________________
१६२६
भुजङ्गकन्या स्त्री. (भुजङ्गस्य कन्या) सायनी न्या. भुजङ्गघातिनी स्त्री. (भुजङ्गं सर्पं तद्विषं वा हन्ति, हन् + णिनि ङीप् ) सर्पाक्षी सता.
भुजङ्गजिह्वा स्त्री. (भुजङ्गस्य जिह्वा इव आकृतिर्यस्याः तस्य जिह्वा वा) खेड भतनी वनस्पति, सापनी शुभ भुजङ्गदमनी स्त्री. ( भुजङ्गो दम्यतेऽनया, दम्+करणे
ल्युट् गौरा. डीष्) नडुलेष्टि वनस्पति. भुजङ्गपर्णिका, भुजङ्गपणिनी, भुजङ्गपर्णी स्त्री.
शब्दरत्नमहोदधिः ।
( भुजङ्गस्तदाकार इव पर्णानि यस्याः ङीप् +टाप् ह्रस्वः / भुजङ्गस्तदाकार इव पर्णानि सन्ति यस्याः इनि + ङीप् / भुजङ्गस्तदाकार इव पर्णानि यस्याः ङीप् ) नागभनी वनस्पति.
भुजङ्गपुष्प पुं. (भुजङ्ग इव पुष्पमस्य) खेड भतनी ક્ષુપ વનસ્પતિ.
भुजङ्गप्रयात न. ( भुजङ्गवत् प्रयातं गतिरिव भङ्गीमान् शब्दविन्यासोयस्य) जार अक्षरना यरशवाजी खेड छन्६- यदाद्यं चतुर्थं तथा सप्तमश्चेत् तथैवाक्षरं ह्रस्वमेकादशाद्यम् । शरच्चन्द्रविद्वेषि वस्त्रारविन्दे तदुक्तं कवीन्द्रैर्भुजङ्गप्रयातम् श्रुतबोधे । भुजङ्गभ (न.) आश्लेषा नक्षत्र.
भुजङ्गम (न.) सीसुं.
भुजङ्गमेश, भुजङ्गेश पुं. ( भुजङ्गमानां ईशः / भुजङ्गानामीशः) हेव, वासुद्धि नाग, पतंभतिभुनि, પિંગલમુનિ, શેષનાગ.
भुजङ्गलता स्त्री. (भुजङ्ग इव कुटिला तल्लोकस्था वा लता) नागरवेल.
भुजङ्गविजृम्भित (न.) छवीस अक्षरना यरशवाजी
એક છન્દ.
भुजङ्गाक्षी स्त्री. (भुजङ्गस्येवाक्षि पुष्पं यस्याः षच् समा. ङीष् ) रास्ना वनस्पति- नकुलेष्टा भुजङ्गाशी सर्पाक्षी विषनाशिनी - भावप्र० ।
भुजज्या स्त्री. (भुजस्य ज्या) त्रिोश क्षेत्रनी लुठ ral - अथाङ्गदाश्लिष्टभुजं भुजिष्या हेमाङ्गदं नाम कलिङ्गनाथम् - रघु० ६ । ५३ । वेश्या. भुजदल, भुजादल, भुजाग्र पुं. (भुजस्य भुजाया बाहोर्वा दल इव / भुजस्य अग्रः) हाथ. भुजफल न. ( भुजेन आनीतं फलम् ) गणितशास्त्र પ્રસિદ્ધ ભુજથી આણેલ એક ફળ.
भुजमध्य न. ( भुजस्य मध्यम्) जे भनी मध्यनो
भाग.
Jain Education International
[भुजङ्गकन्या-भुरिज्
भुजशिखर पुं., भुजशिरस् न. ( भुजस्य शिखर इव / भुजस्य शिरः इव) जांघे.
भुजा स्त्री. ( भुज + स्त्रियां +टाप्) जाडु, लुभअविरतकुसुमावचायखेदान्निहितभुजालतयैकयोपकण्ठम्
शिशु० ७७१।
भुजाकण्ट, भुजाकण्टक पुं. (भुजायाः करस्य कण्ट इव / भुजाकण्ट + स्वार्थे क) हाथना नज. भुजान्तर न. ( भुजयोरन्तरं मध्यम्) जे हाथनी वश्येनो भाग- दिलीपसूनोः स बृहद् भुजान्तरं प्रविश्य भीमासुर - शोणितोचितः - रघु० ३।५४। भुजापीड पुं. (भुजा + पीड् +अच्) ते.
भेटवु, खासिंगन
भुजि पुं. (भुज् धातुनिर्देशे इक्, भुज्+इन् किच्च वा) भुज् धातु अग्नि चित्रानुं आउ भुजिङ्ग (पुं.) ते नामे खेड हेश. भुजिस्य त्रि. (भुज् + किस्यन्) स्वतंत्र. भुजिष्य पुं. (भुज् + किष्यन् ) ६ास- वध्यमभिहतभुजिष्यममुं सह चानया स्थविरराजकन्यया - शिशु० १५ । ६२ । रोग, हस्तसूत्र.
भुजिष्या स्त्री. ( भुजिष्य + स्त्रियां टाप्)
हासी - अयाङ्गदाश्लिष्टभुजं भुजिष्या - रघु० ६।५३ । वेश्या. भुज्यु पुं. (भुज्+युच् न अनादेशः ) पात्र वासा. (पुं. भुङ्क्ते सर्वान्, भुज् + कर्त्तरि युक्) अग्नि, चित्रानुं
आउ, यज्ञ.
भुञ्जत्, त्रि., भुञ्जान पुं. (भुज् + शतृ / भुज् + शानच् ) लोग- भुञ्जानो वर्धयेत् पापमसत्यं संसदि ब्रुवन्प्रायश्चित्ततत्त्वम् । अशितोदकं युक्तया भुञ्जानश्चान्तरा पिबेत्-सुश्रुते ४६ अ० ।
भुण्ड् (भ्वा. आ. स. सेट् - भुण्डते) भरोषा 5, पालन, भ६६ ४२वी.
भुणिक (पुं.) खमुङो गोत्र.
भुण्य (पुं.) पुरुषवंशमां पेछा थयेलो भरतनो पुत्र राम . भुरज् (भ्वा. आ. सक. सेट् भुरजते ) प्राप्त भुरण (कण्ड्वा यक् आ. सक. सेट् भुरण्यति) धारा बु, पोषएा खु.
.
भुरण्यु न. ( भृ भृतौ + कन्यु) (भरापोषएा (न. कण्ड्वा. भुरण + उन्) शीघ्र, ४ही, वेगवाणु, उतावनियुं. भुरिज् स्त्री. ( उणा. भृ + ईजि किच्च धातोरुकारादेशः) पृथ्वी. (स्त्री.द्वि. व. भृ + इजि किच्च धातोरुकारान्तादेशः) जे. जाडुख..
For Private & Personal Use Only
www.jainelibrary.org