________________
८८८
शब्दरत्नमहोदधिः।
[जमन-जम्भीर
जमन न. (जम्+ल्युट) ४९, भ, मो४न ४२. | जम्बूल पुं. (जम्बू तन्नाम फलं लाति ला+त) जुन जम्पती पुं. द्वि. वि. (जाया च पतिश्च जायाया जमादेश) 3, 84.3 जम्बू जम्बूलवृक्षाढ्यं ५, १५ती.पा.-धशियाशी.
कन्दकन्दलभूषितम् -हरिवंशे ९६।१६ । (न.) ५२५क्ष जम्बाल पुं. (जम्बमालाति आदत्ते आ+ला+क) ५.5, અને કન્યાપક્ષનાં પરિહાસ વચન.
आ६4, शेवा, उतडीन ॐ3 - जम्बुवज्जलबिन्दु जम्बूलमालिका स्त्री. १२५क्ष सने उन्यापक्षन। परिडास. वज्जलजवज्जम्बालवज्जालवत्-उद्भटः, अवद्य- वयनोनो समूड - जम्बूकमालिकां द्रष्टुं श्रद्धा हि जम्बालगवेषणाय कृतोद्यमानां खलसैरिभाणाम्- मम जायते-हरिवंशे १८३।२२ । १२-न्यानी श्रीकण्ठचरिते-२।१० ।
મુખચન્દ્રિકા. जम्बालिनी स्री. (जम्बाल+अस्त्यर्थे इनि) नही... जम्बूवनज न. घाणु श्वेतजवा नामनुं वृक्ष. जम्बि(म्बी)र पुं. (जम्बीर पृषो.) cisualबुनु, जाउ,
जम्बूवृक्ष पुं. जुन जाउ. ___ltuk, 3, उमरी, मनुं वृक्ष.
जम्बूस्वामिन् पुंछैन संहायम छेल्स Buनी. जम्बु, जम्बू स्त्री. (जम्-अदने कू. पृषो. वा हस्वः)
में साधु, पूस्वामी.. जुन वृक्ष, ijउ, बूढी५. (पुं.) जम्बूद्वीपः ।
जम्भ, जम्भक पुं. (जभ+अच्+नुम्, भावकरणादौ (न. जम्बोः फलं अण्) -जम्बुाही मधुरकफहा
घञ् च/पुं. जम्भ एव स्वार्थे कन्) ते. नामनी मे. रोचनो वातहारी-हारीते -१० अ० ।
हैत्य, ६id, पीठ.२ 3, मक्षL, Ml२.5, जम्बु(म्बू)क पुं. (जम्बु+स्वार्थे क) जुन , शियाण,
त, अंश, माथु, ७५यी, रावनी में अनुयर, तनामे र्ति स्वामीनो अनुय२. (त्रि. जम्बु+के+क)
बासुं, हिंसा नीय, स.
जम्भक त्रि. (जभ्+ण्वुल्) (मक्ष 5२२, मासु
___जानार, डिंस. २नार. जम्बु(म्बू)की स्त्री. (जम्बुक+डीप्) शियावी..
जम्भका स्त्री. (जम्भैव स्वार्थे क) Muसुं. जम्बुकेश्वर पुं. ते नमर्नु . तीर्थ.
जम्भग पु. (जम्भाय भक्षणाय गच्छति गम्+ड) जम्बु(म्बू)खण्ड पुं. पूदी५.
राक्षसविशेष. . . जम्बु(म्बू)खण्डविनिर्माण न. महाभारतना भीम
जम्भद्विष, जम्भभेदिन, जम्भरिपु पु. (जम्भमसुरं પર્વમાંનું એક પ્રપેટા પર્વ.
द्वेष्टि क्विप्/जम्भं भिनत्ति/जम्भस्य रिपुः) द्र. जम्बु(म्बू)द्वीप पुं. न. (जम्बू नामा द्वीपः) असंध्य
जम्भन न. (जम्भ+ ल्युठ) MKHUj, डिंसा ४२वी. द्वीपोमांनी ते. नामनो ५डेतो. दीप: -पृथिव्याः
जम्भर पुं. (जम्भं भक्षणरुचिं ददाति) पीने.. सप्तद्वीपान्तर्गतद्वीपविशेषः । अयं द्वीपः पद्मकोष
जम्भल पुं. (जम्भं लाति ला+क) लोशन, 3, ते. मध्यवर्तिकोष इव लक्षयोजनविस्तीर्ण: पद्मपत्र इव
નામનો એક બુદ્ધ. समवर्तुलः सप्तयोजनविस्तृतलवणसमुद्रेण वेष्टितः ।
जम्भला स्त्री. (जम्भल+टाप्) त. ना. . राक्षसी.. यस्मिन् प्रत्येकनवसहस्रयोजनायामानि नव वर्षाणि | जम्भा स्त्री. (जभि जृम्भायां+भावे अ) Muसुं.
तेषां वर्षाणामष्टौ सीमपर्वता सन्ति-इत्यादि । जम्भारि पुं. (जम्भस्य भक्ष्यस्य असुरभेदस्य वा अरिः जम्बु(म्बू)नदी स्त्री. (जम्बूफलरसजाता नदी) जुना |मन, द्र, 4%8- जम्भारिरेव जानाति रम्भासम्भोग २४३५. पावजी.. नामनी. मे नही -मेरोः पार्थात् विभ्रमम्-उद्भटः । प्रभवति हृदश्चन्द्रप्रभो महान् । जम्बूश्चैव नदी पुण्या | जम्भिका स्त्री. Muसुं.
यस्यां जाम्बूनदं स्मृतम् । -मात्स्ये १२००६७।। जम्भिन् पुं. न. (जम्भयति नाशयति क्षुधामान्द्यादिक जम्बुमत् पुं. (जम्बु+मतुप्) ते नामनी मे. पर्वत, ते जभ+णिनि+नुम्) पी. (त्रि. जम्भा+णिनि) નામનો એક વાનર.
सुं जाना२, Munauj... जम्बुवनज न. पाणु, श्वेतजवा मर्नु वृक्ष. | जम्भीर पुं. (जभ+ ईरन्+नुम्) वीरानु, 13, भ२वानु जम्बूमार्ग न. पुष्४२मा आवेत. ते नमर्नु म.5 तीर्थ. उ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org