________________
१६३६ शब्दरत्नमहोदधिः।
[भृङ्ग-भृष्टिका भृङ्ग पुं. (भृ+गन् कित् नुट च) (म.भ.२, मin | भृङ्गार पुं. (भृङ्ग इव ऋच्छति, ऋ+अच्) Hin.. वनस्पति- भृङ्गराजः केशराजो भृङ्गः पतग मार्दवम्- ___ (पुं. बिभर्ति जलम्, भृ+ आरक् नि.) सोनार्नु, ४ात्र, वैद्यकरत्नमालायाम् । २-८यमिया, सोनार्नु आरी -शिशिरसुरभिसलिलपूर्णोऽयं भृङ्गारः-वेणी० ६। જળપાત્ર, એક જાતનો કીડો, કાકાકૌવા પક્ષી. -नाद्य पश्यामि ते छत्रं भृङ्गारमथवा पुनः-मार्कण्डेयपु० भृङ्गक पुं. (भृङ्ग इव कायति, कं+क) 805वा ८।२। (न. भृङ्ग इव ऋच्छति, ऋच्) सर्विस, सोनु. ५क्षा..
भृङ्गारि स्त्री. (भृङ्गवद्वर्ण ऋच्छति, ऋ+इन्) 25 भृङ्गज न. (भृङ्ग इव जायते कन्+ड) मन, .४,
વનસ્પતિ. અગરચન્દન.
भृङ्गारिका, भृङ्गारी स्त्री. (भृङ्ग+ऋ+अण् स्वार्थे भृङ्गपर्णिका, भृङ्गपर्णी स्री. (भृङ्गपर्णी+स्वार्थे क+टाप् कन्+टाप् अत इत्वम्/भृङ्गमियति रूपेणानुकरोति, हुस्वः/भृङ्ग इव कृष्णत्वात् पण यस्याः ङीप्) l ऋ+अण+गौरा. ङीष्) क्षुद्र तु विशेष-तम - शाययी..
झिल्लीका झिल्लिका वर्षकरी भृङ्गारिका च साभृङ्गप्रिया स्त्री. (भृङ्गाणां प्रिया) भोगरी-माधवीसता.
हेमचन्द्रः ४८२। भृङ्गबन्धु पुं. (भृङ्गस्य बन्धुः) ७६k 3.
भृङ्गावली त्री. (भृङ्गानाम् आवली) ममीन. समूह, भृङ्गमूलिका स्त्री. (भृङ्गस्य भृङ्गराजस्येव मूलमस्याः ___ कप कापि अत इत्वम्) मे तनी वनस्पति.
भृङ्गाह्व पुं. (भृङ्गमाह्वयते स्पर्द्धते, आ+ह्ये+क) Hin२), भृङ्गरज, भृङ्गरजस्, भृङ्गसोदर पुं. (भृङ्गान् रञ्जयति,
७२, आरी. र+अन्तर्भूतण्यर्थे अच् पृषो. नलोपः।
भृङ्गाह्वा स्त्री. (भृङ्गमाह्वयते, स्पर्द्धते, आ+ढे+क+टाप्)
એક વનસ્પતિ. र+अन्तर्भूतण्यर्थे उणा० असुन् नलोपः/भृङ्गस्य
भृङ्गिका स्री. (भृङ्गी+स्वार्थे क+टाप् अत इत्वम्) सोदर इव) मगर.
ઇન્દ્રગોપ કીડો, અતિવિખની કળી. भृङ्गराज पुं. (भृङ्ग इव राजते इति भृङ्ग+राज्+अच्)
भृङ्गिन् पुं. (भृङ्गस्तद्वर्णः कृष्णत्वादस्त्यस्य इनि) 4उनु Hin, sta. ४in. (पुं. भृङ्गानां राजा,
__3, शिवनो अनुय२. राजन्+टच्) म.म.२नो २५%, भोटो. समो, मे.
भृङ्गी स्त्री. (भृ+गन् कित् नुट् च गौरा. डीए) मतिविनी. જાતનું પંખી, તે નામનો એક યક્ષ.
जी, भमरी- भृङ्गी पुष्पं पुष्पं सो वाञ्छति नवं भृङ्गराजाद्य (न.) वैध प्रसिद्ध औषध३५ : तेस.
नवम्-सुभा० । भृङ्गरिट, भृङ्गरिटि, भृङ्गरटि भृङ्गि पुं. (भृङ्ग इव
भृङ्गीफल पुं. (भृङ्गन्याः अतिविषाया इव फलमस्य) रटति, भृङ्ग+रट् + अच् इत्वं पृषो./भृ+ बा० गिक्
આમ્રાતક-અંબાડો વૃક્ષ. नुट् च) शिवनो मे. पावय२.
भृङ्गीरि(री)टि, भृङ्गरिटि पुं. (भृङ्ग+रट् + इन्, पृषो. भृङ्गरोल पुं. (भृङ्ग इव रोति, रु+लच्) में तनो
साधुः/भृङ्गे+रिट+इ, अलुक्स०) शिवना 5 ही.
नाम. भृङ्गवल्लभ पुं. (भृङ्गाणां वल्लभः प्रियः) मे तना |
भृङ्गीश पुं. (भृङ्गरिशः) भाव. मर्नु 3, मो.
भृङ्गेष्ट त्रि. (भृङ्गाणामिष्टः) भमराने प्रिय. भृङ्गवल्लभा स्त्री. (भृङ्गाणां वल्लभा प्रिया) . तनी भृङ्गेष्टा स्त्री. (भृङ्गस्य इष्टा) में तनी दुवार, ____ Yी.
मा वनस्पति, त२५॥ स्त्री. भृङ्गसुहृद् पुं. (भृङ्गाणां सुहद्) भीगरानो वो. भृज् (भ्वा. आ. स. सेट-भर्जत) शेj, v४j. भृङ्गानन्दा स्त्री. (भृङ्गाणामानन्दा यस्याः भृङ्गाणां आनन्दा भृज्जन पुं. (भ्रस्ज्+करणे क्युन् सम्प्र.) ४ा-जवान आनन्दकरी वा) .
पात्र-55 तवी. वगेरे. भृङ्गाभीष्ट पुं. (अभि+इष्+क्त भृङ्गाणामभीष्टः) Rivuk | भृणीय (भ्वा. आ. स. सेट-भृणीयते) ५. १२वो.. 13.
भृष्टिका स्त्री. (भिरिटिका पृषो.) धोनी 2.08..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org