________________
भात..
१६३८ शब्दरत्नमहोदधिः।
[भेतव्य-भैक्षव भेतव्य त्रि. (भी+तव्यच्) लावावाय, भय पामवा योग्य | भेन (पुं.) सूर्य, यन्द्र, म.531k, 3, 5५२.
'तावद भयस्य भेतव्यं यावद भयमनागतम-हितो० ।' भेर पं., भेरि, भेरी स्त्री. (भी+उणा. रन/भी+क्रिन (त्रि. भिद्+तव्यच) मांगवायोग्य, 34 साय, वंत्र्या. नि. वा. ङीष्) भोटु ना, नोबत, ढोर
यारवा योज्य, विमा ४२वा साय5. (न.) विशेष्य. -यतो भेरिवेणुवीणामृदङ्गतालपटहशङ्खकाहलादिभेदेन भेतृ भेदक, भेदिन त्रि. (भिनत्ति, भिद्+तृच्/भिट्+ण्वुल्/ शब्दा अनेकविधाः -पञ्चतन्त्रे १। -रवः प्रगल्भताहतभिद् णिनि) मेहन२, तोउनार -कुद्दालपाणिविज्ञेयः भेरिसंभवः-कुमा० । सेतभेत्ता समीपतः-व्यवहारतत्त्वे । १२नार -नवज्वरे । भेरीस्वनमहास्वना (स्त्री.) अतिस्वामीनी सनयरस च ये योगा भेदकाः परिकीर्तिताः-वैद्यकरसेन्दसारसंग्रह। भागना२, उना२.
भेरुण्ड (त्रि.) भयान, मयं४२. (न.) f पा२९५ भेद पुं. (भिद्+घञ्) ४१ ४२, 2 2 5२वी, २. (पुं.) भाव, विशेष.
साम वगैरे पायो पै.डी. से.छ, यी२j -प्राप्नोति तीवं | भेरुण्डक पुं. (भेरुण्ड+कन्) शिया. खलु पाणिभेदम्- कामन्दकीये १५।१६। विमा भेरुण्डा स्री. (भेरुण्ड+स्त्रियां टाप्) ते. नामनी में. ४२, तावत - तयोरभेदप्रतिपत्तिरस्ति मे-भर्तृ० यक्षिी , ते. नामनी मे. हेवता- 'महाविश्वेश्वरीश्वेता, ३।९९। -अगौरवभेदेन-कुमा० ६।१२। ५.७८२- भेदाः भेरुण्डा कुलसुन्दरी' -कालिपुराणे । पद्मसंखादयो निधेः-अमर० । - शिरीषपुष्पभेदः । भेल त्रि. (भी+उणा. रः रस्य ल:) 40.४७, यंयम, मित्रता माने में.३५ता- भेदाभेदज्ञानम् । दान- ___ य५ण, सनी , बुद्धि गर्नु. (पुं.) ते ना. मे. ३य, न्यायमत. प्रसिद्ध अन्योन्याभाव. (न.) विशेष. __मुनि, 4tu. (पुं. भिद्+ण्वुल) मे. तY us.
भेलक पुं. (भेल+स्वार्थे क) वडा, डो.. भेदतस् अव्य. (भेद+पञ्चम्यर्थे तसिल्) मेथी, | भेष (भ्वा. उभ. अक, सेट-भेषति-ते) भय पाभव.., તફાવતથી.
वावं. भेदन न. (भिद्+भावे ल्युट) विमा ४२वा, भेषज न. (भेष+घञ् भेषं रोगभयं जयति, जि+ड)
४२, 3j, 22 5२वी, थार. (न. भिद्यतेऽनेन, औषध, वा- नरानम्ब ! त्रातुं त्वमिह परमं भेषजमसि भिद्+ल्युट) डी. (त्रि. भेदर्यात, भिद्+णिच्+ल्यु) __ -गङ्गा० १५ । -अतिवीर्यवतीव भेषजे बहुरल्पोर्यास રેચક, ચીરનાર, ફાડનાર, ભાંગનાર, અલગ કરનાર | दृश्यते गुणः-किरा० २।४।। (पुं. भिनत्ति भूमिम्, भिद्+ ल्यु) पृथ्वी ना२ भेषजाङ्ग न. (भेषजस्य अङ्गम्) औषधनी. साथे.
वरा-.. (पं. भिद+णिच+ल्यू) असावेत. अनुपान, १२वा योग्य वस्तु-मध, घी, सा४२ वगैरे. भेदनक, भेदनिक न. (भेदन+के+क) २७. | भैक्ष, भैक्ष्य न. (भिक्षव, भिक्षा+अण नि. भिक्षायाः भेदनीय त्रि. (भिद्+कर्मणि अनीयर) Hinal योग्य, समूहः अण) भिक्षा-भी- भक्षेण वर्तयेन्नित्यम्ફાડવા લાયક, ચીરવા લાયક બે વિભાગ કરવા मनु० २।१८८। भिक्षानो समूड -अयाचितं तु तद् योग्य (न.) विशेष्य.
भक्षं भोक्तव्यं मनुरब्रवीत्-प्रायश्चित्ततत्त्वम् । भिक्षामi भेदित त्रि. (भिद्+णिच्+क्त) या३ख, स, विभाग डोना२-थना२.
३८, मांगेल. (पुं.) तंत्रशास्त्र प्रसिद्ध मे. मंत्र.. भैक्षचरण न., भैक्षचर्या स्त्री. (भेक्ष्यं चरणं भेक्षस्य भेदिन् पुं. (भिद्+णिनि) असावेतस. -व्युत्पादितं ह्युदरभेदि चरणं वा/चर्+भावे क्यप्, भैक्षस्य चा) मीन भयं यतोऽस्य-भाग० ३।१५।३३।
भागव.. भेदिर, भेदुर न. (भिद्+किरच् कुरच् वा/भिदुर+पृषो. भैक्षजीविक भेक्षभुज त्रि. (भक्षेण जीविकः) भान __ गुणः) 4.
भion 9वना२- गुरुणा समनुज्ञातो भुजितान्नभेद्य त्रि. (भिद्+ण्यत्) भगवा योग्य, 34 43, मकुत्सयन्-महा० १४१४६।३। ।
या२वा योग्य, विमा ४२वा दाय, मिन थवा | भैक्षजीविका स्रो. (भैक्षेण जीविका) मा भा0. 4g. योग्य, लिंग द्वारा 10. शाय. (न. णिनि) भैक्षव, भेक्षुक न. (भिक्षूकाणां समूहः, खण्डिका अण्) विशेष्य.
ભીખારીઓનો સમૂહ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org