________________
भुक्तवत्-भुजङ्ग शब्दरत्नमहोदधिः।
१६२५ भुक्तवत् त्रि. (भुज्+क्तवत्) मान. ४२५८२, मानार, | भुजङ्गदारण, भुजङ्गनाशन, भुजङ्गभक्षक, ભોગવનાર.
भुजङ्गभोजिन्, भुजङ्गरिपु, भुजङ्गशत्रु, भुजङ्गहन्, भुक्तशेष त्रि. (भुक्तात् शेषम्) मीनाथी-भोगयी. भुजङ्गहन्तृ, भुजङ्गान्तक, भुजङ्गारि, भुजङ्गाशन બાકી રહેલ, ઉચ્છિષ્ટ અન્ન.
पुं. (भुजगं दारयति, दारि+ल्यु/भुजग इव दारुणः/ भुक्तसमुज्झित त्रि. (आदौ भुक्तं पश्चात् समुज्झितं भुजगस्य भक्षकः/भुजगं भुङ्क्ते, भुज+क्विप्/ "त्यक्तम्) मौन सन छो3, मो . त्यठे.. भुज+णिनि/भुजगं नाशयति, नश्+णिच्+ल्यु/भुजगस्य भुक्ति स्त्री. (भुज+क्तिन्) मो०४न, भाग- भुक्तिस्त्रिपुरुषी रिपुः/भुजगस्य शत्रुः/भुजगं हन्ति हन्+क्विप्/ सिद्धयेदपरेषां न संशयः- दायतत्त्वम् । सूर्य वगैरे हन्+तृच्/भुजगस्य अन्तकः/भुजगस्य अरिः/भुजगान् ગ્રહોનું રાશિ વગેરેમાં ગમન, ભોગવટો.
अनाति, अश्+ल्यु/भुजङ्गस्य घातकः/भुजङ्गस्य भुक्तिप्रद पुं. (भुक्ति भोगं भोजनं वा प्रददाति,
घातनः/भुजङ्गं दारयति, दृ+णिच्+ल्यु/भुजङ्ग प्र+दा+क) भा.
नाशयति, नश्+ल्यु/भुजङ्गस्य भक्षकः/भुजङ्गं भुङ्क्ते, भुक्तिवर्जित त्रि. (भुक्त्यै वर्जितम्) छेनी 64मो२
भुज+णिनि/भुजङ्गस्य रिपुः/भुजङ्गस्य शत्रुः/भुजङ्गं કરવાની મનાઈ છે તે.
हन्ति, हन्+क्विप्/भुजङ्गं हन्ति, हन्+कर्तरि तृच्/ भुग्न त्रि. (भुज् मोटने+क्त) वाईवजी गयेस, नभेट..
भुजङ्गस्य अन्तक./भुजङ्गस्य अरिः/भुजङ्गान् अश्वाति, भुज (रुधा. आ. सक. अनिट-भुङ्क्ते) मक्ष २. -
अश् ल्युट) २७, भोर, नोणियो. शयनस्थो न भुञ्जीत-मनु० ४।७४ | शUNR भोग भजगनिसता (स्त्री.)नव अक्षरना य२९वाको छ. ७२वी- सदयं बुभुजे महाभुजः-रघु०८।७। -सुरूपं वा
भुजगभोजिनी, भुजङ्गभोजिनी स्री. (भुजगभोजिन् कुरूपं वा पुमानित्येव भुजते-मनु०९।१४। (रुधा. प.
+स्रियां ङीप्/भुजङ्गभोजिन्+ स्रियां ङीष्) भोर सक. अनिट-भुनक्ति) पाण- राज्यं न्यासमिवाभुनक्
पक्षी , वेद (महा. भोर), नाMil. रघु० १२।१८ । -एकः कृत्स्ना (धरित्री) नगरपरिधप्रांशु- |
प्राशुः | भुजगाख्य, भुजङ्गाख्य न. (भुजगस्य-भुजङ्गस्य आख्या बाहुर्भुनक्ति-शकुं० २।१४ । २६५॥ ४२j, भोगव,
यस्य) नागस.२. उप+भज-याजवं.भावीसहन, २j -वृद्धो नरो दुःखशतानि भुङ्क्ते- सिद्धा० ।
तपसामुपभुञ्जानाः फलानि-कुमा० ६।१०। Mu-पा.(तुदा. प. सक. अनिट्-भुञ्जति) भ२७. नing, dig
अोपभुक्तेन बिसेन-कुमा० ३।३७। -पयः पुत्रोपभुक्ष्व ४२.
रघु० २।६५ । अनु+भुज- 34.भाग ४२वी, (५२राब भुज पुं. (भुज्यतेऽनेन, भुज्+घञर्थे करणे क) भाई
२ स॥२) ३जनो अनुभव. ४२वी, भोगव -मेघभुजे भुजङ्गेन्द्रसमानसारे-रघु० २।७४। -ज्ञास्यसि
मुक्तविशदां सचन्द्रिकाम् (अन्वभुङ्क्त)-रघु० १९।३९। कियद्भुजो मे रक्षति मौर्वीकिणाङ्क इति-शकुं० १।१३।
परि+भुज- uj, 64मी. २वी, मानहावी- न भु, सीमावती' प्रसिद्ध अमुर क्षेत्रांश.
खलु च परिभोक्तुं नैव शक्नोमि हातुम्-शकुं० ५।१९। (त्रि. भुज्+क) मा २न॥२, मानार, diदु थये.
भुजगास्त्र, भुजङ्गास्त्र न. (भुजगाख्यं-भुजङ्गाख्यं अस्रम्) भुजकण्ट, भुजकण्टक पुं. (भुजस्य कण्टः/भुजकण्ट+
नास्त्र, सस्त्रि. स्वार्थ क) डायना न.
भुजगी, भुजङ्गी, भुजङ्गमी स्त्री. (भुजग-भुजङ्गभुजकोटर पुं. (भुजस्य कोटर इव) stv, बगला.
भुजङ्गमम्/स्त्रियां जातित्वात् ङीष्) सा५५, ना५५. भुजग पुं. (भुज्-वक्रणे+क, भुजः कुटिलीभवम् सन्
भुजङ्ग, भुजङ्गम पुं. (भुजः वक्रः सन् गच्छति, गम्+खच् गच्छति गम् +ड) सप-स॥५- भुजगाश्लेषसंवीतजानोः
मुम् डिच्च/भुजं+गम्+खच्+मुम् टिलोपाभावः) सपमृच्छ० १।१। -तस्मिन् हित्वा भुजगवलयं शम्भुना
भुजङ्गमपि कोपितं शिरसि पुष्पवद् धारयेत्-भर्तृ० २।४ । दत्तहस्ता-मेघ० ६२। माश्लेषा नक्षत्र.
-अमूभिरेषा भुजङ्गभङ्गिभाषितानाम्-का० १९६। - भुजगदारण, भुजगदारुण, भुजगभक्षक, भुजगभुज,
शशिदिवाकरयोर्ग्रहपीडनं गजभुजङ्गमयोरपि बन्धनम्भुजगभोजिन, भुजगनाशन, भुजगरिपु, भुजगशत्रु, भर्तृ० । - आरूढमद्रीनुदधीन् वितीर्णं भुजङ्गमानां वसतिं भुजगहन्, भुजगहन्तृ, भुजगान्तक, भुजगारि,
प्रविष्टम्- रघु० ६७७। व्यत्मियारी पुरुष, छटो, भुजगाशन, भुजङ्गघातक, भुजङ्गघातन, । આશ્લેષા નક્ષત્ર.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org