________________
भुरुण्ड-भू]
भुरुण्ड (पुं.) खेड भतनुं पक्षी, भारंड पक्षी. भुर्भुरिका, भुर्भुरी (स्त्री.) खेड भतनी मीठाई. भुर्व (भ्वा. प. सक. सेट् भूर्वति) लक्षण 5 जादु. भुर्वणि पुं. (भुर्व् + अनि न दीर्घः ) उत्त, डरनार. भुव पुं. ( भवन्तीति, भू+क) अग्नि, चित्रानुं आउ लवलोड.
शब्दरत्नमहोदधिः ।
भुवद्वत् पुं. (भू-शतृ, भुवन् धारयन् अस्त्यस्य मतुप् मस्य वः) सूर्य, खडानुं झाड.
भुवन न. ( भवत्यत्र, भू+ आधारादौ क्युन्) भगत, ४८, लोड- भुवनालोकनप्रीतिः - कुमा० २।४५ । - गुणैर्वरं भुवनहितच्छलेन यम्- भट्टि० १ १ | हुनिया, खाडाश, पाशी, त्र अगर यौधनी संख्या श भुवन (स्वर्ग, मृत्यु, पाताल - त्रिभुवनम् । इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते भर्तृ० ३ |२३| भुवनकोष पुं. (भुवनस्य कोष इव) भूगोण, ज्योतिषनो એક ગ્રંથ.
भुवनत्रय न. ( भुवनानां त्रयम् ) ४गत. भुवनेश्वर पुं. (भुवनत्रयस्य ईश्वरः ) परमेश्वर. भुवनेश्वरी स्त्री. (भुवनस्य ईश्वरी) महाविद्या मध्ये દેવીની એક મૂર્તિ.
भुवन्ति पुं. (भुवं तनोति तन्+वा. डि. खिच्च मुम् ) તે નામે એક રુદ્ર.
भुवन्यु पुं. (भू+कन्युच्) स्वामी, सूर्य, अग्नि, यन्द्र, खानु आउ, डयूर.
भुवपति, भुवभर्तृ पुं. (भुवलोकस्य पतिः / भुवर्लोकस्य भर्त्ता) लुवलोडनो पति.
भुवर् अव्य., भुवर्लोक पुं., भुवस् अव्य. ( भवति,
भु + असुन् स कित् / भुवः लोकः / भु+असुन्+ किच्च ) આકાશ રૂપ બીજો લોક-ભુવલોક. ભૂલોકથી બરાબર ३५२- भुर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः । हृदा स्वर्लोक उरसा महल्लोको महात्मनःभाग० २१५१८ ।
भुवस्पति पुं. (भुवो लोकस्य पतिः) भुवनो स्वाभी, આકાશનો સ્વામી.
भुविष्ठ त्रि. (भुवि तिष्ठति, स्था+क अलुक्स. षत्वम्) પૃથ્વી ઉપર રહેલ.
भुविस् पुं. (भु + इसिन् किच्च ) समुद्र. भुशुण्डि, भुशुण्डी (स्त्री.) पथ्थर झेंडवानी याभडानी गोइल.
Jain Education International
१६२७
भू (चु. आ. सक. सेट् भावयति+ते / २. भ्वा. उभ. सक. सेट् भवत+ते / चु. उभ. सेट् भावयति+ते/ भ्वा पर. अक सेट् भवति + ते) प्राप्त वु, भेजव, शुद्ध धुं अक, चिन्तन उखु, मिश्र ४२ सक., थधुं कथमयं भवेन्नाम, अस्याः किमभवत्मा० ९।२९ । - यद् भावि तद् भवतु उत्तर० ३ । होवु, पेा यदुं यदपत्यं भवेदस्याम्- मनु० ९ । १२७ । भाग्यक्रमेण हि घनानि भवन्ति यान्ति मृच्छ० १।१३ । 37f&+4-37fe4af7= ulasıSell ug, Suz ug. अनु + भू- अनुभवति = भारावु, भभ रवी, अनुभव
वो सक असक्तः सुखमन्वभूत् - रघु० १।२१। - आत्मकृतानां हि दोषाणां फलमनुभवितव्यमात्मनैवका० १२१ । - आमोदी न हि कस्तूर्याः शपथेनानुभाव्यतेभामि० १ । १२० । अन्तर् + भू- अन्तर्भवति अन्तर्ध्यान थ. अक । अभि + भू -अभिभवत तिरस्डार. डराव, डुमसो वो विपदोऽभिभवर्त्यावक्रमम्किरा० २।१४। - अभ्यभावि भरताग्रजस्तया - रघु० ११ | १६ | आविस्+भू- आविर्भवति =452 थयुं, हेजावु उद्+भू उद्भवति ४न्म, येहा थवं उद्भूतध्वनिः । परा + भू - पराभवति = पराभव ४२वो, उराव, सतावकुं परि + भू-परिभवति = तिरस्हार, घेवु वटवु, पछाडवु. लग्नद्विरेफ परिभूय पद्मम्-मुद्रा० ७ । १६ । - मा मां महात्मन् ! परिभूः भट्टि० १।२२। प्रति+भू-प्रतिभवति = तुल्य३५ थ. वि + भू-विभवति= व्याप्त थयुं, भेपुं श्राश्रय खापवो, जरं डरी हेजाउवु, उराव. अति + भू- अतिभवति अतिरिक्त हो, अधि
धुं प्र + भू-प्रभवति = ६५ यवो नीज, ईटवु, ४न्म थवो लोभात् क्राधः प्रभवत हितो १२७ । - स्वायंभुवान्मरीचेयः प्रबभूव प्रजापतिःशकुं०७ ।९। प्रभवति हि महिम्ना स्वेन योगीश्वरीयम्मा० ९।५२ । वि + अति + भू-व्यतिभवति =५२स्पर खेड चित्त ध, परस्पर भित्र यवु सम् + + भूसम्भवति = संभव - कथमपि भुवनेऽस्मिंस्तादृशाः संभवन्ति मा० २।९। धर्मसंस्थापनार्थाय संभवामि युगे युगे - भूग० ४।८ । मजवु, संमिलित थ सम्भूयाम्भोधिमभ्येति महानद्या नगापगाः- शिशु० २1१०० - संभूयैव सुखानि चेतसि मा० ५।९। योग्य थपुं. वि + अति + भू-व्यतिभवति = ५२२५२ मे वित्त थ, परस्पर मित्र .
For Private & Personal Use Only
www.jainelibrary.org