त्री. भृ+ भावे क्तिन्) म२५- 68°3 पाय- यो. पोष, धा२९.
भृ (क़्या. प. सक. सेट-भृणाति) y०४j, शेsj, भृत्य पुं. (भ्रियते, भृ+क्यप् तुक् च) (स, ना.४२. |
| ति२२७२, निंह, म६६ ४२वी., धा२४१- पो१४. ४२j. (त्रि. भृ+क्यप् तुक् च) म२५५ोष९. ४२व यs, | भेक पुं. (बिभेति, भी+कन् कस्य नेत्वम्) हेठीધારણ કરવા યોગ્ય.
संवृणुतेऽद्रीनुदधिनिदाघनद्यो न भेकमपि-आर्यास० भृत्यता स्त्री., भृत्यत्व न. (भृत्यस्य भावः तल+टाप्- | ४५१। मेघ -पङ्क निमग्ने करिणि भेको भवति त्व) नोरी, या४२५, हासो हासत्व.
मूर्धगः । भृत्यभरण न. (भृत्यस्य भरणम्) नो३२या २र्नु, पोषरा | भेकट, भेकनि पुं. (भेक इव टलति, टल्+ड) मे કરવું, પોષણ કરવા યોગ્યનું પોષણ.
तनुं भा७९. भृत्यभर्तृ, भृत्यशालिन् त्रि. (भृत्यस्य भर्ता/भृत्यैः | भेकपर्णी स्त्री. (भेक इव पर्णमस्याः ङीप्) भए5५७
शालते, शल्+इनि) पोष। ४२वा योग्यनु पोषए. वनस्पति- भेकपर्णीरसेनैव गुञ्जाद्वयवटी हिताम्કરનાર, નોકરચાકરને પોષનાર, પોષણીય વર્ગથી वैद्यकरसेन्द्रसारसंग्रहे ।
भेकभुज पुं. (भेकं भुङ्क्ते, भुज्+क्विप्) सप, ४णयर भृत्रिम त्रि. (भरणाज्जातः, भृ+कि मप् च) ५२५- | ___प्राविशेष. પોષણથી થયેલ.
भेकासन (न.) तंत्रशास्त्र प्रसिद्ध में मास.न. भृमि पुं. (भ्रम्+इन् पृषो. वा सम्प्रसारणम्) .5 | भेकी स्त्री. (भेक+स्त्रियां ङीष्) भ७५७ वनस्पति,
तनो वायु, मम.j, ३२j. -'किमु चक्रभृ(भ्र)मि हेडी.. कारितागुणः' नैषधे ।
भेकुरि (स्त्री.) अप्स.२८ ३५. मे. नक्षत्र.. भृम्यश्व पुं. (भृमय इवाश्वाः यस्य) ते ना. मे. पि. भेड पुं. (भी+ड तस्यत्वं न गुणत्वं च) 4.5रो, घेटो, भृश् (दिवा. पर. अक. सेट-भृश्यति) नये ५७. ____49L, भजन, की, 2.5 षि... भृश न. (भृश्यति प्राचुर्येण वर्तते, भृश्+क/त्रि. भेडी, भेड्री स्त्री. (भेड+स्त्रियां जाति. ङीष्/भेड्र+स्त्रियां
भृश्+अस्त्यर्थे+अच्) अतिशय, अत्यन्त- भृशमाराधने | जाति. ङीष्) ५.४२, घे.टी.... यत्नः स्वाराध्यस्य मरुत्वतः- किरा० ११।४६। भेडू पुं. (भेड+पृषो.) ५.४२, घेटो.
युत.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org